Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 539 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tathā'nyāni tīrthāni kathayāmi te |
yānyuktāni mahādevyai mahādevena vai tadā || 1 ||
[Analyze grammar]

vāmadevasya sāvarṇeraghorasya tathā param |
kapilasya śubhaṃ tīrthaṃ vartate tu prabhāsake || 2 ||
[Analyze grammar]

tathā śrīmukhasaṃjñaṃ ca vanaṃ lakṣmyā virājate |
yatra vai vaiṣṇavā yogisiddhā vasanti sarvadā || 3 ||
[Analyze grammar]

sagareṇa purā''dityaḥ sthāpito yatra bhāsakaḥ |
sāgarādityatīrthaṃ tad vidyate tu prabhāsake || 4 ||
[Analyze grammar]

antyajasya sutā cā'kṣamālā'bhūd yuvatī purā |
pūrvajanmani śūdrā sā rajasvalā hi śaṃkaram || 5 ||
[Analyze grammar]

pasparśa tena doṣeṇa kanyā'ntyajasya cā'bhavat |
vasiṣṭhena tapoyogād gṛhītā janakārpitā || 6 ||
[Analyze grammar]

bahuvarṣe purā devo na vavarṣa tadā tu te |
himabhūmau dadasvā'nnaṃ samayācanta cāntyajam || 7 ||
[Analyze grammar]

tena putryā sahānnaṃ vai dattaṃ tadā vasiṣṭhakaḥ |
āpaddharmaṃ samālocyovāca tatrā'ntyajaṃ yathā || 8 ||
[Analyze grammar]

jīvarakṣārthamāgṛhṇan nahi pāpena lipyate |
ajīgartaḥ sutaṃ hantumupāsarpad bubhukṣitaḥ || 9 ||
[Analyze grammar]

bhāradvājaḥ kṣudhārtastu upajagrāha gāḥ purā |
kṣudhārto hyabhyagād gāṃ tu viśvāmitro'pi vai purā || 10 ||
[Analyze grammar]

ityuktvā tāmakṣamālāṃ jagrāha sa vasiṣṭhakaḥ |
annaṃ bhuktvā cāyayuste prabhāse tvabdhisannidhau || 11 ||
[Analyze grammar]

akṣamālā tapaścakre'rundhatī sā vyajāyata |
tayā'kṣamālikeśaśca sthāpitaḥ śaṃkarastadā || 12 ||
[Analyze grammar]

atha tatra siddhalakṣmītīrthaṃ vai vartate śubham |
tathā tīrthaṃ mahākālīkṛtaṃ cāpi virājate || 13 ||
[Analyze grammar]

puṣkarāvartakānāmnī nadī kamaladā śubhā |
vartate śubhatīrthe ca prabhāse sadgatipradam || 14 ||
[Analyze grammar]

atha mitrābhidhaḥ kaścit kāyastho'bhūd dharātale |
tasya putro'bhavaccitraścitrā kanyā'bhavattathā || 156 ||
[Analyze grammar]

pitrormṛtyau bālakau tau prabhāsaṃ yayatustataḥ |
tuṣṭuvatustatra sūryaṃ tapasā bahuvāsarān || 16 ||
[Analyze grammar]

citrasya tu prasanno'bhūt sūryaḥ prāha varaṃ vṛṇu |
sa vavre sarvakāryeṣu prauḍhatvaṃ rucimattvakam || 17 ||
[Analyze grammar]

tathāstviti raviḥ prāha dharmarājaśca taṃ tathā |
kuśalaṃ tu paraṃ jñātvā kṛtavān lekhakaṃ nijam || 18 ||
[Analyze grammar]

sūryo'pi cā'bhavattatra citrāditya iti prathaḥ |
citrā'bhavaddharmarājagṛhiṇī tapasaḥ phalāt || 19 ||
[Analyze grammar]

citreśvarīti sā tatra devī saṃrājate tathā |
tīrthaṃ cāpi śubhaṃ jātaṃ rogadoṣanivārakam || 20 ||
[Analyze grammar]

athātra śītalā devī vartate duḥkhanāśinī |
visphoṭakapraśāntyarthaṃ mayūrāṃstatra kūrdayet || 21 ||
[Analyze grammar]

visphoṭaṃ carcikā cāpi bālānāṃ praśamo bhavet |
karpūraṃ kuṃkumaṃ cāpi candanaṃ kusumāni ca || 2 ||
[Analyze grammar]

navamyāṃ śuklapakṣe tāṃ naivedyaṃ ghṛtapāyasam |
mālāṃ bilvamayīṃ dadyād rogā naśyanti dūrataḥ || 23 ||
[Analyze grammar]

śītalātīrthamevaitaduktaṃ bālasukhādikṛt |
citrā yā yamapatnī sā citrapathā saridvarā || 24 ||
[Analyze grammar]

dvitīyena svarūpeṇa jātā prabhāsake sthale |
tadvai tīrthaṃ pāpatāpapraśāntyarthaṃ samucyate || 25 ||
[Analyze grammar]

dharmarājakṛtaṃ tīrthaṃ prabhāse vartate tathā |
brahmaṇā nirmitaḥ kuṇḍaḥ kāyākalpakaro'sti vai || 26 ||
[Analyze grammar]

nāradena kṛtaṃ tīrthaṃ vidyate svarabhāsitam |
yajñakuṇḍo mahattīrthaṃ brahmādikasuraiḥ kṛtam || 27 ||
[Analyze grammar]

hiraṇyāyāstaṭe svarṇadānādi puṇyadaṃ hi tat |
vainateyaṃ tathā tīrthaṃ sarpabhītinivārakam || 28 ||
[Analyze grammar]

raivantakaṃ mahattīrthaṃ sūryaputrasya vartate |
aśvasya taṃ pūjayitvā ravāvāpad vinaśyati || 29 ||
[Analyze grammar]

svargavaidyakṛtaṃ tīrthaṃ sāvitrītīrthamityapi |
tapasā jāyamānaṃ tad vidyate vai prabhāsake || 30 ||
[Analyze grammar]

talasvāmītitīrthaṃ ca uṣṇajalānvitaṃ tathā |
siṃhāraṇye vartate ca pāvanaṃ svargadaṃ śubham || 31 ||
[Analyze grammar]

śṛṇu lakṣmi purā tatra siṃhāraṇye talodbhavam |
āsīnmahendranāmā tu dānavastapaso balāt || 32 ||
[Analyze grammar]

jigye devān śaṃkarāt saḥ prārthayāmāsa saṃgaram |
yuyudhe śaṃkareṇā''dau brahmāṇḍakṣayakārakaḥ || 33 ||
[Analyze grammar]

tataḥ kopācchivadehājjvālā bahvyo'bhavaṃstadā |
tāsāṃ madhye talo dagdho dudrāva ca vanāntare || 34 ||
[Analyze grammar]

śivaḥ someśvaraṃ gatvā susthitaḥ sa talastataḥ |
mahendraṃ pīḍayāmāsa badhāna kakubhāṃ patīn || 35 ||
[Analyze grammar]

talo vismayamāpanno harṣanṛtyamathā'karot |
cakampe tasya nṛtyena sarvaṃ sthāvarajaṃgamam || 36 ||
[Analyze grammar]

kṣubhitā girayaḥ sarve vidruto lavaṇārṇavaḥ |
trailokyaṃ vyākulībhūtaṃ tadā vai lomaśo muniḥ || 37 ||
[Analyze grammar]

prabhāsaṃ tu samāgatya śaṃkaraṃ prāha rakṣa naḥ |
talaṃ nāśaya deveśa mā ciraṃ ca drutaṃ kuru || 38 ||
[Analyze grammar]

rudra uvācā'vadhyo me talaḥ putrasamaḥ sthitaḥ |
kintu uṣṇavane ramye taptodakasamīpataḥ || 39 ||
[Analyze grammar]

durvāsā vartate taṃ ca prārthayadhvaṃ surādayaḥ |
anādiśrīkṛṣṇanārāyaṇo guptaprayāgake || 40 ||
[Analyze grammar]

śatruṃjayācale tvaśvapaṭṭasaṃjñasarovare |
saurāṣṭre mahati kṣetre vartate bhagavān svayam || 41 ||
[Analyze grammar]

durvāsasā stūyamāno lomaśādibhirādarāt |
devaiḥ samprārthyamānaśca talaṃ vināśayiṣyati || 42 ||
[Analyze grammar]

kalpe kalpe pūrvabhūmau vyāghrāraṇye sthitaḥ prabhuḥ |
siṃhāraṇyagataṃ daityaṃ talaṃ hanti punaḥ punaḥ || 43 ||
[Analyze grammar]

evamukto lomaśaḥ saḥ uṣṇodakasamīpataḥ |
gatvā durvāsasaṃ devānnītvā kṛṣṇanarāyaṇam || 44 ||
[Analyze grammar]

svasthānaṃ pāvanaṃ gatvā prāha kṛṣṇanarāyaṇam |
bhagavan rākṣasaścogro harā'vadhyo hi vartate || 45 ||
[Analyze grammar]

bhavatā nāśanīyaḥ sa suramānuṣaduḥkhadaḥ |
anādiśrīkṛṣṇanārāyaṇo gatvā sacakrakaḥ || 46 ||
[Analyze grammar]

vyāghrāraṇye talaṃ dṛṣṭvā mumoca vai sudarśanam |
talo dudrāva ca siṃhāraṇyamuṣṇodagahvaram || 47 ||
[Analyze grammar]

tatra cakreṇa tu dvedhā'bhavad daityo mamāra ca |
durvāsasā pūjitaśca mārkaṇḍeyena cārcitaḥ || 48 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ saṃjñāṃ talasvāmīti cāpa yat |
talasvāmī mahat tīrthaṃ kṛṣṇanārāyaṇāśrayam || 49 ||
[Analyze grammar]

nityamuṣṇodakakuṇḍatrayamakṣayamasti ca |
pāpakṣālanakaṃ svargapradaṃ mokṣapradaṃ tathā || 50 ||
[Analyze grammar]

tatra tīrthaṃ tu sāvitryāstapaḥsthānaṃ pravidyate |
athā'nyadasti tīrthaṃ ca bhūtamātṛkasaṃjñakam || 51 ||
[Analyze grammar]

bhūtapretagaṇānāṃ ca sthānāni santi tatra ca |
bhūtānāṃ mātaraṃ tatra pūjayed bhayavāriṇīm || 52 ||
[Analyze grammar]

cākṣuṣasyā''ntare lakṣmi purā kṛtayuge satī |
śaṃkaraṃ saṃvivāhyaiva ramate sma ca kānane || 53 ||
[Analyze grammar]

pārvatyāṃ kāmabhāvena tṛpto'bhūcchaṃkarastataḥ |
pārvatī kānane tatra kailāse snānamācarat || 54 ||
[Analyze grammar]

pārvatyāḥ snānamātreṇa nirgatā jalakardamāt |
mātaro bhūtikā bhīmā asaṃkhyā rūpavarjitāḥ || 55 ||
[Analyze grammar]

kṛṣṇāḥ karālavadanāḥ piṃgākṣyo muktamūrdhajāḥ |
kapālamālābharaṇā baddhamuṇḍārdhapiṇḍikāḥ || 56 ||
[Analyze grammar]

kapālakhaṭvāṃgadharā muṇḍamālādharāstathā |
dvīpicarmāmbaradharā raṇatkiṃkiṇimekhalāḥ || 57 ||
[Analyze grammar]

ḍimaḍḍamarukārāvāścitkārāpūritāmbarāḥ |
daśakoṭyaḥ susañjātāścatasro'tra hi nāyikāḥ || 58 ||
[Analyze grammar]

raktakarṇī mahājihvā kṣayā ca pāpakāriṇī |
etāsāmanvaye jātā bahavo brahmarākṣasāḥ || 59 ||
[Analyze grammar]

śleṣmāntakasta vṛkṣe te prāyaśaśca vasanti te |
uttālāścapalāścaite nṛtyanti ca hasanti ca || 60 ||
[Analyze grammar]

vṛkṣe kaṇṭakite raudre vasantyapi vane vane |
śaṃkaro'pi tadā snānaṃ cakre tajjalakardamāt || 61 ||
[Analyze grammar]

bhūtā asaṃkhyāḥ sañjātā vikarālā bhayaṃkarāḥ |
dvau mukhyau tādṛśāveva tadrūpābharaṇau narau || 62 ||
[Analyze grammar]

kapālakhaṭvāṃgadharau jātau carmāvaguṇṭhitau |
anugamyamānau bahubhūtairmahābhayānakaiḥ || 63 ||
[Analyze grammar]

siṃhaśārdūlādimukhairbhīṣaṇasvarakarmabhiḥ |
tau ca kṣudhāyutau śivāṃ śivaṃ tadāhaturmuhuḥ || 64 ||
[Analyze grammar]

bhojanaṃ bhojanaṃ ceti śaṃbhuḥ prāha tadā ca tau |
yuvayorhastasaṃparkānmāṃsāsṛgādi jāyatām || 65 ||
[Analyze grammar]

naktāhāravihārau ca divāsvapnāvabhāginau |
putravad rakṣataṃ lokān dharmaṃ pālayataṃ sadā || 66 ||
[Analyze grammar]

ityuktau tau gaṇau bhūtamātṛnāyakasevitau |
ekībhūtau kṣaṇenaiva sahodarau sahāyakau || 67 ||
[Analyze grammar]

āvayoḥ khalu śaucena jātau vai malinau sadā |
ābhyāṃ vāsaśca dātavyo dūraṃ paścimabhūtale || 68 ||
[Analyze grammar]

siṃhāraṇye vane vāso somanāthasamīpataḥ |
sihavyāghrapaśukṣetre saurāṣṭre jāyatāmiti || 69 ||
[Analyze grammar]

yatra kaṇṭakino vṛkṣā rūkṣā raṇapradeśakāḥ |
kuḍyādau citritā yatra mañjaryaśca bhavanti vai || 70 ||
[Analyze grammar]

bhāryā yatra punarbhūśca valmīkaśca śamī tathā |
yatra gṛhe narāḥ pañca yatra vā strītrayaṃ bhavet || 71 ||
[Analyze grammar]

yatra vā gotrayaṃ tatra tadgṛhe vasatiśca vaḥ |
andhakāre bhūvivare gahvare dhanapūrite || 72 ||
[Analyze grammar]

ekacchāgaṃ dvigardabhaṃ gotrayaṃ pañcamāhiṣam |
ṣaḍaśvaṃ vā saptagajaṃ tadgṛhe vasatirhi vaḥ || 73 ||
[Analyze grammar]

yatra gṛhe ca kuddālo dātṛkaṃ peṭikā tathā |
sthālyādibhājanaṃ yatra tatraivāsti viśīrṇakam || 74 ||
[Analyze grammar]

kṣiptaṃ sthale sthale nāsti vyavasthā śuddhirityapi |
musalolūkhalayośca dehalyāṃ strīḥ niṣīdati || 75 ||
[Analyze grammar]

śakṛnmūtraṃ ca yatrāsti malaṃ yatra ca kaccaram |
laṃghyante yatra dhānyāni pakvāpakvāni veśmani || 76 ||
[Analyze grammar]

laṃghyante yatra śāstrāṇi tadgṛhe vasatirhi vaḥ |
manuṣyāsthi gṛhe yasya sevatīvallikā tathā || 77 ||
[Analyze grammar]

rohitaśca jaṭī yatrā''gastyako bandhujīvakaḥ |
karṇikā ca bhaved yatra sthalapadmaṃ ca yatra vai || 78 ||
[Analyze grammar]

mallikā ca yatra harmye tatra vai vasatirhi vaḥ |
tālaṃ tamālaṃ bhallāvaṃ ciñcāvṛkṣāśca yatra vai || 79 ||
[Analyze grammar]

bakulaḥ kadalīṣaṇḍaṃ kadambaḥ khadiro'pi vā |
nyagrodho'śvattha āmra udumbaraḥ panasastathā || 80 ||
[Analyze grammar]

aśoka oḍravṛkṣaśca tatra bhūtaniveśanam |
devārcanaṃ yatra nāsti yatra nāsti japādikam || 81 ||
[Analyze grammar]

kṛṣṇabhaktiryatra nāsti bhūtānāṃ vasatirhi sā |
malināsyāśca ye martyā malināmbaradhāriṇaḥ || 82 ||
[Analyze grammar]

maladantā gṛhasthāśca bhūtānāṃ vasatiḥ sadā |
dīpo nāsti yatra gehe jano nāsti samāntare || 83 ||
[Analyze grammar]

malayuktā nālikādyāstatra bhūtādiveśanam |
snānahīnā narā nāryo vasatirbhavatu dhruvam || 84 ||
[Analyze grammar]

madyamāṃsāśanā lokā vāsārhāḥ santu vaḥ sadā |
catvare gocare grāmagopurāgre śmaśānake || 85 ||
[Analyze grammar]

mṛtaśāvikabhūbhāge caitye drume ca prastare |
malabhūmau nālikādau bhūtānāṃ vasatiḥ sadā || 86 ||
[Analyze grammar]

mantramāntrikadehe ca mantrite ca kaṇe tathā |
mantrasya viṣaye dehe bhūtānāṃ vasatirbhavet || 87 ||
[Analyze grammar]

ākasmikamṛterbhūmau taḍāgasya taṭe'nile |
duṣṭe'pavitrabhūmau ca bhūtānāṃ vasatiḥ sadā || 88 ||
[Analyze grammar]

amāyāṃ ca caturdaśyāṃ vaiśākhe kārtike tathā |
balidānāṃ pūjakānāṃ gṛhe mā nivasantu vai || 89 ||
[Analyze grammar]

nārāyaṇa hare kṛṣṇa śiva rādhe ramāpate |
viṣṇo śrīmatkṛṣṇanārāyaṇa śrīkamalāpate || 90 ||
[Analyze grammar]

prabhānātha mahālakṣmīpate śrīmāṇikīpate |
pārvatīśvara padyeśa muktadhāmādhisatpate || 91 ||
[Analyze grammar]

akṣareśetyādirūpaṃ bhajanaṃ svāmino hareḥ |
pūjanaṃ yatra devānāṃ tatra mā nivasantu vai || 92 ||
[Analyze grammar]

yatra śuddhistathā dharmaḥ kalaho yatra nāsti ca |
mālinyaṃ yatra vai nāsti tatra mā nivasantu vai || 93 ||
[Analyze grammar]

yatra syādāntare śuddhistatra bhūto na tiṣṭhatu |
upāsanābalaṃ yatra bhūtamātā na tatra vai || 94 ||
[Analyze grammar]

vaiśākhe śuklapakṣe ca pañcadaśadineṣvapi |
bhūtamātuḥ prapūjā ca kartavyā prokṣaṇīyakaiḥ || 95 ||
[Analyze grammar]

prokṣaṇairjalasecaiśca grīvāṃ sindūrakaistathā |
puṣpairdhūpairarcayecca baliṃ daded yathocitam || 96 ||
[Analyze grammar]

māṣādikṛṣṇabhojyaṃ vai tena tuṣṭaḥ prajāpate |
na śākinyo gṛhe tasya na piśācā na rākṣasāḥ || 97 ||
[Analyze grammar]

na bhūtādyāḥ pīḍayanti vaṃśaḥ sukhaṃ vivardhate |
bhojayet kṣīrasaṃyāva kṛsaraiḥ pūyapāyasaiḥ || 98 ||
[Analyze grammar]

tena putrapaśusmṛddhiṃ śarīrārogyamāpnuyāt |
ekādaśyāṃ navamyāṃ ca prakṣālya kuḍyakaṃ tataḥ || 019 ||
[Analyze grammar]

mukhabimbāni citrāṇi kārayed raktakajjalaiḥ |
mātṝṇāṃ caṇḍikānāṃ ca rākṣasīnāṃ tathaiva ca || 100 ||
[Analyze grammar]

bhūtapretapiśācānāṃ śākinīnāṃ tathaiva ca |
mukhāni kārayet tatra hāvabhāvayutāni ca || 101 ||
[Analyze grammar]

amāyāṃ pūjayettāni rātrau dīpena saṃyutaḥ |
mastake ca nije dhṛtvā suhṛnmitrasamanvitaḥ || 102 ||
[Analyze grammar]

grāmānte ca śmaśānānte vīrabhramaṇamācaret |
sa dīpaḥ sarvabhūtānāṃ sādhako balavān bhavet || 103 ||
[Analyze grammar]

nityaṃ ca bhrāmayed dīpaṃ rātrau grāme śmaśānake |
pañcadaśyāṃ prakurvīta bhūtamāturmahotsavam || 104 ||
[Analyze grammar]

pūjayedbhojayennamet kṣamayitvā gṛhaṃ vrajet |
evaṃ pūjāprakartuśca bhūtavighno na jāyate || 105 ||
[Analyze grammar]

atha tasyā bhūtamātuḥ śarīrāt pañcakoṭayaḥ |
piśācāḥ svedabindubhyo jātāḥ sarve bhayānakāḥ || 106 ||
[Analyze grammar]

dhamanīsantatāḥ śuṣkāḥ śmaśrūlāścarmavāsasāḥ |
ulūkhalābharaṇāśca śūrpacchatrāḥ kharasvarāḥ || 107 ||
[Analyze grammar]

pāṇipātrāḥ śirohārā bubhukṣitāḥ kurūpiṇaḥ |
nakhajvālitakeśebhyaścāṃgārānudgiranti te || 108 ||
[Analyze grammar]

ākarṇadāritāsyāśca lambabhrūsthūlanāsikāḥ |
pṛṣṭhataḥ pāṇipādāśca pṛṣṭhagāśca vipādagāḥ || 109 ||
[Analyze grammar]

ākrośantaśca dīnāsyāḥ sūtikāgṛhavāsanāḥ |
taiḥ khādyaṃ cārthitaṃ śaṃbhoḥ śaṃbhurvaraṃ dadau tadā || 110 ||
[Analyze grammar]

antardhānaṃ prajāsveva kāmarūpatvamityapi |
ubhayoḥ sandhyayoścāro bhagnagṛheṣu cāsanam || 111 ||
[Analyze grammar]

anācāragṛhāṇyeva bhagnānyāyatanāni ca |
rājamārgoparathyāśca catvarāṇi ca vedikāḥ || 112 ||
[Analyze grammar]

upalāśca tathā koṇān rathyānāṃ nirgamāṃstathā |
caityavṛkṣādikāṃścāpi śṛṃgāṇi cocchrayāṃstathā || 113 ||
[Analyze grammar]

sthānāni ca piśācānāṃ nivāsāya dadau haraḥ |
adharmikān janāṃścāpi madyamāṃsāśinastathā || 114 ||
[Analyze grammar]

malamūtrabharāṃścāpi nivāsāya dadau haraḥ |
teṣāṃ vighnavināśāya baliṃ kuryād vicakṣaṇaḥ || 115 ||
[Analyze grammar]

pūpairharidrakṛśarairmadhunā tilacūrṇakaiḥ |
odanaṃ sā''savaṃ dadyāt tilabhaktaṃ guḍaudanam || 116 ||
[Analyze grammar]

kṛṣṇāni caiva vāsāṃsi dhūmāḥ sumanasastathā |
evaṃ kṛtvā ca santuṣṭā vighnān haranti sarvadā || 117 ||
[Analyze grammar]

evaṃ hareṇa bhūtānāṃ piśācānāṃ ca mātaraḥ |
sarvaputragaṇopetāḥ preṣitāśca prabhāsakam || 118 ||
[Analyze grammar]

siṃhāraṇyaṃ nivāsārthaṃ dattaṃ vai śatayojanam |
yatra khādyaṃ miletteṣāṃ paścime sāgare sadā || 119 ||
[Analyze grammar]

te kailāsaṃ parityajya siṃhāraṇyaṃ samāgatāḥ |
upadravānakurvaṃśca prajāsvāgatya vai punaḥ || 120 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo hantuṃ ca tāṃstadā |
sudarśanaṃ mumocā'trā'raṇye dudruvurambare || 121 ||
[Analyze grammar]

bhūtāḥ piśācakādyāśca mātaraśceti paścimam |
pāresamudraṃ jagmuste kṛṣṇavarṇāḥ piśācakāḥ || 122 ||
[Analyze grammar]

kadrūpā abriktadeśe vasatiṃ tatra cakrire |
koṭiśaste tato jātāḥ kāmarūpā hi mānavāḥ || 123 ||
[Analyze grammar]

ye tu cakreṇa nihatāste devā malināstadā |
siṃhāraṇye nivasanto dehāntarāṇi jagṛhuḥ || 124 ||
[Analyze grammar]

somanāthasya śaṃbhoste śiṣyāḥ prajāḥ suputrakāḥ |
putryaḥ sutāśca śiṣyāśca siṃhāraṇye vasanti vai || 125 ||
[Analyze grammar]

uṣṇodakasya kuṇḍasyā'bhito'driṣu vaneṣu ca |
tāmasānāṃ kṛte lakṣmi tāmasā devatāḥ sadā || 126 ||
[Analyze grammar]

tīrtharūpā bhavantyeva svabhāvaguṇabhāvanaiḥ |
teṣāṃ tīrthaṃ mahattadvai siṃhā'raṇye'sti tāmasam || 127 ||
[Analyze grammar]

bhūtamātuḥ piśācānāṃ bhūtānāṃ ca nivāsanam |
cakreṇa sīdamānāḥ saṃsīdamānā hi jātayaḥ || 128 ||
[Analyze grammar]

paścimāyāṃ kṣitau jātāḥ piśācasadṛśāstu te |
ityevaṃ kathitaṃ devyai śaṃbhunā ca prabhāsake || 129 ||
[Analyze grammar]

kailāsajanyaṃ vṛttāntaṃ tīrthamiṣeṇa somake |
mayā te kathitaṃ lakṣmi talatvāmī tvahaṃ purā || 130 ||
[Analyze grammar]

talanāśārthamabhavaṃ tathā'nyacchruṇu pāvanam |
paṭhanācchravaṇāccāsya pāpahāniḥ prajāyate || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 539

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: