Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 547 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato'gastyo bhadrāśvaṃ nṛpatiṃ śubham |
ātmajñānaṃ yathā prāha vacmi te lokamokṣadamam || 1 ||
[Analyze grammar]

śaṃkareṇa prabhāse vai proktaṃ satyai purā hi tat |
bhadrāśvaḥ samapapracchā'gastyaṃ mokṣapradaṃ varam || 2 ||
[Analyze grammar]

jñānaṃ vada mahāprājña yena mokṣaṃ prayāmi vai |
agastyaḥ prāha rājānaṃ guruṃ vinā gatirna vai || 3 ||
[Analyze grammar]

gururbrahmā svayaṃ viṣṇuḥ śaṃbhurnārāyaṇo guruḥ |
gurureva parabrahma pratyakṣo bhagavān hariḥ || 4 ||
[Analyze grammar]

taṃ prasādya bhavenmokṣayogyatā dehinaḥ purā |
ātmaprasādastasyaivāśībhirjāyata eva hi || 2 ||
[Analyze grammar]

vrataṃ kuryādarcanaṃ ca prasādanaṃ punaḥ punaḥ |
jñānamantrapradātā ca tārayed bhavasāgarāt || 6 ||
[Analyze grammar]

gurave bhojanaṃ dadyād vaiṣṇavo yajña ucyate |
kuryāttu vaiṣṇavaṃ yajñaṃ yajed yogīśvaraṃ harim || 7 ||
[Analyze grammar]

yo hareḥ sarahasyaṃ tu sumantraṃ copapādayet |
tasmai dadyāttu sarvasvaṃ priyaṃ cātmārpaṇādikam || 8 ||
[Analyze grammar]

phalaṃ tasmai pradattasya koṭikoṭiguṇottaram |
sukhaṃ rājyaṃ mahānandaḥ svargaṃ mokṣaśca śāśvataḥ || 9 ||
[Analyze grammar]

gurau sati tu yaścānyamāśrayet pūjayet kudhīḥ |
sa na phalamavāpnoti dattamasya tu niṣphalam || 10 ||
[Analyze grammar]

prayatnena gurau pūrvaṃ paścādanyasya dāpayet |
avidyo vā savidyo vā gurureva janārdanaḥ || 11 ||
[Analyze grammar]

mārgastho vā'pyamārgastho gurureva parā gatiḥ |
pratipadya guruṃ yastu paścād vipratipadyate || 12 ||
[Analyze grammar]

gurvaparādhapātraṃ sa duḥkhī syāt puruṣādhamaḥ |
gurau nārāyaṇaścāste taṃ prasādya sukhī bhavet || 13 ||
[Analyze grammar]

mūrtirnārāyaṇasyaiva cetanā gurureva ha |
jāgarti snāti vastrāṇi dhārayatyeva candanam || 14 ||
[Analyze grammar]

kuṃkumādi sugandhādi gṛhṇāti sa janārpitam |
puṣpaṃ patraṃ phalaṃ toyaṃ bhojyaṃ tāmbūlakaṃ tathā || 15 ||
[Analyze grammar]

jalaṃ bhūṣāṃ kajjalādi gṛhṇāti sa janārpitam |
āsanaṃ vāhanaṃ yānaṃ paryaṃkaṃ pādukādikam || 16 ||
[Analyze grammar]

jalaṃ saubhāgyadravyādi gṛhṇāti sa janārpitam |
mano bhāvaṃ prema bhaktiṃ sevāṃ vastu tathārpitam || 17 ||
[Analyze grammar]

pādasaṃvāhanaṃ peyaṃ maitrīṃ hāsyaṃ prasannatām |
namaskāraṃ dehasevāṃ gṛhṇāti sa janārpitam || 18 ||
[Analyze grammar]

śiṣyaduḥkhaṃ dayālurvai gṛhṇāti vārayatyapi |
sāhāyyaṃ kurute śaśvajjñānaṃ dadāti śāntidam || 19 ||
[Analyze grammar]

pāpaṃ prajvālayatyeva puṇyaṃ dadāti puṣkalam |
naijaṃ sarvaṃ dadātyeva gurureva janārdanaḥ || 20 ||
[Analyze grammar]

gurureva patiḥ putraḥ satī sādhvī pativratā |
pitā mātā tathā bhāryā sarvasvaṃ gurureva ha || 21 ||
[Analyze grammar]

rakṣakaḥ poṣakaścāpi tārakaścāvabodhakaḥ |
harerdhāmnaḥ prāpakaśca gurureva hariḥ svayam || 22 ||
[Analyze grammar]

bhrātā caikaguṇo mānyaḥ pitā daśaguṇastataḥ |
mātā śataguṇā mānyā sahasraguṇako guruḥ || 23 ||
[Analyze grammar]

apāraguṇakaḥ kṛṣṇanārāyaṇaḥ pumuttamaḥ |
akṣarā'dhipatiḥ śrīmān bhagavān puruṣottamaḥ || 24 ||
[Analyze grammar]

evaṃ pratyakṣamūrtiṃ vai guruṃ sampūjayet sadā |
divyamūrtirguruḥ sākṣāddharerdivyasya yogataḥ || 25 ||
[Analyze grammar]

śiṣyasya divyatāsampādako divyahariḥ sa vai |
evaṃ matvā sadā rājan guruṃ dhyāyīta cārcayet || 26 ||
[Analyze grammar]

paraṃ kalyāṇadaṃ pātraṃ śiṣyaḥ samarjayed gurum |
bhadrāśvaḥ svagurorvākyaṃ śrutvā mumoda cātmani || 27 ||
[Analyze grammar]

sarvaṃ prāptaṃ guruḥ prāptaḥ pūrṇatāṃ manyate'pi ca |
lokānāṃ bodhalābhāya natvā prapaccha vai punaḥ || 28 ||
[Analyze grammar]

guro prāptaṃ mayā sarvaṃ prāptavyaṃ nāvaśiṣyate |
tathāpi vada me mokṣadharmān lokahitāvahān || 29 ||
[Analyze grammar]

bhagavan karmaṇā kena chidyate bhavasaṃsṛtiḥ |
kiṃvā kṛtvā na śocanti mūrtā'mūrtopapattiṣu || 30 ||
[Analyze grammar]

kiṃ kṛtvā ca parabrahmamayo bhavati mānavaḥ |
iti rājño vacaḥ śrutvā'gastyaḥ prāha pramodavān || 31 ||
[Analyze grammar]

śṛṇu rājan kathāṃ divyāṃ dūrāsannavyavasthitām |
dṛśyādṛśyavibhāgotthāṃ samāhitamanā bhava || 32 ||
[Analyze grammar]

āsīd rājyaṃ purā cāpi vartamāne bhaviṣyati |
apāraṃ ca tathā'sīmaṃ yatra sūryo na candramāḥ || 33 ||
[Analyze grammar]

na rātrirna ca divaso diśo naiva na bhūstathā |
na dyaurdevā na vā cāsan divyaṃ rājyaṃ tathā hi tat || 34 ||
[Analyze grammar]

tatra samrāṭ muktapālo rājā śāśvatajīvanaḥ |
pālayāmāsa divyān vai muktān saṃkhyāvivarjitān || 39 ||
[Analyze grammar]

prajāstaṃ mānayāmāsa sarvātmabhāvanārpaṇāḥ |
prajānāṃ bhojanaṃ miṣṭaṃ rājā sarvaṃ dadāti vai || 36 ||
[Analyze grammar]

na ca śaityaṃ nātapaśca siddhiyuktāśca tāḥ prajāḥ |
vinindrāḥ śāśvatānandā nityatṛptā nirāśayāḥ || 37 ||
[Analyze grammar]

sarve saṃkalpasatyāśca rājā''nandapariplutāḥ |
vartante ca prajāḥ sarvāstasyaiva cakravartinaḥ || 38 ||
[Analyze grammar]

yatra nānyat khaṇḍarājyaṃ sāmyavādaścaturvidhaḥ |
sālokyaṃ sarvamuktānāṃ sārṣṭitā sarvadehinām || 39 ||
[Analyze grammar]

sārūpyaṃ sarvatattvānāṃ sāyujyaṃ sarvayoginām |
bhojane ramaṇe yāne vāhane kalpane ratau || 40 ||
[Analyze grammar]

jñāne bhaktau vedane copakārye'pi samānatā |
evaṃ rājyaṃ mahad yatra satyameva na cānṛtam || 41 ||
[Analyze grammar]

yatra nyāyālayo nāsti nāsti doṣādhikāritā |
yatra cauryaṃ vaimanasyaṃ śātravaṃ vartanaṃ na vai || 42 ||
[Analyze grammar]

yatrā'śuddhistathā nāsti kṣayo yatra na vidyate |
yatra cātiśayo nāsti kuto dveṣaśca rāgakaḥ || 43 ||
[Analyze grammar]

tādṛśaṃ rājyasarvasvaṃ pratyakṣaṃ karapātravat |
dūradṛśyaṃ dūraśrāvo dūracintanamityapi || 44 ||
[Analyze grammar]

sarvaṃ sākṣāccātmatantraṃ sādhanaṃ cātmajaṃ hi tat |
tadrājyaṃ pāvanānāṃ tu prajānāmadhivāsanam || 45 ||
[Analyze grammar]

apāvanānāṃ yātrāpi tatra naiva hi jāyate |
sīmā yā cā'pāvanānāṃ tadūrdhvaṃ tadagrāhyakam || 46 ||
[Analyze grammar]

apāvanānyaraṇyāni vartante paritastataḥ |
sa cātmapālako rājā''raṇyaṃ vihartumāyayau || 47 ||
[Analyze grammar]

araṇyāni samudrāṃśca parvatān kṣetrabhūmikāḥ |
yāni divyamahārājyādadhastaṭe bhavanti ca || 48 ||
[Analyze grammar]

dāsyai dattaṃ ca tadrājyaṃ bhṛtyāya pūrvameva ha |
didṛkṣuḥ kṛpayā rājā paścimaṃ taṭamāyayau || 49 ||
[Analyze grammar]

ūrdhvaṃ tīraṃ samudrasyā'nantapārasya śāśvatam |
bhavābdhau yatra vai dvīpe dvīpe vasanti dhīvarāḥ || 50 ||
[Analyze grammar]

kāmaḥ krodhaśca lobhaśca moho madaśca pañca te |
aṣṭau drumāstathā yatra vartante kāmavarṣiṇaḥ || 51 ||
[Analyze grammar]

dharmo'dharmastathā jñānamajñānaṃ ca caturthakam |
aiśvaryaṃ cāpyanaiśvaryaṃ rāgo vairāgyamityamī || 52 ||
[Analyze grammar]

nadī tīryag yatra yāti manovahābhidhā'niśam |
adhaścordhvaṃ babhramuśca pañca mukhyāśca nāyakāḥ || 53 ||
[Analyze grammar]

śabdaḥ sparśastathā rūpaṃ raso gandhaśca nāmataḥ |
eko mukhyapradhānaśca prāṇākhyo vartate sadā || 54 ||
[Analyze grammar]

ekā strī vartate dāsī yathā rājñī balādhikā |
triguṇā sā buddhināmnī rājendra sevate sadā || 55 ||
[Analyze grammar]

sā strī sve vakṣasi nityaṃ mahendraṃ rakṣati dhruvam |
sahasrasūryapratimaṃ lakṣacandrasamā ca sā || 56 ||
[Analyze grammar]

tasyā'dharastrivikāro hāsyamāścaryamugratā |
tasyā varṇastrirūpaśca śveto raktastamomayaḥ || 57 ||
[Analyze grammar]

yuvatī sarvadā ramyā nūtaneva vrajasthitā |
vinā ca puruṣaṃ mlānā tūṣṇībhūtā mṛtā yathā || 58 ||
[Analyze grammar]

divyaṃ taṃ puruṣaṃ dṛṣṭvā samāyāntaṃ taṭā'ntigam |
sāśā sajīvanā yadvajjātā jaḍā'pi cetanā || 59 ||
[Analyze grammar]

nṛpo'pi tāṃ kṛpayaiva vilokya ca muhurmuhuḥ |
samudraṃ ca vanaṃ tasyāḥ kṣetrāṇi saṃviveśa ha || 60 ||
[Analyze grammar]

tasmin praviṣṭe nṛpatau strīrājyasthāḥ prajāstadā |
pradhānādyāśca sambhūya tatsvāgatārthamāyayuḥ || 61 ||
[Analyze grammar]

kecinnamrā jalaṃ pātramāninyurāsanādikam |
bhayādaikyaṃ gatavantaḥ kṣaṇena copadānvitāḥ || 62 ||
[Analyze grammar]

taistadādhīvarairnyāyavarjitairveṣṭito nṛpaḥ |
kāmādibhistathāpyeṣastebhyo na hṛdayaṃ dadau || 63 ||
[Analyze grammar]

athā'yaṃ nṛpatistāṃścoddhatān jñātvā vaśecchayā |
ekaṃ vai mānasaṃ putraṃ cintayāmāsa nāyakam || 64 ||
[Analyze grammar]

yadadhīnā ime sarve bhaveyurna ca syuryathā |
tāvat sā strī nirapatyā sāpatyecchāvatī hyabhūt || 65 ||
[Analyze grammar]

prārthayāmāsa rājānaṃ kuru sāpatyakāṃ ca mām |
tathā'stviti nṛpaḥ prāha suṣuve strī svakaṃ sutam || 66 ||
[Analyze grammar]

trivarṇaṃ puruṣaṃ śvetaṃ raktaṃ kṛṣṇaṃ ca sadṛśam |
jātamātraḥ so'pyuvāca mama nāma pradehi vai || 67 ||
[Analyze grammar]

mahāniti tataścakre mukhyaṃ nāma sutasya saḥ |
rājā tena prasanno'bhūt putro'pi taṃ nṛpaṃ tadā || 68 ||
[Analyze grammar]

dharṣayāmāsa vegena kintu nṛpo mahābalaḥ |
dharṣaṇaṃ tasya nāpede tato'sau putrakāmyayā || 69 ||
[Analyze grammar]

tuṣṭāva taṃ nṛpaṃ tena dattastatsadṛśaḥ sutaḥ |
so'pi tredhā'bhavattasya mahān prāhā'hameva ha || 70 ||
[Analyze grammar]

asmītināmataḥ khyāto'haṃkāraḥ pitṛsadṛśaḥ |
evaṃ putraṃ praputraṃ ca labdhvā strī cātiharṣitā || 71 ||
[Analyze grammar]

tadbalena tataḥ sā strī taṃ rājānaṃ rurodha ha |
tathāpi na niruddhaḥ sa yadā vai balavattamaḥ || 72 ||
[Analyze grammar]

tadā naijaṃ balaṃ matvā nyūnaṃ sainyaṃ ca sā punaḥ |
vavre putrān pañca cānyān ahaṃkārasya bālakān || 73 ||
[Analyze grammar]

rājā dadau ca tān pañca tanmātrātmakabālakān |
te'pi cāgatya ca sarve saṃbhūya rurudhurnṛpam || 74 ||
[Analyze grammar]

tathāpi bhūpatiḥ siddho ruddho naiva ca naiva ca |
tadā vavre tu sā nārī daśa pañca ca bālakān || 75 ||
[Analyze grammar]

tathāstviti nṛpaḥ prāha dadau daśendriyāṇi ca |
pañcaprāṇān dadau te ca sambhūya rurudhurnṛpam || 76 ||
[Analyze grammar]

tathāpyayaṃ na ruddho'bhūt tataste'nyāśrayaṃ yayuḥ |
svarājyasthaṃ mahendraṃ te saṃveṣṭya saṃsthitāstadā || 77 ||
[Analyze grammar]

indraścātmā mahendraḥ sa ruddho dasyubhireva ha |
indreṇa saha te sarve hyekībhūya hi dasyavaḥ || 78 ||
[Analyze grammar]

rājānaṃ ca tato hantuṃ baddhuṃ vā manthituṃ ca vā |
udyatāḥ sahasā tatra tathāpi baddha eva na || 79 ||
[Analyze grammar]

atha sarvān vihāyaiva rājā gantuṃ samīhate |
tāvat sendrāstadā sarve babhūvuśca mṛtā yathā || 80 ||
[Analyze grammar]

punaḥ sarvaiḥ prārthitaśca jīvānārthaṃ ca taiḥ punaḥ |
melayituṃ maṇḍale sve vartayituṃ sadā saha || 81 ||
[Analyze grammar]

tadā dayālurbhagavān divyarājyakaraḥ prabhuḥ |
svasthāne kāryakartāraṃ baddhamivā'nugāminam || 82 ||
[Analyze grammar]

puruṣaṃ janayāmāsa yathā karmānurūpiṇam |
hiraṇyavarṇaṃ nirliptaṃ nṛpājñālepamāsthitam || 83 ||
[Analyze grammar]

striyā mahatā'haṃkṛtyā kāmādyairabhivāñcchitam |
śabdādyaiḥ śravaṇādyaiśca prāṇādyairabhisatkṛtam || 84 ||
[Analyze grammar]

janayitvā dadau tebhyo ruddhaḥ saṃveṣṭitaśca saḥ |
jaḍacetanagranthiśca hiraṇmayo naraśca saḥ || 85 ||
[Analyze grammar]

sadṛśān janayāmāsa romasaṃkhyākabālakān |
suśobhamānān vairājāṃste'pi tṛṣṇākulāstataḥ || 86 ||
[Analyze grammar]

asaṃkhyabālakān svalpān sasṛjurnābhideśataḥ |
tebhyo dattā mahātṛṣṇā pratyekaṃ ca pravartikā || 87 ||
[Analyze grammar]

kāryakāṇḍaprayoktrī ca vāsanā cā'parā'rpitā |
ubhābhyāṃ ramate brahmā janayatyaparāḥ prajāḥ || 88 ||
[Analyze grammar]

etat sarvaṃ paraṃ kāryakaraṃ kuṭumbameva saḥ |
striyai dattvā yayau naijaṃ deśaṃ divyaṃ nṛpaśca saḥ || 89 ||
[Analyze grammar]

tāvallīnāni sarvāṇi kuṭumbāni śubhāni vai |
tairlīnairnṛpateścendro nirāśrayo babhūva ha || 90 ||
[Analyze grammar]

ruroda pāparuddhaḥ sa vāsanākramavāsitaḥ |
punaḥ kṛpālurbhūpālastadarthaṃ sukhamāśrayam || 91 ||
[Analyze grammar]

dadau vyoma tato vāyuṃ tejo jalaṃ bhuvaṃ tathā |
līnebhyo vyaktarūpāṇi dattavān bhūpatiḥ sa vai || 92 ||
[Analyze grammar]

sāvakāśāni pañcaikyabhāvāpannāni kāryataḥ |
saṃyuktāni mahendrasyā''śrayāṇyālambanāni ca || 93 ||
[Analyze grammar]

tāvattāni ca līnāni samudbhūtāni vai punaḥ |
jīvitāni svakāryeṣu samāgatya sthitāni ca || 94 ||
[Analyze grammar]

mahendro dasyubhirvyāpto navadvāre pure śubhe |
rājyaṃ ca kārayāmāsa pracakāra svayaṃ tathā || 95 ||
[Analyze grammar]

mahendrādyā babhramuśca digbhrame cāti pīḍitāḥ |
tadā taṃ nṛpatiṃ prāhurdehi mārgapradarśakam || 96 ||
[Analyze grammar]

prārthanāṃ paramāṃ śrutvā rājā kanyāṃ subodhinīm |
dadau mahendrasaṃjñāya yathā divyanṛpālayaḥ || 97 ||
[Analyze grammar]

pradṛśyate tayā sākaṃ mahendraḥ sukhavānabhūt |
amūrtā iva te sarve nyūṣurāyatane śubhe || 98 ||
[Analyze grammar]

navadvāre pure tvekastambhe sarvakakubpathe |
nadīsahasrasaṃkīrṇe sarvakāryasamāśrite || 99 ||
[Analyze grammar]

mahendraṃ tvekalaṃ dṛṣṭvā sakhāyaṃ nṛpatiśca saḥ |
āvartamānaṃ mugdhaṃ ca naṣṭamiva sthitaṃ ca tam || 100 ||
[Analyze grammar]

saṃsūcya vācakān śabdān vedānaśikṣayacchubhān |
niyamāṃśca yamāṃścāpi śikṣayamāsa vai tadā || 101 ||
[Analyze grammar]

tena moho vinaṣṭo vai sasmāra bhūpatiṃ punaḥ |
kintu bandhairveṣṭitaḥ sa na nirgantuṃ śaśāka ha || 102 ||
[Analyze grammar]

śastraṃ tvaicchattadā devānnṛpateḥ śīghrameva tu |
bhūpaḥ śastramasaṃgaṃ ca dadāvasmai suvajrakam || 103 ||
[Analyze grammar]

chitvā tadā mahendraśca bandhanāni nṛpālayam |
yayau nityasukhānandānvito'bhūt kṣaṇamātrataḥ || 104 ||
[Analyze grammar]

mahendrāḥ sarva evaite pūrvakarmānusārataḥ |
kāyānagararājāno bhavanti bhavasāgare || 105 ||
[Analyze grammar]

caturviṃśaticauraiśca baddhyante madhyasaṃsthitāḥ |
upāsanayā buddhyā ca bhaktyā dāsyena yogataḥ || 106 ||
[Analyze grammar]

anyatamena śastreṇa bhittvā bandhanameva ca |
yāti divyanṛparājyaṃ punaryatra na bandhanam || 107 ||
[Analyze grammar]

āgateyaṃ kathā rājan sarvasya viṣaye sthitā |
tvaddehe mama dehe ca sarvajantuṣu sadṛśī || 108 ||
[Analyze grammar]

māyārājyaṃ vihāyaiva divyabhūpāśrayaṃ caret |
tenamuktasthitiṃ prāpya śāśvataṃ sukhamaśnute || 109 ||
[Analyze grammar]

pravṛttaṃ maṇḍalaṃ hitvā nivṛttaṃ padamāpnuyāt |
pārvatyai śaṃkaraścaiva prāha lakṣmi mayoditam || 110 ||
[Analyze grammar]

agastyaśca samuvāca bhadrāśvāya nṛpāya ca |
so'yaṃ rājā ca saurāṣṭre prāpya jñānamanuttamam || 111 ||
[Analyze grammar]

yayau rājyaṃ svakaṃ tatra samārādhya narāyaṇam |
māhendramaṇḍalaṃ hitvā bhaktyā nārāyaṇasya saḥ || 112 ||
[Analyze grammar]

yayau mokṣapadaṃ divyanṛpatervāsarūpakam |
paṭhed yaḥ śṛṇuyāccāpi labhetātmavisarjanam || 113 ||
[Analyze grammar]

bhavapāraṃ paraṃ pāraṃ māyābdhervāsanākṣayam |
purātanaṃ mahāmitraṃ prāpnuyānnātra saṃśayaḥ || 114 ||
[Analyze grammar]

sakāmasya dhanaṃ putro'patyāni sampadastathā |
bhaveyuśca sadārogyaṃ tattvajñānaśravāt priye || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bhadrāśvarājñe'gastyapradattātmajñānagurumahimādinirūpaṇanāmā saptacatvāriṃśadadhikapañcaśatatamo'dhyāyaḥ || 547 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 547

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: