Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 545 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  śaṃkaraśca pārvatīṃ prāha pāvanam |
agastyādikatīrthānāṃ varṇanaṃ pravadāmi te || 1 ||
[Analyze grammar]

nyaṃkumatyāstaṭe divyamagastyāśramamuttamam |
āाsīt pūrve kṛte varṣamātraṃ tapaścakāra saḥ || 2 ||
[Analyze grammar]

agastyarṣiḥ kadācidvai yayau tīrthasamīhayā |
dakṣiṇasyāṃ diśi tatra vātāpeिrupaśāmitaḥ || 3 ||
[Analyze grammar]

ilvalo nāma tadbhrātā'grajaḥ kāpaṭyasaṃbhrataḥ |
nagaryāṃ maṇimatyāṃ sa cāsa vātāpireva tu || 4 ||
[Analyze grammar]

agastyaṃ sa camatkāraṃ śrutvā taṃ prati cāyayau |
prāha me bhagavan putraṃ dehi mahendrasadṛśam || 9 ||
[Analyze grammar]

agastyastaṃ cā'suraṃ tu dātuṃ naicchat sutaṃ tataḥ |
cukrodha so'surastasya brāhmaṇasya tapobhṛtaḥ || 6 ||
[Analyze grammar]

tīrthayātrāṃ kurvataścāgastyasya mārgamadhyataḥ |
vātāpiḥ phalarūpo'bhūt kāliṃgaraṃ supakvakam || 7 ||
[Analyze grammar]

kāmarūpastṛtīyaścātāpiḥ parṇagrahaṃ śubham |
babhūva śobhanamṛṣyāśramarūpaṃ savedikam || 8 ||
[Analyze grammar]

ilvalastvāgatānāṃ vai vāṭagānāṃ samarhaṇam |
phalabhojanadānādyaiścakāra nityameva ca || 9 ||
[Analyze grammar]

phalabhojī mārgagaścātithirbhuktvā phalaṃ tataḥ |
jalaṃ pibati yāvadvai tāvadilvala āsuraḥ || 154510 ||
[Analyze grammar]

āhvayatyudarasthaṃ taṃ vātāpiṃ satphalātmakam |
he vātāpe bahiryāhityevaṃ śrutvodaraṃgataḥ || 11 ||
[Analyze grammar]

sajīvastūdaraṃ bhittvā niryātyeva hi tatkṣaṇam |
trayaste bhrātaro hṛṣṭā militvā taṃ mṛtaṃ janam || 12 ||
[Analyze grammar]

khādanti nityaśastvevaṃ kurvanti ṛṣihiṃsanam |
tena pathā hyagastyaśca nirgato yāvadeva ha || 13 ||
[Analyze grammar]

āाtāpiḥ parṇaśālā'bhūd vātāpistu phalaṃ hyabhūt |
ilvalastaṃ tadā'gastyamatithiṃ prāha harṣataḥ || 14 ||
[Analyze grammar]

ṛṣe bhāgyaṃ mama dhanyaṃ grahāṇa phalabhojanam |
abhyāgatasya sevā vai karoti mokṣaṇaṃ param || 15 ||
[Analyze grammar]

agastyastaṃ tathetyāha niṣasāda gṛhāntare |
ilvalastatphalaṃ dvedhā caturdhā pravibhajya va || 16 ||
[Analyze grammar]

agastyaṃ bhojayāmāsā''hvayāmāsā'nujaṃ punaḥ |
pratyuttaraṃ na cā'vāpa pācayāmāsa tam ṛṣiḥ || 17 ||
[Analyze grammar]

bhrāmayitvodare hastaṃ pratyudgāraṃ cakāra ca |
tadā bhayaṃ samāpanna ilvalastatsthalāttadā || 18 ||
[Analyze grammar]

cakre palāyanaṃ śīghraṃ dudrāvā''tāpirityapi |
tau muniḥ krodhadṛṣṭyaiva bhasmīcakāra tatkṣaṇāt || 19 ||
[Analyze grammar]

tato'gastirdehaśuddhiṃ kartuṃ tīrtheṣu vai caran |
samāgato'tra vai nyaṃkumatyāstaṭe sthiro'bhavat || 154520 ||
[Analyze grammar]

varṣamātraṃ tapaścakre'gastyatīrthamidaṃ hi tat |
dehaśuddhayarthamādiṣṭaṃ pāvanaṃ svargadaṃ param || 21 ||
[Analyze grammar]

atha rājā purā cāsīnnṛgo nāma janādhipaḥ |
sa kadācid yayau tīrthayātrārthaṃ vai prabhāsake || 22 ||
[Analyze grammar]

svalpabhṛtyayuto mārge siṃhāraṇye dumālaye |
viśaśrāma niśāyāṃ ca lebhe nidrāṃ śubhāṃ sukhām || 23 ||
[Analyze grammar]

jñātvā parvatajāścaurāḥ śataśo hetisaṃyutāḥ |
svarṇādi dhanamāhartuṃ paritaḥ paryaveṣṭayan || 24 ||
[Analyze grammar]

rājñastu rakṣakāḥ svalpāścaurāstata śatādhikāḥ |
kiṃ kāryaṃ prāṇanāśaḥ syāddhanahetorna tadvaram || 25 ||
[Analyze grammar]

matvaivaṃ tu nṛgaḥ prāhṛ gṛhṇantvetattu puṣkalam |
ātmānaṃ rakṣayet prājño dhanairdāraistathārjavaiḥ || 26 ||
[Analyze grammar]

yadyapyasmi nṛpaścāhaṃ mayā daṇḍyā ime khalāḥ |
tathāpi nāsti sainyaṃ me vane paryāptameva yat || 27 ||
[Analyze grammar]

prāṇaglahe prāṇahānau nāsti cintā yato nṛpaḥ |
kintu mokṣakarī yātrā na me syāditi hānitaḥ || 28 ||
[Analyze grammar]

dravyaṃ datvā ca gantavyaṃ yātrāṃ kṛtvā tataḥ punaḥ |
mārgayitvā ca tān sarvān nāśayiṣye raṇāṃgaṇe || 29 ||
[Analyze grammar]

vicāryaivaṃ nṛgo yāvad bhṛtyān āाjñāṃ karoti ca |
dhanaṃ dātuṃ hi caurebhyastāvadrājñaḥ śarīrataḥ || 30 ||
[Analyze grammar]

ekā nārī saśastrā vai samutpannā'tiroṣiṇī |
hetibhistān sarvacaurān jaghāna līlayā raṇe || 31 ||
[Analyze grammar]

rājñā svāsthyaṃ gatastīvraṃ vavande tāṃ prarakṣaṇīm |
sā tu śīghraṃ punā rājño dehe praveśamāsthitā || 32 ||
[Analyze grammar]

tato rājā yayau prātarmārgaṃ prabhāsakasya saḥ |
vāmadevamṛṣiṃ dṛṣṭvā tapantaṃ devikātaṭe || 33 ||
[Analyze grammar]

viśaśrāma kṣaṇaṃ madhyāhne ca guruttamam |
vāmadevaṃ ca papraccha kā kanyā''sīccharīrajā || 34 ||
[Analyze grammar]

vāmadevaḥ samādhiṃ ca kṛtvā jñātvā sva pūrvajam |
puṇyaṃ nṛpaṃ samuvāca pūrvaṃ taṃ śūdrako'bhavaḥ || 35 ||
[Analyze grammar]

śrāvaṇasya kṛtā śuklā tvekādaśī tathā tvayā |
upoṣitā dvādaśī ca tatpuṇyaṃ tvayi saṃsthitam || 36 ||
[Analyze grammar]

puṇyarūpā tu sā kanyā tithidvayasvarūpiṇī |
kanyā caikādaśī sā ca hetayo dvādaśī tithiḥ || 37 ||
[Analyze grammar]

tābhyāṃ caurāḥ śatravaste hatāstīrthavratasya te |
evaṃ vātra paratrā''dyaṃ kṛtaṃ puṇyaṃ prayāti hi || 38 ||
[Analyze grammar]

sakhā puṇyaṃ cātmani sthaṃ sahrāyaṃ sarvadā'sti tat |
tasmāttīrthaṃ vrataṃ dānaṃ kartavyaṃ mānave bhave || 39 ||
[Analyze grammar]

ityukto jñātavān sarvaṃ nṛgastuṣṭo babhūva ha |
vāmadevamṛṣiṃ natvā saṃpūjya copadā dadau || 154540 ||
[Analyze grammar]

tattīrthaṃ vāmadevasya mṛgasyāpi prakīrtitam |
saurāṣṭre somake kṣetre rakṣakaṃ mokṣadaṃ tathā || 41 ||
[Analyze grammar]

somanāthaṃ prasampūjya yayau harmyaṃ nijaṃ tataḥ |
athā''sīd devaśarmākhyo dvijaḥ prabhāsatīrthajaḥ || 42 ||
[Analyze grammar]

nyaṃkumatyāstīre vāsaṃ cakāra sa ca nirdhanaḥ |
dhanārthe grāmamutsṛjya cauryaṃ kāryaṃ cakāra saḥ || 43 ||
[Analyze grammar]

tasya putro'bhavannāmnā duḥsahaścaura eva saḥ |
vyasanoparato'raṇye jīrṇadevālaye vasan || 44 ||
[Analyze grammar]

cauryaṃ cakāra devasya dīpaṃ prajvālya vai tadā |
janairbhṛśaṃ tāḍitaśca mṛto'bhūcca śivālaye || 45 ||
[Analyze grammar]

gāndhāraviṣaye rājā khyāto nāmnā tu durmukhaḥ |
prajopadravakṛnmūrkho dharmakāryabahiṣkṛtaḥ || 46 ||
[Analyze grammar]

śivālayasya saṃskārācchivabhakto'bhavaddhi saḥ |
puṣpasragdhūpanaivedyagandhādibhiḥ śivaṃ sadā || 47 ||
[Analyze grammar]

anyāṃścāpyarcayatyeva surān dīpapradānakaiḥ |
yatra yatrāśrame daive prayātyeva sa pāthaiिvaḥ || 48 ||
[Analyze grammar]

dīpadānaṃ karotyeva devālayeṣu sarvadā |
ekadā sa ca tīrtheṣu vicaran raivatācale || 49 ||
[Analyze grammar]

somanāthaṃ samāyātaḥ siṃhāraṇye tu mārgagaḥ |
nyaṃkumatyāstaṭe prāpa nidhanaṃ kālayogataḥ || 154550 ||
[Analyze grammar]

dīpadānasya ca pūjāyāśca phalena durmukhaḥ |
viśravasaḥ sutaḥ so'bhūt kubero yakṣarāḍiti || 51 ||
[Analyze grammar]

kuberastu tato jātismaraḥ prabhāsamāyayau |
yatra pūrvaṃ mṛtastvāsīnyaṃkumatyāstaṭe hi saḥ || 52 ||
[Analyze grammar]

tatra śaṃbhuṃ pratiṣṭhāpya mandiraṃ nirmame hi saḥ |
tattīrthe tu nijākhyādiyutaṃ kuberaśaṃkaram || 53 ||
[Analyze grammar]

kṛtavāṃśca śivaṃ tatra tuṣṭāva śubhramānasaḥ |
śaṃkaraśca kuberāya varadānatrayaṃ dadau || 54 ||
[Analyze grammar]

sakhyaṃ dhanādhipatyaṃ ca dikpālatvaṃ divaukasām |
kubereśaṃ tatra gatvā bhaktyā yaḥ pūjayiṣyati || 55 ||
[Analyze grammar]

tadgṛhe saptapuruṣāvadhi lakṣmī nivatsyati |
atha kaivartako matsyaghātī svārociṣe'ntare || 56 ||
[Analyze grammar]

samudrasya taṭe jālaṃ jalaklinnaṃ śivālaye |
nītvā dhvajasya daṇḍe tajjāḷaṃ dorakanirmitam || 57 ||
[Analyze grammar]

sthāpayāmāsa ca yathā dhvajo dṛśyeta jālakṛt |
śoṣaṇāya jalasyaivaṃ jāladhvajo'bhavaddinam || 58 ||
[Analyze grammar]

tatpuṇyena sa kaivarto janmāntare tu bhūpatiḥ |
saurāṣṭre kuṃkumavāpīkṣetre kratudhvajābhidhaḥ || 59 ||
[Analyze grammar]

rājā'bhavat pratāpī ca lomaśasyā''śrame sadā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāyeti japan sadā || 154560 ||
[Analyze grammar]

paramo vaiṣṇavo jātaḥ śaṃkarasya prasādataḥ |
jātismaraḥ pradadau ca prabhāse somanāthake || 61 ||
[Analyze grammar]

dhvajāṃ śubhrāṃ mahādīrghāṃ prativarṣe tato dadau |
daśavarṣasahasrāṇi rājyaṃ cakāra bhūpatiḥ || 62 ||
[Analyze grammar]

aśvapaṭṭasaromadhye kṛṣṇanārāyaṇālayam |
jīrṇe tannūtanaṃ rājā kārayāmāsa śrṛṃgavat || 63 ||
[Analyze grammar]

tato divyavimānena yayau vaikuṇṭhameva saḥ |
paṭhanācchravaṇāccāsya bhavenmokṣapadaṃ dhruvam || 64 ||
[Analyze grammar]

devakulaṃ śubhaṃ kṣetraṃ prabhāse vartate tathā |
ṛṣitoyā nadī ramyā mimiḷuryatra devatāḥ || 65 ||
[Analyze grammar]

ṛṣibhiḥ prārthitāścānāvṛṣṭikāle tu satrake |
tarṣitā bahuyajñaiśca vṛṣṭirjātā'tiśobhanā || 66 ||
[Analyze grammar]

devatānāmṛṣīṇāṃ ca kuḷānāṃ samavāyataḥ |
ṛṣikulākhyasusaridvarā tīrthaṃ hi pāvanam || 67 ||
[Analyze grammar]

vyāghrāraṇye ṛṣayastu nyavasan ye purā yuge |
brahmāṇaṃ tvekadā draṣṭuṃ satyalokaṃ yayurhi te || 68 ||
[Analyze grammar]

tuṣṭuvurvividhaiḥ stotrairbrahmāṇaṃ kamaloddhavam |
brahmā tuṣṭo'vadat sarvān vṛṇudhvaṃ mānasepsitam || 69 ||
[Analyze grammar]

ṛṣayaste tadā prāhuḥ snānasandhyādi karma yat |
sāmudreṇa salilena tvanantapuṇyadāyakam || 154570 ||
[Analyze grammar]

jalapāne cātithīnāṃ satkārādau ca bhūjalam |
kūpādīnāṃ bhavatyeva vasāmo yatra nityadā || 71 ||
[Analyze grammar]

tasmānnadyastvayā brahman preṣayitavyā kṣmāṃ prati |
miṣṭāni hi jalānyāsāṃ kriyārhāṃṇi prabhāsake || 72 ||
[Analyze grammar]

prāpsyāmo yena ca yathā tathā kuru pitāmaha |
abhiṣekāya no dehi nadīṃ puṇyāṃ pitāmaha || 73 ||
[Analyze grammar]

vīkṣāṃ cakre tadā brahmā kartavyārthaṃ vicintya ca |
nimnagā āाhvayāmāsa gaṃgāṃ yamīṃ sarasvatīm || 74 ||
[Analyze grammar]

candrabhāgāṃ tathā revāṃ sarayūṃ gaṇḍakīṃ tathā |
tāpīṃ godāvarīṃ śiprāṃ kāverīṃ devikāṃ tathā || 75 ||
[Analyze grammar]

carmaṇvatīṃ ca māhendrīṃ bhadrāṃ śatrujitāṃ tathā |
mūrtimatyaśca tāḥ sarvāḥ sthitā vai brahmaṇaḥ puraḥ || 76 ||
[Analyze grammar]

brahmaṇā ca kṛtā dṛṣṭiḥ kamaṇḍaluṃ prati tadā |
tāśca bhāvaṃ parijñāya viviśustatkamaṇḍalum || 77 ||
[Analyze grammar]

tāstu tebhyo munibhyaśca dattā netuṃ bhuvaṃ prati |
toyarūpāḥ kamaṇḍalujalasthā hi saridvarāḥ || 78 ||
[Analyze grammar]

tadānīṃ sā ṛṣitoyā sarvasarinmayī śubhā |
ṛṣitoyānāmanadī saurāṣṭre samajāyata || 79 ||
[Analyze grammar]

devadāruvane yatra jalaṃ kamaṇḍaloḥ purā |
sanyastamṛṣibhistatra nadī sā saṃbabhūva ha || 80 ||
[Analyze grammar]

samudraṃ prāpitā sā hi saubhāgyādyairvivardhitā |
mūlacaṇḍīśatīrthe sā prapūrvābhimukhī tataḥ || 81 ||
[Analyze grammar]

bhuktimuktipradā ramyā kathitā śaṃkareṇa vai |
pārvatyai sā mayā lakṣmi  kathitā te samāsataḥ || 82 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne'gastyāśramasya ātāpīvātāpīlvalavināśasya vāmadevanṛgakuberatīrthānāṃ kratudhvajamokṣasya devakulaṛṣitoyāditīthīnāṃ sopākhyānavarṇananāmā pañcacatvāriṃśadadhikapañcaśatatamo'dhyāyaḥ || 545 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 545

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: