Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 548 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi prabhāsasya pūrvasyāṃ śaṃkaroditam |
pārvatyai sumahattīrthaṃ prāṇyuddhārakaraṃ śubham || 1 ||
[Analyze grammar]

guptaprayāgastatrā'sti devo'sti mādhavastathā |
jāhnavī yamunā devī sarasvatī ca tatra vai || 2 ||
[Analyze grammar]

anyānyapi ca tīrthāni vasanti tatprayāgake |
śṛgāleśvaratīrthaṃ ca sannidhau vartate tathā || 3 ||
[Analyze grammar]

triḥsaṃgamo nadīnāṃ ca tīrthaṃ tatparamaṃ śubham |
brahmakuṇḍo viṣṇukuṇḍo rudrakuṇḍastathā śubhaḥ || 4 ||
[Analyze grammar]

kuṇḍamadhyād vinirgatya gaṃgā yamīṃ sugacchati |
anayorantare sūkṣme guptā cāste sarasvatī || 5 ||
[Analyze grammar]

atra māghe snānakartā prayāgasnānajaṃ phalam |
tīrtharājaphalatulyaṃ labhati nātra saṃśayaḥ || 6 ||
[Analyze grammar]

tasmiṃstīrthe mātaraśca rakṣikāḥ saṃvasanti hi |
bhūtādibhayanāśāya tā mātṛḥ saṃprapūjaye || 7 ||
[Analyze grammar]

vṛṣabhastatra dātavyo yātrāphalopalabdhaye |
viṣṇukuṇḍe janaḥ snātvā yastu mādhavamarcayet || 8 ||
[Analyze grammar]

sa tu yāsyati vaikuṇṭhaṃ yatra devo hariḥ svayam |
śṛgāleśvaranāmeśakṣetraṃ krośārdhamityapi || 9 ||
[Analyze grammar]

gavāhatā dvijahatā ye daṃṣṭripaśubhirhatāḥ |
ātmaghātakarā ye ca sarpadaṣṭāśca ye mṛtāḥ || 10 ||
[Analyze grammar]

śayyāmṛtāḥ śaucahīnāsteṣāṃ śrāddhaṃ tadatra vai |
kārayet tena muktā syurduḥkhaśokavivarjitāḥ || 11 ||
[Analyze grammar]

tatra siddheśvaraṃ tīrthaṃ devaiḥ saṃsthāpitaṃ purā |
aṇimādikamaiśvaryaṃ smṛddhiṃ vindet prapūjanāt || 12 ||
[Analyze grammar]

tato vai nāradādityaṃ tīrthaṃ gacched ravergṛham |
ekadā tu pṛthivyāṃ vai tīrthayātrāprasaṃgataḥ || 13 ||
[Analyze grammar]

nāradastvāgatastasya sūryakriyāprasaṃkramāt |
śaithilyaṃ samabhūd dehe yathā jarākṛtaṃ bhavet || 14 ||
[Analyze grammar]

svargaṃ satyaṃ tato gantuṃ notsāhaṃ kurute muniḥ |
yato virūpatāṃ prāpto yauvanādivivarjitaḥ || 15 ||
[Analyze grammar]

vijātīyādibhāvena satye loke vaset katham |
evaṃ cintayatastasya sūryaḥ sākṣāt babhūva ha || 16 ||
[Analyze grammar]

vada nārada kā cintā jāyate tava mānase |
martyaloke ca ye'pyanye bahu bhramanti te khalu || 17 ||
[Analyze grammar]

īśvarā vā ca devā vā ṛṣayo yogino'pi vai |
mama kriyābhirvyāptāśca yānti vai jīrṇatāṃ dhruvam || 18 ||
[Analyze grammar]

yathā martyāstathā te'pi mama kālaprabhāvataḥ |
grasyante mānavaistulyā vṛddhā bhavanti sarvaśaḥ || 19 ||
[Analyze grammar]

vada tvaṃ ṣoḍaśābdaśca dṛśyase satyalokagaḥ |
kintu cā'dya kṣitau jāto jarayā grasta eva yat || 20 ||
[Analyze grammar]

mā tvaṃ cintāṃ kuru brahman yuvā san vicariṣyasi |
na prabhāvaḥ kiraṇānāṃ tavopari bhaviṣyati || 21 ||
[Analyze grammar]

ityukto nāradastatra sudṛḍhaḥ ṣoḍaśābdikaḥ |
yathāpūrvaṃ hi saṃjātaḥ sūryaścādṛśyatāṃ gataḥ || 22 ||
[Analyze grammar]

nāradena tadā tatra nāradādityanāmakaḥ |
sūryadevaḥ sthāpitaśca tīrthaṃ kṛtaṃ ca pāvanam || 23 ||
[Analyze grammar]

saptamyāṃ ravivāreṇa yastaṃ paśyati mānavaḥ |
tasya rogabhayaṃ na syāt prasādād dyumaṇeḥ raveḥ || 24 ||
[Analyze grammar]

anyat tīrthaṃ tatra cāste'paranārāyaṇāśrayam |
phālgunā'malapakṣe tu hyekādaśyāṃ vidhānataḥ || 25 ||
[Analyze grammar]

pūjayet puṇḍarīkākṣaṃ viṣṇuṃ nārāyaṇātmakam |
atha gaṃgā śubhaṃ tīrthaṃ tatreśānyāṃ hi vartate || 26 ||
[Analyze grammar]

yatra trinetrakā matsyā vasanti rudracihninaḥ |
śṛṇu gaṃgāgamaṃ tatra matsyānāṃ ca trinetratām || 27 ||
[Analyze grammar]

yadā rudro vivastraḥ san kadācidṛṣimaṇḍale |
āśrameṣu tu bhikṣārthaṃ vicacāra tadā ca taiḥ || 28 ||
[Analyze grammar]

kruddhaistaiḥ ṛṣibhiḥ śapto hyajānadbhirmaheśvaraḥ |
gajavad bhramase loke lajjāhīnaḥ paśuryathā || 29 ||
[Analyze grammar]

tasmād bhava gajastvaṃ cā'raṇyavāsīti śaṃkaraḥ |
drāgeva ca gajo bhūtvā'raṇyaṃ viveśa śaṃkaraḥ || 30 ||
[Analyze grammar]

tatra bhṛguryogadṛṣṭyā viditvā śaṃkaraṃ ca tam |
nirānandaṃ jagat sarvaṃ dṛṣṭvā cāha ṛṣīn parān || 31 ||
[Analyze grammar]

ayaṃ tu śaṃkaraścāsīd gajarūpo'pi so'bhavat |
aparādho mahān jāta iti matvā ca śaṃkaram || 32 ||
[Analyze grammar]

dhyāyantaḥ prārthayāmāsuratyarthaṃ ca prabhāsake |
kṣetre śṛgālanāmnyeva yatra guptaprayāgakaḥ || 33 ||
[Analyze grammar]

tatra prāptāśca te sarve taponiṣṭhāstapoghanāḥ |
bhṛguratristathā maṃkiḥ kaśyapaḥ kaṇva ityapi || 34 ||
[Analyze grammar]

gautamaḥ kauśikaścāpi kuśikaśca mahātapāḥ |
jātūkarṇyo vasiṣṭhaśca satyatapāḥ parāśaraḥ || 35 ||
[Analyze grammar]

śāṇḍilyaśca pulastyaśca vatsaḥ sāvastirityapi |
śūkaro'pi bharadvājo bhārgavo dīrghatāpasaḥ || 36 ||
[Analyze grammar]

ete cānye'pi bahavo'gastyādyāḥ ṛṣayo hi te |
tapaḥ kṛtvā haraṃ dhyātvā tallīnāste tadā'bhavan || 37 ||
[Analyze grammar]

śaṃbhustadā tu sākṣādvai samājagāma tānprati |
uvāca varadānārthaṃ te ca sveṣṭaṃ pravavrire || 38 ||
[Analyze grammar]

yadi prasanno deveśa gaṃgāmānaya prāgiha |
abhiṣekaṃ tatra kṛtvā'rcayitvā tvāṃ tataḥ param || 39 ||
[Analyze grammar]

ajñānātte pradrogdhāro yāsyāmaḥ pūtatāṃ tataḥ |
dvābhyāṃ vayaṃ ca netrābhyāṃ na jñātaḥ śaṃkaro bhavān || 40 ||
[Analyze grammar]

tena jātaste'parādhaḥ punaḥ syānna tathā ca naḥ |
dehi śaṃbho tṛtīyaṃ ca netraṃ divyaṃ yathā tava || 41 ||
[Analyze grammar]

harerharasya cānyeṣāṃ pratyakṣaḥ syāt pramāṇadhṛk |
paricayastathā cakṣurāntaraṃ dehi śaṃkara || 42 ||
[Analyze grammar]

śaṃbhuḥ prāha tathā'stveva yūyaṃ pāvanapāvanāḥ |
trinetrāśca sadā santu gaṃgā ceyaṃ samāgatā || 43 ||
[Analyze grammar]

ityuktvā śaṃkarastūrṇaṃ tatsthānād vigato'bhavat |
ṛṣayaḥ pāpamuktāśca śaṃkarasya prasādataḥ || 44 ||
[Analyze grammar]

yajñaṃ cakruvaiṣṇavaṃ ca tatra kṣetre dināṣṭakam |
brāhmaṇā devatāścānye tīrthānyaraṇyadevatāḥ || 45 ||
[Analyze grammar]

samājagmustasya yajñe nārāyaṇaprasādajam |
annaṃ bhuktvā parāṃ tṛptiṃ gatā vai prāṇino'pare || 46 ||
[Analyze grammar]

jalajāḥ sthalajāḥ sarve tṛptāstatra śubhe kratau |
matsyāḥ prāhurmunīn sarvān yathā vai dhīvarā hi naḥ || 47 ||
[Analyze grammar]

jighāṃsavo na hanyurvai tathā''śīrdīyatāṃ hi naḥ |
ṛṣayaśca tadā prāhustrinetrāśca bhavantu vai || 48 ||
[Analyze grammar]

tṛtīyaṃ divyanetraṃ ca dūradarśanakārakam |
śāṃkaraṃ rūpamevaitad bhavatāṃ jāyatāṃ sadā || 49 ||
[Analyze grammar]

dhīvarebhyaśca ṛṣibhiḥ śāṃkarāste pradarśitāḥ |
trinetrā vai śubhā matsyā na hantavyāḥ kadācana || 50 ||
[Analyze grammar]

trinetratve kāraṇaṃ ca proktaṃ gaṃgā''game tathā |
tatra kuṇḍe samāgatya snātvā matsyān vilokayet || 51 ||
[Analyze grammar]

tebhyo dadyāccaṇakādīn hemaṃ viprāya cārpayet |
gāśca vastraṃ tilān dadyāt trinetraḥ sa bhaved dhruvam || 52 ||
[Analyze grammar]

ṛṣitoyājale snātvā kuṇḍe taptodake tathā |
śaṃkaraṃ pūjayettatra sa bhaved bhuvanādhipaḥ || 53 ||
[Analyze grammar]

tatra caturmukhaścāste vināyako mahābalaḥ |
somavāre pūjayitvā sveṣṭakāmān labhejjanaḥ || 54 ||
[Analyze grammar]

tato gacchet paraṃ tīrthaṃ gopālasvāminaṃ harim |
sarvapāpaughaśamanaṃ dāridryaughavināśanam || 55 ||
[Analyze grammar]

bakulasvāminaṃ kṛṣṇanārāyaṇaṃ prapūjayet |
uttarārkaṃ tato gacchet sarvarogapraṇāśanam || 56 ||
[Analyze grammar]

samudrasya taṭe tatra ṛṣitīrthaṃ hi vidyate |
pāṣāṇākṛtayastatra dṛśyante ṛṣayaḥ sadā || 57 ||
[Analyze grammar]

maruddevīṃ tato yāyānmarudbhiḥ pūrvapūjitām |
kṣemādityaṃ tato gacchecchabarasthānamadhyagam || 58 ||
[Analyze grammar]

tato gacchenmahādevīṃ śubhrāṃ kaṇṭakaśodhinīm |
ṛṣitoyātaṭe yajñaṃ cakruḥ purā maharṣayaḥ || 59 ||
[Analyze grammar]

dhūmaiḥ samāvṛtaṃ vyoma yajñahomāgnihotrajaiḥ |
ghrātvā daityāḥ samudrasya madhyāttatra samāyayuḥ || 60 ||
[Analyze grammar]

māyāvino mahākāyāḥ śyāmavarṇā mahodarāḥ |
lambabhrūśmaśrunāsāgrā raktākṣaraktamūrdhajāḥ || 61 ||
[Analyze grammar]

upadravaṃ ca te cakruryajñavidhvaṃsahetave |
etān dṛṣṭvā ṛṣayaśca dudruvurbhayakātarāḥ || 62 ||
[Analyze grammar]

patnīśālāṃ samāviṣṭāḥ keciddharyayutā drutam |
agnihotrahaviṣyaṃ ca havirvinyasya mantrataḥ || 63 ||
[Analyze grammar]

susamiddhe juhuvuśca rakṣasāṃ nāśahetave |
hutamātre samutpannā śaktiṃrlokabhayaṃkarā || 64 ||
[Analyze grammar]

khaḍgaśaktitriśūlāsicarmahastā mahojjvalā |
tayā te nihatā daityāḥ samastā atha tā tadā || 65 ||
[Analyze grammar]

tuṣṭuvuḥ ṛṣayaḥ sarve prasannā sā'pyuvāca tān |
varaṃ vṛṇudhvaṃ munayo dadāmyatra yathepsitam || 66 ||
[Analyze grammar]

munayo vavrire devakaṇṭakānāṃ viśodhinī |
kaṇṭakaśodhinīnāmnī sthāne'tra vasa rakṣa naḥ || 67 ||
[Analyze grammar]

evamastu samuvāca tatraiva ca sthitā tataḥ |
aṣṭamyāṃ vā navamyāṃ ca pūjayettāṃ hitāvahām || 68 ||
[Analyze grammar]

rākṣasebhyaḥ piśācebhyo bhayaṃ tasya na jāyate |
prāpnuyād yajñasiddhiṃ ca phalaṃ kratūdbhavaṃ tathā || 69 ||
[Analyze grammar]

tato gacchedunnatākhyaṃ tīrthaṃ cottarabhūsthitam |
brahmeśvaraṃ pūjayecca tathā kṛṣṇanarāyaṇam || 70 ||
[Analyze grammar]

ṛṣitoyātaṭe pūrvaṃ tepurvai brāhmaṇāstapaḥ |
atyugraṃ tena bhikṣuśca bhūtvā nārāyaṇo yayau || 71 ||
[Analyze grammar]

tataḥ śaṃbhurvṛṣo bhūtvā cacāra ṛṣisannidhau |
trikāladarśibhistatra dṛṣṭo nārāyaṇo haraḥ || 72 ||
[Analyze grammar]

dṛṣṭamātro virarāma śaṃkaro vṛṣarūpavān |
tatra śaṃbhurliṃgarūpaḥ saṃjātaścaṇḍikeśvaraḥ || 73 ||
[Analyze grammar]

ahaṃ nārāyaṇo lakṣmi tadā taiḥ prārthito bahuḥ |
rakṣaṇārthamāsurebhyastadā mayā niveditam || 74 ||
[Analyze grammar]

atra kuruta nagaraṃ nivāsāya mahāprabham |
hūyantāmagnihotrāṇi devatāḥ sarvadā dvijāḥ || 75 ||
[Analyze grammar]

ijyantāṃ vividhairyajñaiḥ kriyatāṃ cāpi pūjanam |
ātithyaṃ jāyatāṃ nityaṃ bhaktirmama ca niścalā || 76 ||
[Analyze grammar]

mama prasādataścānte muktirvaḥ saṃbhaviṣyati |
ṛṣayaste tadā prāhurnagarā'vanadurbalāḥ || 77 ||
[Analyze grammar]

nagareṇeha kiṃ kurmastava bhaktimabhīpsavaḥ |
mokṣaṃ dehi mahārāja rakṣaṇaṃ naḥ sadā kuru || 78 ||
[Analyze grammar]

hariḥ prāha sadā rakṣāṃ kariṣye bhavatāmaham |
sasmāra viśvakarmāṇaṃ viśvakarmā samāyayau || 79 ||
[Analyze grammar]

yatra caṇḍīśvaraḥ śaṃbhustāṃ bhūmiṃ caturasrikām |
aṣṭayojanavistīrṇāṃ jagrāha nagarārthikām || 80 ||
[Analyze grammar]

pūrve tu śaṃkaraḥ śrīmān paścime nyaṃkumatyapi |
uttare svarṇanandā ca dakṣiṇe sāgarāvadhim || 81 ||
[Analyze grammar]

madhye nāgnaharakṣetraṃ nagaraṃ connataṃ param |
kārayitvā haristebhyo viprebhyo vāsakāraṇāt || 82 ||
[Analyze grammar]

dadau nyūṣustatra viprā homayajñakriyāparāḥ |
unnato vighnarājaśca tatra rakṣaṇahetave || 83 ||
[Analyze grammar]

sthāpitaḥ śrīkṛṣṇanārāyaṇena śaṃmusannidhau |
pūjito dhanadaḥ putrasampadāṃ ca pradaḥ sadā || 84 ||
[Analyze grammar]

kāmāṃśca muktiṃ ca pradāsyati na saṃśayaḥ |
vāstukārye gaṇeśaṃ ca śaṃkaraṃ śrīnarāyaṇam || 85 ||
[Analyze grammar]

pupūjurviśvakarmāṇaṃ mātṛgaṇāṃśca bhūsurān |
kalaśaṃ saṃpupūjuśca tadā śaṃbhuḥ samāyayau || 86 ||
[Analyze grammar]

pratyakṣaḥ kalaśāgre vai kalaśeśastato'bhavat |
yatra sthale pupūjuśca tatra sthaleśvaro'bhavat || 87 ||
[Analyze grammar]

māghamāse'bhavat sarvaṃ nagaraṃ pūjanaṃ tathā |
tato jātaṃ connatākhyaṃ nagaraṃ vipratīrthakam || 88 ||
[Analyze grammar]

viśvakarmeśvaraṃ cāpi liṃgaṃ tatraiva pūjitam |
brahmā bālasvarūpaśconnatākhye nyavasattataḥ || 89 ||
[Analyze grammar]

raivate vāmano bālaḥ prabhāse bālako haraḥ |
unnate'jo bālarūpo vartate tat trayaṃ samam || 90 ||
[Analyze grammar]

bālarūpe na māyā'sti kāpaṭyaṃ na ca vāsanā |
mokṣadaṃ bālarūpaṃ vai pūjyaṃ ramyaṃ nirāmayam || 91 ||
[Analyze grammar]

kāmaḥ krodhastathā lobho mohādyā bālarūpiṇi |
nirmūlā eva notpannā vidyante naiva janmataḥ || 92 ||
[Analyze grammar]

saṃgadoṣācca jāyante saṃskārādvā tataḥ param |
satyaṃ vrataṃ sadā tatra bālake cā'pyahiṃsanam || 93 ||
[Analyze grammar]

asteyaṃ vartate tatra brahmavadvartanaṃ tathā |
aparigraha evāpi viśvāso mātṛnodite || 94 ||
[Analyze grammar]

rāgeṇa hīnatā cāpi santoṣaṃ udaraṃbharaḥ |
śuddhiścātmani nirdveṣṭā tapaḥ poṣakadhīnatā || 95 ||
[Analyze grammar]

vidyādhyāyaśceśabhāvaḥ sarve santi hi bālake |
saṃsārasya ca yadrūpaṃ viṣayābhigatipradam || 96 ||
[Analyze grammar]

tattatra bālake nāsti tasmād viṣṇurhi bālakaḥ |
sarpo'pi bālakaṃ matvā prasṛpya bālakopari || 97 ||
[Analyze grammar]

nirbhayaśca prayātyevā'jātaśatrukabālatā |
yasya kasyāpi vā'patyaṃ sadayaṃ lokyate sadā || 98 ||
[Analyze grammar]

sarvayonigatairjīvaiḥ premṇā saṃlokyate tathā |
nārāyaṇasvarūpatvaṃ tadeva bālake matam || 99 ||
[Analyze grammar]

dhruvaṃ bālaṃ ca prahlādaṃ sanakādīṃstathā śukam |
bālaṃ kṛṣṇasvarūpaṃ cārādhya mokṣaṃ gatāḥ purā || 100 ||
[Analyze grammar]

yauvane vārdhake vāpi nare nāryāṃ napuṃsake |
syād yadi bālabhāvaśced doṣā'saṃkramaṇaṃ tathā || 101 ||
[Analyze grammar]

pūjyate devavat so'pi nirdoṣo bālako yataḥ |
doṣahīnaṃ ca vārdhakyaṃ doṣahīnā ca bālatā || 102 ||
[Analyze grammar]

dvayoḥ sāmyaṃ ca nairmalye pāvitryasya sthale hyubhe |
bālaṃ namanti vai candraṃ bālaṃ paśyanti mātaraḥ || 103 ||
[Analyze grammar]

bālāṃ kanyāmudvahanti bālaṃ gṛhṇantyavaṃśinaḥ |
balaṃ nārāyaṇīyaṃ ca svacchaṃ yatrāsti sargajam || 104 ||
[Analyze grammar]

tadvān bālaḥ sampradiṣṭastasmādbālo narāyaṇaḥ |
vidyādānaṃ bālakebhyo bhojyadānaṃ sahāyatām || 105 ||
[Analyze grammar]

samarpayanti janatāstasmād bālaḥ praśasyate |
brahmacaryaṃ sadā bāle brahmaṇo rūpameva yat || 106 ||
[Analyze grammar]

tasmād bālo brahmacārī brahmalokā'dhikāravān |
brahmamokṣapradaścāpi yathā kṛṣṇo narāyaṇaḥ || 107 ||
[Analyze grammar]

gaurīṃ ca bālikāṃ saumyāṃ saṃpūjya labhate phalam |
pārvatīpūjanasyāpi lakṣmyarcanasya cāpi vai || 108 ||
[Analyze grammar]

arajaskāḥ sadā devyo divi vasanti bālikāḥ |
sāvitrī cāpi gāyatrī śrīśca lakṣmīśca bālikāḥ || 109 ||
[Analyze grammar]

tasya svāmī sadā bālo brahmā kṛṣṇo harastathā |
lokāḥ svānugatairbhāvaiḥ kalpayanti suyauvanam || 110 ||
[Analyze grammar]

svavad vikṛtakākārān divyānapyatyadivyakān |
doṣahīnān sadā śuddhān daityā gṛhṇanti doṣitān || 111 ||
[Analyze grammar]

sadoṣe vai kathaṃ mokṣo nirdoṣe vāsanā katham |
tasmānnirdoṣakā devā bālā mokṣapradāḥ sadā || 112 ||
[Analyze grammar]

bālā nityāḥ sadā muktā rājante brahmadhāmani |
sadā kiśorā divyāśca praśastā bālakāstataḥ || 113 ||
[Analyze grammar]

ityevamuktavān śaṃbhuḥ pārvatyai connatādikam |
tīrthaṃ mayā ca te lakṣmi kathitaṃ mokṣadaṃ śravāt || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne guptaprayāgatīrthaśṛgāleśvarakṣetrā'paranārāyaṇatīrthatrinetratīrthonnatanagarasthāneśvarādinaikatīrthanirūpaṇaṃ bālatātparyārthanirūpaṇaṃ cetyādināmā'ṣṭacatvāriṃśadadhikapañcaśatatamo'dhyāyaḥ || 548 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 548

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: