Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 551 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śaṃkaraḥ pārvatīṃ prāha tīrthāntarāṇi yānyapi |
saurāṣṭre tāni te vacmi lakṣmi nibodha me priye || 1 ||
[Analyze grammar]

unnabillaṃ śubhaṃ tīrthaṃ gṛhātmakaṃ ca śāṃbhavam |
gaṃgeśvaraṃ paścime vai raivatād bhāti śobhanam || 2 ||
[Analyze grammar]

yakṣeśvarīmahātīrthaṃm upalāttvaṃ ca śobhanam |
vastrāpathe mahākṣetre nagare vāmane purā || 3 ||
[Analyze grammar]

putraśokābhisantapto vasiṣṭho bhagavānṛṣiḥ |
ājagāma tapastaptuṃ svarṇarekhānadītaṭe || 4 ||
[Analyze grammar]

īśānakoṇe nagarāt svarṇarekhānadījale |
vāsiṣṭhaṃ tanmahattīrthaṃ vartate bhuktimuktidam || 5 ||
[Analyze grammar]

balikhātaṃ makhatīrthe kṛtasmarasya sannidhau |
vartate mokṣadaṃ nāthatīrthaṃ lokasya śāntidam || 6 ||
[Analyze grammar]

vastrāpathasya vāyavye divyaṃ cāsti sarovaram |
apsarasāṃ parītālaṃ devāḥ snānti vihāriṇaḥ || 7 ||
[Analyze grammar]

jālīgahanaśaṃbhuśca devī triśūlinī tathā |
herambākhyo gaṇeśaśca vartante tīrthavāsinaḥ || 8 ||
[Analyze grammar]

paścime sāgare tatra makarālayapattanam |
kundanākhyaṃ puraṃ cāpi maṇibhadraṃ śubhāśrayam || 9 ||
[Analyze grammar]

śrīdāmapuramutkṛṣṭaṃ dvārikākṣetramuttamam |
evaṃ tīrthāni sāmudre taṭe vasantyanekaśaḥ || 10 ||
[Analyze grammar]

evamuktvā mahādevaḥ pārvatīṃ parameśvarīm |
kṛtvā prābhāsikaṃ yajñaṃ śrāvaṇe samupasthite || 11 ||
[Analyze grammar]

yayau koṭigaṇairyukto dvārikāṃ nagarīṃ prati |
śrīkṛṣṇādyāstīrthadevāḥ satkāraṃ cakrurīśvarāḥ || 12 ||
[Analyze grammar]

māsaṃ nītvā kṛṣṇabhūmau camatkārapuraṃ yayuḥ |
tatra devyaścā'ṣṭaṣaṣṭisaṃkhyā hareṇa pūjitāḥ || 13 ||
[Analyze grammar]

navarātravrate sarvāḥ prāpya śrīśaṃkaraṃ patim |
nimagnāḥ sukhavistāre brahmānandātmasāgare || 14 ||
[Analyze grammar]

āśvine ca yayuḥ sarve parvataṃ tvarbudācalam |
gaganasthaṃ puṣkaraṃ tu yatra saṃrājate'niśam || 15 ||
[Analyze grammar]

dvitīyaṃ parvataśṛṃge tṛtīyaṃ bhūtale sthitam |
vasiṣṭhādimaharṣīṇāmāśramā yatra śobhanāḥ || 16 ||
[Analyze grammar]

parvate cākacakyādirūpāśca vālukāḥ śubhāḥ |
vṛkṣāśca vallikāḥ stambāstāpasā iva bhānti ca || 17 ||
[Analyze grammar]

araṇyānyapi ramyāṇi devodyānāni vai tathā |
yajñānāṃ bhūmayo yatra tāpasānāṃ ca vedikāḥ || 18 ||
[Analyze grammar]

satīnāṃ sunivāsāśca sādhūnāmāśramāstathā |
vidyante brāhmaṇānāṃ ca vaiṣṇavānāṃ śubhālayāḥ || 19 ||
[Analyze grammar]

sārasvatāni tīrthāni nadā nadyaśca pāvikāḥ |
meghānāṃ śikharāvāsā vāyūnāṃ gandhamiśritāḥ || 20 ||
[Analyze grammar]

dhenūnāṃ devakoṭīnāṃ vāsā yatra bhavanti ca |
yogināṃ siddhajīvānāṃ maṇḍalāni vasanti ca || 21 ||
[Analyze grammar]

puṣkare śikhare vāsaṃ tatra cakruḥ śivādayaḥ |
puṣkarādīni tīrthāni vasiṣṭhādyā maharṣayaḥ || 22 ||
[Analyze grammar]

brahmādyā devatāścānye cakruḥ śaṃkaramānanam |
jalaṃ puṣpaṃ phalaṃ cārghaṃ naivedyaṃ sevanādikam || 23 ||
[Analyze grammar]

daduḥ śrīparameśāya pārvatīpataye surāḥ |
vaśiṣṭhena kṛtā pūjā viśiṣṭā ca nijālaye || 24 ||
[Analyze grammar]

suviśrāntiṃ tataścakruḥ śāṃkaratvarbudācale |
arbudo'yaṃ divyamūrtiḥ satkāraṃ kṛtavān bahum || 25 ||
[Analyze grammar]

śaṃkaraḥ pārvatīṃ prāha niśāyāṃ svāsane kathām |
śṛṇu tvasya kathāṃ divyāṃ pāpatāpapraṇāśinīm || 26 ||
[Analyze grammar]

gautamo'bhūnmunīnāṃ vai mānyo dhanyo mahānṛṣiḥ |
śataśṛṃge nivāsaṃ sa kṛtvā tapaścacāra ha || 27 ||
[Analyze grammar]

ahalyā tasya bhāryā'pi tāpasī brahmavādinī |
daṇḍakāraṇyavāstavyā gautame kiṃkarī sadā || 28 ||
[Analyze grammar]

atithīnāṃ pūjanaṃ sā sadā karoti bhāminī |
ekadā'vagrahe jāte pṛthvyāmannāni santi na || 29 ||
[Analyze grammar]

viprā vicārayāmāsurbhojanaṃ kva miliṣyati |
gautamo'sti samarthaḥ sa pūjayatyatithīn sadā || 30 ||
[Analyze grammar]

tadgṛhaṃ samagacchāma ityāyayuḥ samantataḥ |
gautamastadvilokyaiva brahmāṇaṃ prapitāmaham || 31 ||
[Analyze grammar]

sasmāra subahu brahmā pratyakṣaḥ sambabhūva ha |
varaṃ vṛṇu samuvāca gautamaḥ prāha bhūtale || 32 ||
[Analyze grammar]

jalaṃ godhūmadhānyāni yavāśca kaṇiśādayaḥ |
prātarārabhya jāyantāṃ madhyāhne tatkaṇānvayam || 33 ||
[Analyze grammar]

gṛhṇīyo nityamityevaṃ teṣāṃ pakvaṃ ca bhojanam |
vaiśvadevaṃ śubhaṃ śrāddhaṃ naivedyaṃ devatāsu ca || 34 ||
[Analyze grammar]

ātitheyaṃ brāhmaṇānāṃ kurmo yayā tathāstu me |
brahmā tvāśrutya ca tathāstviti prāha yayau tataḥ || 3 || || 9 ||
[Analyze grammar]

nityaṃ dhānyaṃ navaṃ prātarjāyate tacca pacyate |
sahasrāṇāṃ nityameva viprāṇāṃ bhojanaṃ tathā || 36 ||
[Analyze grammar]

bhavatyevaṃ vatsaraṃ vai brāhmaṇā bhojitāstayā |
pātivratyaprabhāveṇā'halyā karoti sevanam || 37 ||
[Analyze grammar]

saṃkalpayati nityaṃ sā prātaḥ kāntasya pādayoḥ |
natvā patitvā cā'ṅguṣṭhe prakṣālyā'rghaṃ vidhāya ca || 38 ||
[Analyze grammar]

yadyahaṃ svāmibhāryā'smi svāmibhaktā pativratā |
tadā tvatra prajāyantāṃ lakṣapātrāṇi nityaśaḥ || 39 ||
[Analyze grammar]

dāsā dāsyaḥ sevakāśca dhenavo rasavadaghradāḥ |
khādyapeyāni sarvāṇi kriyantāṃ hutabhuk svayam || 40 ||
[Analyze grammar]

devāśca pariveṣṭāro bhavantu daṇḍake mama |
evaṃ nityaṃ susaṃkalpya kṛtvā mahānasāni ca || 41 ||
[Analyze grammar]

pācayitvā navānnāni kṛtvā viśvasurārpaṇam |
gogrāsān jantubhāgāṃśca vikīrya pitṛpiṇḍakān || 42 ||
[Analyze grammar]

viprān lakṣamitān nityaṃ bhojayatyadhikānapi |
atha varṣottare kāle suvṛṣṭirbhūtale'bhavat || 43 ||
[Analyze grammar]

annāni sarvadeśeṣu jātānyeva samantataḥ |
viprāḥ prāhurvayaṃ deśāntarāṇyeṣyāma eva vai || 44 ||
[Analyze grammar]

gautamastāṃstadā prāha vasatā'traiva bhūsurāḥ |
tadā te brāhmaṇāḥ prāhuḥ svatantrāḥ smo vayaṃ mune || 45 ||
[Analyze grammar]

tvayā'nnāni pradattāni rakṣitāśca vayaṃ sadā |
yasyā'nnaṃ tasya vai deho'dhīnatā tasya cottamā || 86 ||
[Analyze grammar]

tadvākyaṃ sarvathā pālyaṃ kintu jigamiṣā dhruvā |
ityuktvā cintayāmāsurgantuṃ te miṣamadbhutam || 47 ||
[Analyze grammar]

eko vipro rodhanākhyaḥ prāṇāyāmaṃ vidhāya ca |
saṃyamena viveśā'ntarhṛdaye gautamasya hi || 48 ||
[Analyze grammar]

anyaiścaikā tu gaustatra nirmitā māyayā śubhā |
sā gatā gautamaścaiva śālāyāṃ tṛṇasannidhau || 49 ||
[Analyze grammar]

gautamo'pi sthitastatra prāṇāyāme sthiro hyataḥ |
gaurgatā parṇaśālāyāṃ gautamastāṃ vilokya ca || 50 ||
[Analyze grammar]

rodhanā'ntaḥpraveśena prāṇaruddhā bhavā'tra gauḥ |
evamuccārayāmāsa prāṇaruddhā'bhavattu gauḥ || 51 ||
[Analyze grammar]

patitā mūrchitā cāpi viprāḥ prāhustadā muhuḥ |
goghno vai gautamo nā'syā''śrame stheyaṃ tu bhūsuraiḥ || 52 ||
[Analyze grammar]

gautamastān muhuḥ stutyā tuṣṭāva pūjyabhūsurān |
neyaṃ mṛtā'sti mūrchāyāṃ mūrchā naśyettu vā katham || 53 ||
[Analyze grammar]

prāyaścittaṃ karomyatra mā yāntu bhūsurā gṛhāt |
ityuktā brāhmaṇāḥ prāhuḥ prāyaścittaṃ na jīvite || 54 ||
[Analyze grammar]

mūrchite vā prakartavyaṃ mūrchā dūrīkarotu vai |
gaṃgājalaṃ samānīya samāplāvaya gāmimām || 55 ||
[Analyze grammar]

vimūrchā sthāsyati drāg vai vayaṃ yāmo vanāntaram |
ityuktvā prayayuḥ sarve viprā daṇḍakabhūmitaḥ || 56 ||
[Analyze grammar]

gautamo vyomamārgeṇa yayau śrīśaṃkara prati |
śaṃkaraḥ svāgataṃ tatra kailāse kṛtavān purā || 57 ||
[Analyze grammar]

gautamastu haraṃ natvā yayāce gāṃgakaṃ jalam |
śaṃkaraḥ svaṃ jaṭākhaṇḍaṃ samutpāṭya dadau tadā || 58 ||
[Analyze grammar]

sagāṃgaṃ taṃ nināyātra datvā godehamastake |
tadutpannajalenaināṃ plāvayāmāsa gautamaḥ || 59 ||
[Analyze grammar]

gaurjātā svasthahṛdayā vimūrchā tvāśrame sthitā |
gaṃgā sā gautamī jātā godānasya vareṇa hi || 60 ||
[Analyze grammar]

godāvarīti vikhyātā daṇḍakāraṇyavāsinī |
atha tān brāhmaṇānāha gautamarṣiḥ palāyitān || 61 ||
[Analyze grammar]

sarve bhavantu kāpaṭyadharmābhāsā yugāntare |
raudrāḥ kapālasaṃgāśca bhojyadānāṃ vinindakāḥ || 62 ||
[Analyze grammar]

ityevaṃ sati te cāsya gautamasya prabhāvanam |
kathitaṃ sucamatkāramayaṃ godāvaraṃ sthalam || 62 ||
[Analyze grammar]

tatra godāvare tīrthe gautamasyā'bhavacchubhaḥ |
śiṣyastūttaṃkanāmā yo vedānadhītya yāvataḥ || 64 ||
[Analyze grammar]

gurave dakṣiṇāṃ dātuṃ prārthanāṃ pracakāra saḥ |
gurupatnī tadā prāha dakṣiṇāṃ maṇimālikām || 65 ||
[Analyze grammar]

saudāsasya gṛhe rājñī madayantī svavakṣasi |
dhārayatyeva nityaṃ sā tvānetavyā pradehi tām || 66 ||
[Analyze grammar]

ityukto gurupatnyā sa prasthitaḥ satvaraṃ tadā |
sudāsasya gṛha prāyāt sudāsaṃ vyāghrarūpiṇam || 67 ||
[Analyze grammar]

dadarśa tvabhiyāntaṃ svaṃ bhakṣayituṃ sa bhūsuraḥ |
vipraḥ prāha yatheṣṭaṃ tvaṃ khāda māṃ tadanantaram || 68 ||
[Analyze grammar]

atithiste samāyāto maṇimālā pradehi me |
guruve'rpayya caiṣyāmi dakṣiṇāṃ tvabhivāñcchitām || 69 ||
[Analyze grammar]

rājā prāha śubhaṃ vipra yācyatāṃ mahiṣī mama |
ityukto bhūsuro rājñīṃ yayāce mālikāṃ prati || 70 ||
[Analyze grammar]

rājñī prāha tvamānīhi cābhijñānaṃ nṛpasya vai |
sa gatvā tvaritaṃ bhūpamabhijñānamayācata || 71 ||
[Analyze grammar]

saudāsaścāha vākyaṃ yadabhijñānaṃ yato bhavet |
yairvinā sugatirnāsti durgatiṃ yena yānti ca || 72 ||
[Analyze grammar]

gatvaivaṃ brūhi tāṃ sādhvīṃ śrutvā dāsyati mālikām |
sā dadau bhūsurāyaināṃ mālikāṃ divyasatprabhām || 73 ||
[Analyze grammar]

uvāca tvasurastatra raṇāntike pratiṣṭhati |
atalāt sa samāgatya mālāmicchati me śubhām || 74 ||
[Analyze grammar]

ajāmṛto'suro nāmnā khātayāmāsa tattalam |
bhūgarbhe vāsayāmāsa rākṣasān sa nijānugān || 75 ||
[Analyze grammar]

tena vai vivaraṃ pṛthvyāṃ cātidīrghaṃ kṛtaṃ yataḥ |
āharenna yathā''gatya tathā rakṣa prayāhi vai || 76 ||
[Analyze grammar]

ityuktaḥ so'pyutaṃkaśca maṇihāraṃ samādade |
āyātaḥ svaguroḥ patnyai dadau hīrakahārakam || 77 ||
[Analyze grammar]

guruṃ papraccha vākyasya śubhārthaṃ sa jagād ha |
prasāditā dvijā dānairdāsyanti sugatiṃ parām || 78 ||
[Analyze grammar]

asantuṣṭā dvijā yasya durgatistasya sarvadā |
ityarthaṃ cāpi vijñāya mumude bhūsurastadā || 79 ||
[Analyze grammar]

āśīrvādān gurorgurvyāḥ samādāya mahānṛṣiḥ |
uttaṃkaḥ puṣkaraṃ tīrthaṃ ramyaṃ nijālayaṃ yayau || 80 ||
[Analyze grammar]

uttaṃkatīrthamatrā'sti pāpatāpapraṇāśanam |
athaitad vivaraṃ dīrghamāyataṃ cāsuraiḥ kṛtam || 81 ||
[Analyze grammar]

tatraikadā vaśiṣṭhasya kāmadhenuḥ papāta ha |
vaśiṣṭho nijayogena homadhenuṃ nijāṃ tadā || 82 ||
[Analyze grammar]

bahirniṣkāsayāmāsa tata ārabhya sarvadā |
pūrtiṃ vicārayāmāsa vivarasya mahādriṇā || 83 ||
[Analyze grammar]

himālayaṃ yayau śīghraṃ vaśiṣṭho hi vihāyasā |
arthayāmāsa tatputraṃ vivarasya prapūrtaye || 84 ||
[Analyze grammar]

nandivardhaṃ sutaṃ prādād vaśiṣṭhastaṃ nināya ca |
vivare sthāpayāmāsa nandivardhananāmakam || 85 ||
[Analyze grammar]

arbudena ca nāgena dhṛtastatra yathāyatham |
arbudācalamevaitannāmakhyātiṃ gataṃ tataḥ || 86 ||
[Analyze grammar]

bhādraśuklasya pañcamyāṃ tvāyātaḥ parvato yataḥ |
tīrthānyapi vaśiṣṭhena cānītāni bahūnyapi || 87 ||
[Analyze grammar]

asya śṛṃge nāgatīrthaṃ vaśiṣṭhasyā''śramastathā |
śaṃkarasya tathā vāsastatra snātvā ca nirjhare || 88 ||
[Analyze grammar]

dhanasampatsukhasvargaputralakṣmyādi cāpyate |
vandhyā snātvā putravatī bhavedeva na saṃśayaḥ || 89 ||
[Analyze grammar]

śrāddhaṃ tatra kariṣyanti pitarastasya sarvathā |
muktiṃ svargāt prayāsyanti kartā'pi muktigo bhavet || 90 ||
[Analyze grammar]

vaśiṣṭhaścānayāmāsa gautamīṃ ca sarasvatīm |
gaṃgāṃ mandākinīṃ tatrā'caleśvaraṃ ca śaṃkaram || 91 ||
[Analyze grammar]

gautamī brāhmaṇī kācidanapatyatvaduḥkhitā |
sādhvī tīrthaṃ nāgatīrthamāyayāvarbudācale || 92 ||
[Analyze grammar]

atha sā cintayāmāsa dhiṅ māṃ putravivarjitām |
iti cintāparā snātuṃ nāgatīrthaṃ viveśa sā || 93 ||
[Analyze grammar]

snātvā sā nirgatā tasmāt salilād yāvadeva hi |
vināpi bhartṛsaṃyogaṃ sadyo garbhavatī hyabhūt || 94 ||
[Analyze grammar]

prasannā sā ca śuśrāva gāṃ tadā cā'śarīriṇīm |
yo yadvāñcchati citte'tra jalamadhye vyavasthitaḥ || 95 ||
[Analyze grammar]

cintitaṃ tadavāpnoti nārī vā'tha naro'pi vā |
tvayā tvatra jalesthitvā putravāñcchā kṛtā hṛdi || 96 ||
[Analyze grammar]

ato garbhayutā jātā putrastava bhaviṣyati |
śrutvā''kāśagatā vāṇīṃ devadūtena bhāṣitām || 97 ||
[Analyze grammar]

dṛṣṭvā patiṃ vinā garbhaṃ vākyametaduvāca sā |
aho tīrthaprabhāvo'yamapūrvaḥ pratibhāti me || 98 ||
[Analyze grammar]

yatra saṃjāyate garbhaḥ strīṇāṃ śukraṃ rajo vinā |
tato gṛhaṃ gatā sā ca suṣuve sutamuttamam || 99 ||
[Analyze grammar]

sakāmā ye cātra tīrthe snānti teṣāṃ manorathāḥ |
phalantyeva na sandeho yathā sā gautamī tathā || 100 ||
[Analyze grammar]

gomatī cāhṛtā kuṇḍe vaśiṣṭhena mahātmanā |
tatra snātvā paraṃ svarge vindate nātra saṃśayaḥ || 101 ||
[Analyze grammar]

śṛṇu devi camatkāramacaleśvarasannidhau |
śukaścāsīt kṛtanīḍaḥ pradakṣiṇaṃ karoti saḥ || 102 ||
[Analyze grammar]

uḍḍīyoḍḍīya ca nīḍe viśrāmyati punaḥ punaḥ |
kālena ca mṛto rājā veṇunāmā'bhavaddhi saḥ || 103 ||
[Analyze grammar]

jātismarau vabhūvā'sau rājā smṛtvā śukasthitim |
acaleśvaramāsādya pradakṣiṇamathā'karot || 104 ||
[Analyze grammar]

nānyat kiñcit karotyeva karotyeva pradakṣiṇam |
nāradādyāḥ ṛṣayastu dṛṣṭvā bhūpaṃ tathāvidham || 105 ||
[Analyze grammar]

papracchuḥ kevalaṃ pradakṣiṇaṃ kathaṃ vidhīyate |
naivedyaṃ phalapuṣpādi kathaṃ nārpayase vad || 106 ||
[Analyze grammar]

veṇuḥ prāha purā pakṣī śukaścāsaṃ sthito'tra tu |
devaṃ tatra sthitaṃ kurvan pradakṣiṇamaharniśam || 107 ||
[Analyze grammar]

kṛpayā tatprabhāvācca jātismaro'dhunā'bhavam |
karomi tanmahāpuṇyaṃ smṛtvā devapradakṣiṇam || 108 ||
[Analyze grammar]

anantapuṇyalābhārthaṃ karomyeva pradakṣiṇam |
ṛṣayo nṛpateḥ śrutvā sādhu sādhviti cā'bruvan || 109 ||
[Analyze grammar]

rājā kālena mahatā harabhaktyā tataḥ param |
oṃ namaḥ śrokṛṣṇanārāyaṇāya svāmine namaḥ || 110 ||
[Analyze grammar]

iti mantraṃ harāllabdhvā bhaktyā vaikuṇṭhamāyayau |
satyai śaṃbhūditaṃ vṛttaṃ lakṣmi te tu mayoditam || 111 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śaṃkarādīnāṃ dvārikācamatkārapurā'rbudācalādigamana gautamavṛttāntaṃ saudāsottaṃkavṛttāntaṃ nāgatīrthamahimā veṇunṛpamokṣaḥ arbudānayanavṛttāntaṃ cetyādinirūpaṇanāmaikapañcāśadadhikapañcaśatatamo'dhyāyaḥ || 551 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 551

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: