Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 546 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi viśālanṛpateḥ purā |
jātaṃ divyaṃ caritraṃ yat pārvatyai prāha śaṃkaraḥ || 1 ||
[Analyze grammar]

pūrvaṃ rājā viśālo'bhūt kāśīpūryāṃ mahābalaḥ |
gotrajairhṛtarājyo'sau gandhamādanamāyayau || 2 ||
[Analyze grammar]

tasya droṇyāṃ badarīṃ ca śubhāṃ prāpya nṛpottamaḥ |
tapaścakre bhajamānaḥ kṛṣṇanārāyaṇaṃ harim || 3 ||
[Analyze grammar]

kadācidāgatau tatra purāṇāvṛṣisattamau |
naranārāyaṇau devau dharmaputrau himāśritau || 4 ||
[Analyze grammar]

tau dṛṣṭvā sutapasyantaṃ badarīsthaṃ nṛpaṃ śubham |
dhyāyantaṃ paramaṃ brahmaviṣṇurūpaṃ janārdanam || 5 ||
[Analyze grammar]

naranārāyaṇaṃ prītau dṛṣṭvā taṃ kṣīṇakalmaṣam |
ūcaturvaradau rājan vṛṇīṣva varamīpsitam || 6 ||
[Analyze grammar]

rājā prāha bhavantau kau na jānāmi kathaṃ varam |
ajñātābhyāṃ pragṛhṇāmi dātuṃ śaktau ca kaṃ varam || 7 ||
[Analyze grammar]

ārādhayāmi yaṃ kṛṣṇanārāyaṇaṃ jagadgurum |
tasmād varaṃ grahīṣyāmi nānyasmāditi bhūsurau || 8 ||
[Analyze grammar]

evamuktāvāhatustau kamārādhayase prabhum |
kaṃ vā varaṃ vṛṇoṣi tvaṃ kathayasva kutūhalāt || 9 ||
[Analyze grammar]

evamukto nṛpaḥ prāha kṛṣṇanārāyaṇaṃ prabhum |
ārādhayāmi satataṃ tatastāvūcatuḥ punaḥ || 10 ||
[Analyze grammar]

rājaṃstasyaiva devasya prasādādāvayorvaram |
gṛhāṇa tvaṃ varaṃ brūhi kaste manasi vartate || 11 ||
[Analyze grammar]

yathā yajñeśvaraṃ devaṃ yajñairvividhadakṣiṇaiḥ |
yaṣṭuṃ samarthatā me syāttathā me dadataṃ varam || 12 ||
[Analyze grammar]

tadā nārāyaṇaṃ śreṣṭhaṃ bhrātaraṃ sampradarśya vai |
naraḥ prāha ca rājānaṃ śṛṇu rājan sanātanam || 13 ||
[Analyze grammar]

ayaṃ me pūrvajo bhrātā lokānāṃ mārgadarśakaḥ |
mayā saha tapaḥ kurvannāste badarikāśrame || 14 ||
[Analyze grammar]

ayaṃ matsyo'bhavat pūrvaṃ tataḥ kūrmo'bhavatpunaḥ |
varāhaścā'bhavat so'yaṃ narasiṃhastato'bhavat || 15 ||
[Analyze grammar]

vāmanaśca tato jātastataḥ paraśurāmakaḥ |
tato rāmaśca buddhaśca kṛṣṇaḥ kalkistato hyayam || 16 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ so'yaṃ parātparaḥ |
rājate kuṃkumavāpītīrthe saurāṣṭrabhūtale || 17 ||
[Analyze grammar]

so'yaṃ nārāyaṇaḥ sākṣāllakṣmīpatiḥ ramāpatiḥ |
śrīpatiḥ kamalākāntaḥ pārvatīpatirīśvaraḥ || 18 ||
[Analyze grammar]

kṛṣṇo rādhāpatiḥ prabhāpatiśca māṇikīpatiḥ |
bhaktapatirmuktapatiḥ satīpatiḥ pumuttamaḥ || 19 ||
[Analyze grammar]

matsyaṃ rājannupāsīta vedajñānasya labdhaye |
kūrmaṃ rājannupāsīta śārīrabalapuṣṭaye || 20 ||
[Analyze grammar]

kroḍaṃ rājannupāsīta pṛthvīrājyādilabdhaye |
narasiṃhamupāsīta pāpiśatrunivṛttaye || 21 ||
[Analyze grammar]

vāmanaṃ samupāsīta sārvabhaumatvasiddhaye |
parśurāmamupāsīta krūraśatrunivṛttaye || 22 ||
[Analyze grammar]

rāmādityamupāsīta sadā dharmasya vṛddhaye |
buddhaṃ sādhumupāsīta tvātmajñānasya labdhaye || 23 ||
[Analyze grammar]

kṛṣṇaṃ kāntamupāsīta golokādikalabdhaye |
kalkiṃ rājannupāsīta rāgadveṣādihānaye || 24 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ tvakṣaramuktaye |
yugalaṃ samupāsīta bhuktimuktisamṛddhaye || 25 ||
[Analyze grammar]

evamuktvā narastasya harervāsarajaṃ vratam |
kuru rājan sadā tvekādaśyāmupoṣaṇaṃ tathā || 26 ||
[Analyze grammar]

dvādaśyāmupavāsaṃ ca samartho yajane bhava |
ityuktvā tau yayatuśca badarīṃ nṛpatistataḥ || 27 ||
[Analyze grammar]

vrataṃ cakāra vidhivat sāmarthyaṃ cāpa vai punaḥ |
cakraṃ sudarśanaṃ tasmai prasannena tu viṣṇunā || 28 ||
[Analyze grammar]

arpitaṃ tat samādāya yayau rājyaṃ nijaṃ punaḥ |
śatrūn vijitya ca rājā cakravartīṃ babhūva saḥ || 29 ||
[Analyze grammar]

tena ca tapasaḥ sthānaṃ himālaye kṛtaṃ purā |
tatra vai nagarī parṇaśālāḍhyā ṛṣiyojitā || 30 ||
[Analyze grammar]

tāpasānāṃ kṛte tena rājñā nāmnā svakena vai |
viśālākhyā nirmitā sā badarī cāśramātmikā || 31 ||
[Analyze grammar]

viśālanṛpaternāmnā viśālākhyā'bhavacchubhā |
naranārāyaṇāvāsā ṛṣīṇāṃ sukhavāsadā || 32 ||
[Analyze grammar]

tatra tīrthaṃ paraṃ kṛtvā paraṃ dhāmā'bhigacchati |
tatra janmani rājā'sau rājye sthitvā punaḥ punaḥ || 33 ||
[Analyze grammar]

yajñaiśca vividhairiṣṭvā prasannamakaroddharim |
athaikadā satīrthārthaṃ yayāvarbudapuṣkaram || 34 ||
[Analyze grammar]

tato vai lomaśakṣetraṃ tataśca raivatācalam |
prabhāsakṣetramāsādya somanāthaṃ vilokya ca || 35 ||
[Analyze grammar]

guptaprayāgaṃ gatvā ca cakāra vaiṣṇavaṃ kratum |
tataḥ śrīkuṃkumavāpīkṣetre natvā tu lomaśam || 39 ||
[Analyze grammar]

yayau rājyaṃ tato hitvā saṃsāraṃ badarīṃ yayau |
bhaktyā nārāyaṇaṃ prāpya yayau dhāma paraṃ hareḥ || 37 ||
[Analyze grammar]

anena rājñā yajñastu yatra guptaprayāgake |
kṛtaḥ śreṣṭhaṃ paraṃ tīrthaṃ tārakaṃ taddhi vidyate || 38 ||
[Analyze grammar]

śṛṇu cānyaṃ ca nṛpatiṃ yannāmnā tīrthamuttamam |
bhadreśvaraṃ jayantyākhye saṃbhūtaṃ bhadrikātaṭe || 39 ||
[Analyze grammar]

āsīt kṛtayuge rājā bhadrāśvo nāma bhaktarāṭ |
yasya nāmnā'bhavad varṣaṃ bhadrāśvaṃ nāma nāmataḥ || 40 ||
[Analyze grammar]

tasyā'gastyaḥ kadācittu gṛhamāgatya sattamaḥ |
uvāca saptarātraṃ tu vasāmi bhavato gṛhe || 41 ||
[Analyze grammar]

taṃ rājā śirasā natvā sthīyatāmityabhāṣata |
tasya kāntimatīnāmnī bhāryā''sīcca pativratā || 42 ||
[Analyze grammar]

tasyāstejaḥ samabhavaccandrakāntisamaṃ bhuvi |
śatāni pañca nṛpateścānyāḥ patnyo'bhavannapi || 43 ||
[Analyze grammar]

tā dāsya iva karmāṇi kurvantyasyāstapobalāt |
mahābhāgā kāntimatī bhāryā sarvottamā'sti ca || 44 ||
[Analyze grammar]

sapatnyaśca bhayāttasyā dāsyaṃ kurvanti nityadā |
tāmagastyastadā dṛṣṭvā rūpatejonvitāṃ śubhām || 45 ||
[Analyze grammar]

rājānaṃ tatra lubdhaṃ ca harerbhaktyā vivarjitam |
kāntimatīṃ bhaktihīnāṃ dṛṣṭvā ca munirabravīt || 46 ||
[Analyze grammar]

prathame divase dṛṣṭvā lokayantaṃ priyāmukham |
sādhu sādhu jagannāthetyāhā'gastyaḥ praharṣitaḥ || 47 ||
[Analyze grammar]

dvitīye divase'pyevaṃ rājñīṃ nṛpaṃ vilokya ca |
aho muṣṭamaho muṣṭaṃ jagadetaccarācaram || 48 ||
[Analyze grammar]

ityagastyo'vadad dhunvan śiro nṛpasya śṛṇvataḥ |
tṛtīye'hani bhūpaṃ ca rājñīṃ dṛṣṭvā śucā'vadat || 49 ||
[Analyze grammar]

aho mūḍhā na jānanti dātāraṃ parameśvaram |
ya ekena dinenaiva rājñastuṣṭaḥ pradattavān || 50 ||
[Analyze grammar]

caturthe divase hastāvutkṣipya punarabravīt |
sādhu sādhu jagannātha strī śūdrāḥ sādhu sādhviti || 51 ||
[Analyze grammar]

dvijāḥ sādhu nṛpāḥ sādhuvaiśyāḥ sādhu punaḥ punaḥ |
sādhu bhadrāśca sādhu tvaṃ sādhu bho'gastya sādhu te || 52 ||
[Analyze grammar]

sādhu prahlāda sādhu tvaṃ dhruvaḥ sādhu mahāvrataḥ |
evamuktvā nanartoccairagastyo rājasannidhau || 53 ||
[Analyze grammar]

evambhūtaṃ tu taṃ dṛṣṭvā patnīyukto nṛpottamaḥ |
kiṃ harṣakāraṇaṃ brahman yenetthaṃ nṛtyate tviha || 54 ||
[Analyze grammar]

kiṃ ca saṃbhāṣase vidvan parānandena cetasā |
agastyastaṃ ca bhadrāśvaṃ tathā rājñīmuvāca ha || 55 ||
[Analyze grammar]

aho mūrkhaḥ kurājā tvaṃ mūrkhī ceyaṃ priyā tava |
mūrkhāśca mantriṇaḥ sarve aho mūrkhāḥ purohitāḥ || 56 ||
[Analyze grammar]

sarvaṃ maurkhyānvitaṃ rājan dṛśyate tava maṇḍalam |
saralaṃ viditārthaṃ ca ye na jānanti me matam || 57 ||
[Analyze grammar]

evamukte punā rājā kṛtāṃjalirabhāṣata |
na jānīmo vayaṃ brahman tavoktaṃ bhāvapūritam || 58 ||
[Analyze grammar]

vivecaya mahāvidvan yadyanugrahakṛd bhavān |
agastyaśca tadā prāha vṛttāntaṃ prāgbhavaṃ yathā || 59 ||
[Analyze grammar]

āsīd vaiśyo haradattanāmā nagarapattane |
tasya bhṛtyo bhavānāsīcchūdravarṇo'tibhaktimān || 60 ||
[Analyze grammar]

iyaṃ rājñī tava patnī vaiśyabhṛtyā tadā'bhavat |
sa vaiśyo'śvayuji māsi dvādaśyāṃ niyataḥ sthitaḥ || 61 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
gṛṇan viṣṇvālayaṃ gatvā puṣpadhūpādibhirharim || 62 ||
[Analyze grammar]

abhyarcayati nityaṃ vai ciraṃ dhyānaṃ karoti ca |
devālaye bhavantau ca kṛtvā sa rakṣapālakau || 63 ||
[Analyze grammar]

saṃsthāpya dvau pradīpānāṃ jvālanārthaṃ tataḥ sa vai |
prayāti svagṛhaṃ vaiśyo bhavantau tu harergṛhe || 64 ||
[Analyze grammar]

sammārjanaṃ jaladānaṃ puṣpatulasīyojanam |
āgatānāṃ ca satkāraṃ kṛtvā nityaṃ hareḥ puraḥ || 65 ||
[Analyze grammar]

divāniśaṃ bhavantau ca dīpānāmapyakhaṇḍatām |
āstāṃ saṃrakṣayantau vai punaḥ prajvālya saṃsthitau || 66 ||
[Analyze grammar]

tena puṇyena bhavatoḥ pāpāni tvāyuṣā saha |
vilīnāni prabhātāyāṃ rajanyāṃ ca yuvāṃ tadā || 67 ||
[Analyze grammar]

śrīhareḥ kṛpayā śūdradehau tyaktvā mṛtiṃ gatau |
tato rājaṃstava janma priyavratagṛhe'bhavat || 68 ||
[Analyze grammar]

iyaṃ kāntimatī saiva tava patnī sahā''gatā |
pārakyasyā'pi dīpasya jvālitasya harergṛhe || 69 ||
[Analyze grammar]

sevābhaktidāsyabhāvaiḥ prasāditasya śārṅgiṇaḥ |
rājyaṃ śreṣṭhaṃ bhavadbhyāṃ ca prasādenedamarjitam || 70 ||
[Analyze grammar]

yaḥ punaḥ svena vittena viṣṇoragre pradīpakān |
jvālayet tasya yatpuṇyaṃ tat saṃkhyātuṃ na śakyate || 71 ||
[Analyze grammar]

mārjanaṃ lepanaṃ prakṣālanaṃ pātrapraśodhanam |
pādasaṃvāhanaṃ vastrakṣālanaṃ stavanaṃ tathā || 72 ||
[Analyze grammar]

jīrṇoddharaṇamijyāṃ ca puṣpatulasīyojanam |
naivedyaṃ salilaṃ patraṃ phalamārārtrikādikam || 73 ||
[Analyze grammar]

candanā'kṣatakuṃkumā'bīrasugandhacarcanam |
nityaṃ kuryāttasya puṇyapāraṃ vaktuṃ na śakyate || 74 ||
[Analyze grammar]

tena rājaṃstava puṇyaṃ smṛtvā prākkṛtameva ca |
sādhu sādhu jagannāthetyuktaṃ harṣeṇa vai mayā || 75 ||
[Analyze grammar]

kṛte varṣeṇa yatpuṇyaṃ tretāyāṃ tat ṣaṇmāsikaiḥ |
dvāpare ca tribhirmāsaiḥ kalāvekadinena tat || 76 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāyeti vadan janaḥ |
bhaktyā saṃpūjayan kṛṣṇaṃ sarvaṃ tallabhate phalam || 77 ||
[Analyze grammar]

evaṃ sthite'piloke'smin prāpte kalau janāḥ khalu |
bhajiṣyante na vai kṛṣṇaṃ dvāpare triyuge'pi vā || 78 ||
[Analyze grammar]

muṣṭāste karmabhiḥ svaiśca vañcitāḥ syuśca sarvathā |
tvaṃ ca rājan rataścātra kāntāyāmeva sarvadā || 79 ||
[Analyze grammar]

na tvaṃ neyaṃ smarasyatra kṛṣṇanārāyaṇaṃ prabhum |
etatsarvaṃ vilokyaiva mayoktaṃ cāpare dine || 80 ||
[Analyze grammar]

aho muṣṭamaho muṣṭaṃ jagadetaccarācaram |
śrīharerbhāryayā muṣṭaṃ vañcitaṃ vai carācaram || 81 ||
[Analyze grammar]

bhajante na hariṃ sampaddātāraṃ puruṣottamam |
atha pārakyadīpasyotkarṣādapi phalaṃ mahat || 82 ||
[Analyze grammar]

rājyaṃ labdhaṃ tathāpi śrīharernāma gṛṇanti na |
na rājā na ca vā rājñī smaratyapi narāyaṇam || 83 ||
[Analyze grammar]

mamāgame'pi naivaitau bhajete puruṣottamam |
satsaṃgena hi sarvatrā'bhaktā api kṣaṇaṃ khalu || 84 ||
[Analyze grammar]

bhaktiṃ kurvanti kṛṣṇasya na tu mūrkhāḥ kadācana |
suyoge'pi bhaktihīnā mūḍhā eva na saṃśayaḥ || 85 ||
[Analyze grammar]

rājā mūḍhastasya rājñī mūḍhatameti bhāti me |
atastṛtīyadivase yuvāṃ dṛṣṭvā mayeritam || 86 ||
[Analyze grammar]

aho mūḍhā na jānanti govindaṃ parameśvaram |
etatsarvaṃ sukhaṃ cāpi harerdīpakriyāphalam || 87 ||
[Analyze grammar]

ekasyaiva divasasya phalaṃ rājyottamottamam |
caturthe divase rājan hastāvutkṣipya vai mayā || 88 ||
[Analyze grammar]

vicāryaiva śrāvitaṃ vāṃ bhaktāḥ sarve hi sādhavaḥ |
bhagavatā dvijā ye ca rājāno ye ca vaiṣṇavāḥ || 89 ||
[Analyze grammar]

yajante vividhairyajñaistena te sādhavaḥ smṛtāḥ |
ye na bhajanti deveśaṃ satyapi smṛddhisādhane || 90 ||
[Analyze grammar]

nirdhano'pi tataḥ śreṣṭho yo vai bhajati keśavam |
ahaṃ yadyapyaraṇyastho nirdhano niḥkuṭumbakaḥ || 91 ||
[Analyze grammar]

tathāpi sādhurevā'smi sasmṛddhīnāmapekṣayā |
yamahaṃ na vismarāmi kadāpi puruṣottamam || 92 ||
[Analyze grammar]

tena sādho agastyeti mayoktaṃ māṃ prati dhruvam |
sā strī dhanyā sa śūdraśca tathā dhanyataro mataḥ || 93 ||
[Analyze grammar]

śuśrūṣāṃ svāmino nārāyaṇatmakasya sarvathā |
kānte ca svāmini nityaṃ parokṣo harirasti vai || 94 ||
[Analyze grammar]

matvā karoti yena syāt kṛṣṇārpaṇaṃ sukarma tat |
sā strī dhanyā tathā śūdro dvijaśuśrūṣaṇe rataḥ || 95 ||
[Analyze grammar]

dvijājñayā harerbhaktiṃ sādhū tau yat karoti hi |
dvijāste sādhavaḥ proktā harerbhaktiyutāśca ye || 96 ||
[Analyze grammar]

nṛpāste sādhavaḥ proktā hariṃ bhajanti nityadā |
āsuraṃ bhāvamāśritya prahlādaḥ puruṣottamam || 97 ||
[Analyze grammar]

muktvā cānyaṃ na jānāti tenā'sau sādhurucyate |
uttānapādaputraśca dhruva eva tu bālakaḥ || 98 ||
[Analyze grammar]

vane viṣṇuṃ samārādhya prāpa sthānaṃ mahattamam |
tena sādhurdhruvaścāpi mayoktaṃ rājasattama || 99 ||
[Analyze grammar]

sarvaṃ sādhu bhaved rājan śrīkṛṣṇaḥ smaryate hṛdi |
asādhu yāvadevaitacchrīkṛṣṇo vismṛto yadi || 100 ||
[Analyze grammar]

tvayā rājan paraṃ prāptaṃ rājyaṃ viṣṇustu vismṛtaḥ |
tasmādbhajā'tra govindaṃ śrīkṛṣṇaṃ puruṣottamam || 101 ||
[Analyze grammar]

ityuktau dampatī natvā smṛtvā prāgbhavajaṃ phalam |
bhejāte śrīhariṃ kṛṣṇanārāyaṇaṃ phalapradam || 102 ||
[Analyze grammar]

ya idaṃ śṛṇuyāllakṣmi mokṣastasyā'pi saṃbhavet |
pārvatīṃ śaṃkaraḥ prāha yattanmayeritaṃ tava || 103 ||
[Analyze grammar]

bhadrāśvaḥ sa yayau tīrthayātrārthaṃ ca prabhāsake |
saurāṣṭre tena bhadrāyāstaṭe vai paścime śubhe || 104 ||
[Analyze grammar]

jayantākhye pattane ca śāṃkaraṃ tīrthamāsthitam |
bhadreśvaraṃ ca tannāma śravaṇātpāpanāśanam || 105 ||
[Analyze grammar]

punā rājā dadau tatrā'gastyāśramaṃ tapomayam |
aśvapaṭṭasarasaśca taṭe brahmarṣisevitam || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne viśālanṛpakṛtaviśālātīrthabhadrāśvanṛpakṛta bhadre tīrthā'gastyakṛtopadeśaścetyādinirūpaṇanāmā ṣaṭcatvāriṃśadadhikapañcaśatatamo'dhyāyaḥ || 546 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 546

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: