Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 538 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tataḥ śaṃbhuḥ prāha satīṃ tu pārvatīm |
varāhākhyo mahāviṣṇuḥ somatīrthe pratiṣṭhati || 1 ||
[Analyze grammar]

tathā brahmā gaṇeśaśca herambanāmataḥ sthitaḥ |
tathā kapardināmāpi kṣetrarakṣākaraḥ sthitaḥ || 2 ||
[Analyze grammar]

atastatra mahātīrthe kapardīśrīgaṇādhipaḥ |
pūjanīyastathā viṣṇurvarāho'rcyaḥ sadā janaiḥ || 3 ||
[Analyze grammar]

āsīd rājā purā devi śaśabinduritismṛtaḥ |
sa tu sākaṃ bhāryayā vaihāyasena pathaikadā || 4 ||
[Analyze grammar]

vimānena yayau tīrthaṃ kartuṃ prabhāsamuttamam |
phālgune kṛṣṇapakṣe tu caturdaśyāṃ niśāmukhe || 5 ||
[Analyze grammar]

atha someśvarakṣetre vratino'tra samāgatān |
apaśyanmunivaryāṃśca tadvā jāgaraṇe sthitān || 6 ||
[Analyze grammar]

somanāthaṃ munīn natvā kaṃcit kedārakaṃ prati |
yayau tatra sthitaṃ liṃgaṃ pupūja paramādarāt || 7 ||
[Analyze grammar]

ṛṣayaste ca papracchuḥ kathaṃ muktvā tu somakam |
kedāraṃ pūjitaṃ rājan vadātra kāraṇaṃ tu naḥ || 8 ||
[Analyze grammar]

rājā prāha purā cāhaṃ saurāṣṭre śūdravarṇajaḥ |
abhavaṃ bhāryayā sākaṃ kṣetre cātra samāgataḥ || 9 ||
[Analyze grammar]

hariṇīsariti tatra kamalāni mayā tadā |
dṛṣṭāni tāni nītāni vikrayārthaṃ mayā tadā || 10 ||
[Analyze grammar]

somanāthasamīpaṃ ca vikrayārthaṃ sthito divā |
astaṃgate'pi ca ravau krītāni kenacinna vai || 11 ||
[Analyze grammar]

tato'haṃ kṣudhayā vyāpto gato liṃgasamīpataḥ |
tatra kācidanaṃgākhyā śivarātrivratasthitā || 12 ||
[Analyze grammar]

svatantrā strī jāgaraṇe gītanṛtyotsave ratā |
mayā dṛṣṭā tathā pṛṣṭā kimetat kriyate tvayā || 13 ||
[Analyze grammar]

sā māmuvāca hi tadā śivarātrivrataṃ prati |
vratakartā duḥkhahīno jāyate sampadā yutaḥ || 14 ||
[Analyze grammar]

bhayarogāriṣṭanāśo jāyate'sya pade pade |
atha śrutvā mama buddhirutpannā tadvrataṃ prati || 15 ||
[Analyze grammar]

upavāsaḥ sahajato jātaḥ padmasthale mama |
snātvā taiḥ kamalairdevo rudreśaḥ pūjitastadā || 16 ||
[Analyze grammar]

jāgaraṇaṃ kṛtaṃ patnyā sākaṃ kalyāṇavāñcchayā |
tatpuṇyena ca rājā'smi rājñī ceyaṃ mama priyā || 17 ||
[Analyze grammar]

jātismaraḥ sabhāryo'smi tato rudreśvaraṃ khalu |
kedāre saṃsthitaṃ tvatra pūjayāmi purā'rcitam || 18 ||
[Analyze grammar]

ato rudreśvaraṃ tīrthaṃ rājyapradaṃ prapūjanāt |
dharmārthakāmamokṣāṇāṃ pradaṃ śāntipradaṃ sukham || 19 ||
[Analyze grammar]

svatantrā yā pramadā ca pūjayitrī tadā'bhavat |
sā tu raṃbhānāmasvargāpsarā jātā manoharā || 20 ||
[Analyze grammar]

evaṃ kedārarudreśaṃ tīrthaṃ tatra pravartate |
tataḥ saṃpūjayet tatra śvetaketvīśvaraṃ haram || 21 ||
[Analyze grammar]

śvetaketunṛpeṇā'tra purā kṛtvā tapaḥ param |
muktirlabdhā tatra śaṃbhuḥ śvetaketvīśvaro'bhavat || 22 ||
[Analyze grammar]

athā''dityeśvaraṃ preyāt pūrvasyāṃ saṃsthitaṃ haram |
atha śaṃbhustripurasya vināśāya svanetrataḥ || 23 ||
[Analyze grammar]

aśru mumoca krodhena sa bhaumo maṃgalo'bhavat |
tena vai pūjitastatra bhaumeśvaro'bhavaddharaḥ || 24 ||
[Analyze grammar]

evaṃ navagrahatīrthaṃ tatra 3 vartate priye |
jñānakriyecchāḥ śaktayastisro nārāyaṇasya yāḥ || 25 ||
[Analyze grammar]

maṃgalā ca viśālā ca catvarā tāḥ sthitāḥ sadā |
tāsāṃ tīrthaṃ paraṃ cātra prabhāse śāntidāyakam || 26 ||
[Analyze grammar]

viśālākṣī tathā viṣṇoḥ samutpannā purā yudhe |
daityānāṃ tu vināśārthaṃ tattīrthe caṃ prabhāsake || 27 ||
[Analyze grammar]

lakṣmi sākaṃ tvayā cāhaṃ gatavān vai purā yuge |
lakṣmītīrthaṃ tathā kṛṣṇanārāyaṇasya tīrthakam || 28 ||
[Analyze grammar]

vartate somasatkṣetre darśanānmuktidaṃ śubham |
kāmatīrthaṃ ratitīrthaṃ vartate ca prabhāsake || 29 ||
[Analyze grammar]

gaurītīrthamiṣātīrthaṃ pāpahantu vibhāsate |
nāradastvekadā cakre puṇḍarīkaṃ kratuṃ purā || 30 ||
[Analyze grammar]

nāradakratutīrthaṃ tad vartate tu prabhāsake |
gautamo'pi munistatra purā yātrārthamāgataḥ || 31 ||
[Analyze grammar]

cāturmāsaṃ tapaścakre gautamaṃ tīrthamucyate |
ādau kṛte yuge daityo mahān vai meghavāhanaḥ || 32 ||
[Analyze grammar]

abhūnmahāśarīraḥ sa yojanāyatavistṛtaḥ |
pāduke dve samāruhya ādinārāyaṇaḥ svayam || 33 ||
[Analyze grammar]

jaghāna taṃ mahādaityaṃ pādukātīrthamucyate |
pādukayā hato daityastāḍitayā tu vakṣasi || 34 ||
[Analyze grammar]

pādukāsanasaṃstho'haṃ kṛṣṇanārāyaṇaḥ svayam |
tiṣṭhāmi somake tīrthe mokṣado'suranāśakaḥ || 35 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi māhātmyaṃ viṣṇudaivatam |
athaikādaśarudrāṇāṃ tīrthāni santi tatra vai || 36 ||
[Analyze grammar]

ajaikapādahirbudhno virūpākṣo'tha raivataḥ |
haraśca bahurūpaśca tryambakaśca sureśvaraḥ || 37 ||
[Analyze grammar]

prāṇo'pānaḥ samānaścodāno vyānaśca vāyavaḥ |
nāgaśca kūrmaḥ kṛkalo devadatto dhanaṃjayaḥ || 38 ||
[Analyze grammar]

ātmā ceti kramājjātā rudrā hyekādaśaiva te |
amūrtā mūrtimāpannāstattīrthaṃ ca prabhāsake || 39 ||
[Analyze grammar]

nandinā'pi tapastaptaṃ mṛtyuñjayaharopari |
nanditīrthaṃ tu tattatra vartate bahupuṇyadam || 40 ||
[Analyze grammar]

dhenūrbhūtvā purā pṛthvī tīrthārthaṃ tatra cāgatā |
someśaṃ snapayāmāsa satī dugdhasya dhārayā || 41 ||
[Analyze grammar]

tataḥ snātvā vilīnā'bhūd yatra gotīrthameva tat |
pāpatāpaharaṃ jātaṃ pṛthivyā yogataḥ priyam || 42 ||
[Analyze grammar]

atha pūrvaṃ samudre'bhūd virāvo nāma rākṣasaḥ |
manuṣyādo hatastatra sudarśanena viṣṇunā || 43 ||
[Analyze grammar]

tadidaṃ paścime jātaṃ virāvalayanaṃ sthalam |
viṣṇucakraprapūtaṃ ca tīrthaṃ paramaśobhanam || 44 ||
[Analyze grammar]

cakrapāṇirahaṃ pūjyastatra virāvalīnake |
pūjako me paraṃdhāma yāsyatyeva na saṃśayaḥ || 45 ||
[Analyze grammar]

atha dvādaśasūryāśca viṣṇordarśanahetave |
prabhāsaṃ prathamaṃ yānti tato'śvapaṭṭasārasam || 46 ||
[Analyze grammar]

kṣetraṃ yānti darśanārthaṃ kṛṣṇanārāyaṇasya te |
viṣṇurdhātā bhagaḥ pūṣā maitrendrau varuṇo'ryamā || 47 ||
[Analyze grammar]

vivasvavānaṃśumāṃstvaṣṭā parjanyo dvādaśaiva te |
svasvamāsāntake kāle snātvā yānti prabhāsake || 48 ||
[Analyze grammar]

viṣṇuḥ saṃsnāti vai caitre vaiśākhe tvaryamā tathā |
vivasvān jyeṣṭhamāse'tha cāṣāḍhe tvaṃśumāṃstathā || 49 ||
[Analyze grammar]

parjanyaḥ śrāvaṇe māsi bhādre tu varuṇastathā |
indraścāśvayuji māsi dhātā saṃsnāti kārtike || 50 ||
[Analyze grammar]

mārgaśīrṣe tathā mitraḥ pūṣā pauṣe prayāti ca |
māghe bhagastathā tvaṣṭā snāti tatra ca phālgune || 51 ||
[Analyze grammar]

ete vai naijamāsānte taptvā snātvā prayānti ca |
ityādityasthalaṃ tīrthaṃ prabhāse vartate śubham || 52 ||
[Analyze grammar]

athā'ṣṭavarṣako brahmā somanāthasya tūtsave |
āgato'bhūt pratiṣṭhāyāṃ pūrvasyāṃ tasya cāsanam || 53 ||
[Analyze grammar]

brahmatīrthaṃ tu tatproktaṃ snānātpāpavināśakam |
brahmāṇamaṣṭavarṣaṃ ca rathe saṃsthāpya śobhite || 54 ||
[Analyze grammar]

sāvitrīsahitaṃ māse kārtike pūrṇimādine |
vāhayet kārayed yātrāṃ somanāthaṃ prati dhruvam || 55 ||
[Analyze grammar]

pūjayed bhaktibhāvena ṣoḍaśādyupacārakaiḥ |
rathaṃ tu karṣayet tasya caturmukhasya sarvathā || 56 ||
[Analyze grammar]

punaḥ saṃsthāpayettasya mandire vādyanartanaiḥ |
rāṣṭrasya śreyamanvicchan rathayātrāṃ prakārayet || 57 ||
[Analyze grammar]

ahaṃ lakṣmi kathayāmi yatra yatra pitāmahaḥ |
vartate bhūtale sṛṣṭau kalpe kalpāntare'pi vā || 58 ||
[Analyze grammar]

kālenā'staṃ sthalaṃ cāpi smaraṇīyaṃ sukhapradam |
puṣkare sa suraśreṣṭho gayāyāṃ prapitāmahaḥ || 59 ||
[Analyze grammar]

vedagarbhaḥ kānyakubje bhṛgukacche caturmukhaḥ |
sṛṣṭikartā ca kauberyāṃ nandigrāme bṛhaspatiḥ || 60 ||
[Analyze grammar]

aṣṭavarṣaḥ prabhāse ca kāśyāṃ surapriyo hi saḥ |
caturvedo dvārikāyāṃ vaidiśe bhuvanādhipaḥ || 61 ||
[Analyze grammar]

pauṇḍrake puṇḍarīkākṣaḥ pītākṣo hastināpure |
vijayākhyo jayantyāṃ sa jagannāthe jayantakaḥ || 62 ||
[Analyze grammar]

vādyadeśe padmahastastamolau ca tamopahāḥ |
ahicchatre janānandaḥ kāñcyāṃ janapriyo hyajaḥ || 63 ||
[Analyze grammar]

karṇāṭake ca vai brahmā ṛṣyaśṛṃge munīśvaraḥ |
śrīkaṇṭhe śrīnivāsākhyaḥ kāmarūpe śubhākaraḥ || 64 ||
[Analyze grammar]

uḍḍīsāyāṃ devakatāṃ sraṣṭā jālandhare tathā |
mallikāyāṃ ca sa viṣṇurmahendrādau tu bhārgavaḥ || 65 ||
[Analyze grammar]

gohaste sthaviro brahmā ujjayinyāṃ pitāmahaḥ |
kauśāmbyāṃ ca mahādevaḥ sākete'rkapitāmahaḥ || 66 ||
[Analyze grammar]

citrakūṭe virañciśca vandhye vārāhaviśvasṛṭ |
haridvāre sureśaśca himādrau haṃsavāhanaḥ || 67 ||
[Analyze grammar]

haihikāyāṃ vedahasto'rbudādrau padmahastakaḥ |
vṛndāvane padmanetro naimiṣe kuśahastakaḥ || 68 ||
[Analyze grammar]

gopakṣetre gocaro'yaṃ sucandro yamunātaṭe |
gaṃgātīre padmabhūśca janasthāne jalodbhavaḥ || 69 ||
[Analyze grammar]

dakṣiṇe setupālaśca uttare haṃsavāhanaḥ |
arbude vāsakṛdbrahmā utkale nāradādhipaḥ || 70 ||
[Analyze grammar]

aśvapaṭṭasarastīre parameṣṭhī pitāmahaḥ |
prayāge ca yajurnāthaḥ svayaṃbhūḥ raivatācale || 71 ||
[Analyze grammar]

kacche nārāyaṇamadhurbrahmavāhe asupriyaḥ |
aṃkulake brahmagarbho vidarbhāyāṃ dvijapriyaḥ || 72 ||
[Analyze grammar]

nārāyaṇarṣirgomante indraprasthe durāsadaḥ |
sudarśanaśca pampāyāṃ surūpe rāṣṭravardhanaḥ || 73 ||
[Analyze grammar]

virajāyāṃ mahārūpo devādhyakṣaḥ samasthale |
kadambe kelanādhyakṣaḥ supīṭhe jaladeśvaraḥ || 74 ||
[Analyze grammar]

kailāse devagaṃgādhraḥ śrīśaile ca trinetradhṛk |
tryambake tripurāriśca naimiṣe cakradhṛk tathā || 75 ||
[Analyze grammar]

śṛṃgaveradhure śūro nandipuryāṃ virūpakaḥ |
gotameśaḥ svacchapāde mālavān hāstine pure || 76 ||
[Analyze grammar]

vācikṣetre dvijeśo'yaṃ svarge diveśvarastathā |
bhūtikāyāṃ pureśaśca candrāyāṃ haṃsavāhanaḥ || 77 ||
[Analyze grammar]

campāyāṃ gāruḍo brahmā mahāyakṣo mahodaye |
suyajñaḥ pūjakāraṇye dharmāraṇye vṛṣātmakaḥ || 78 ||
[Analyze grammar]

pūrvadeśe śuklavarṇo vibhāvaryāṃ supadmajaḥ |
devadāruvane keśī mātṛbhūmau vināyakaḥ || 79 ||
[Analyze grammar]

alakāyāṃ dhaneśeśastrikuṭe yogirāḍajaḥ |
pātāle nāgabhūrbrahmā kovidāre yugādikṛt || 80 ||
[Analyze grammar]

strīrājye suratādhyakṣaḥ saḥ paurṇādrau prabhogadhṛk |
śālmalau takṣakeśaśca ambiṣṭhāyāṃ sudarśakaḥ || 81 ||
[Analyze grammar]

naravīthyāṃ mahāvīraḥ kāntāre durganāśakaḥ |
padmāvatyāṃ padmagraho gagane mṛgarūpadhṛk || 82 ||
[Analyze grammar]

samudre meghavāhaśca raṇeṣu kṣārabhūḥ sadā |
cakreṣu mūlabījaśca lalāṭe ca gurustathā || 83 ||
[Analyze grammar]

satyaloke prapitādirdarbhastṛṇeṣu vai tathā |
yajñeṣu mukhyavipraśca vairāje kamalodbhavaḥ |
mero cājasvarūpaśca pitṛloke ca pitṛkaḥ || 84 ||
[Analyze grammar]

camatkārapure chinnaśirāḥ kurau ca vājapaḥ |
bhāgyadeveṣu vedhāśca vidhātā sṛṣṭikūṭake || 851 ||
[Analyze grammar]

śāstreṣu vaidharūpaścāṣṭottaraśatarūpakaḥ |
brahma vai vartate sṛṣṭau janakaḥ parameśvaraḥ || 86 ||
[Analyze grammar]

prabhāse bālarūpaṃ taṃ pūjayet parameṣṭhinam |
aṣṭottaraśataviśvasṛjāṃ pūjāphalaṃ bhavet || 87 ||
[Analyze grammar]

āgneyaṃ tu yadā ṛkṣe kārtikyāṃ ced bhavet kvacit |
prājāpatyaṃ bhaveccedvā sā tithistatra puṇyadā || 88 ||
[Analyze grammar]

viśākhāsu yadā sūryaḥ kṛttikāsu ca candramāḥ |
sa yogaḥ padmako nāma prabhāse kārya eva saḥ || 89 ||
[Analyze grammar]

atha lakṣmi śṛṇu cānyad dakṣo dharmāya kanyakāḥ |
purā daśa dadau tāsāmekā viśvā tu nāmataḥ || 90 ||
[Analyze grammar]

sā dharmāttu mahāviśvā cāṣṭāvajanayat sutān |
āyo bhavaśca sāmaśca dharaścaiva nalo'nilaḥ || 91 ||
[Analyze grammar]

pratyūṣaśca prabhāsaśca vasavo'ṣṭau vṛṣātmajāḥ |
teṣāṃ madhye saptamaśca putrecchayā prabhāsakam || 92 ||
[Analyze grammar]

samāyayau pratyūṣaḥ sa tape varṣaśataṃ param |
somanāthaḥ prasannaḥ san sutaṃ tasmai hi devalam || 93 ||
[Analyze grammar]

dadau pratyūṣakastatra yalliṃgaṃ samapūjayat |
pratyūṣeśvara ityukto mahādevaḥ sutapradaḥ || 94 ||
[Analyze grammar]

athā'nilo'pi tatraivā''rādhayāmāsa śaṃkaram |
manojaveti vikhyātaṃ tasmai cāpi sutaṃ dadau || 95 ||
[Analyze grammar]

anileśvara ityevaṃ khyātiṃ jagāma śaṃkaraḥ |
prabhāsena tathā liṃgaṃ prabhāseśvaramāhitam || 96 ||
[Analyze grammar]

bṛhaspatestu bhaginī bhuvanā tasya kāminī |
viśvakarmā'bhavattasyāṃ sutaḥ prabhāsato balī || 97 ||
[Analyze grammar]

prabhāseśvarasaṃjñaḥ sa mahādevo'bhavat khalu |
prabhāsena sthāpito vai phālgune tāmase dale || 018 ||
[Analyze grammar]

trayodaśyāṃ śivarātrau tīrthaṃ tatparamaṃ hyabhūt |
atha tatra mahātīrthaṃ vāmanasvāmināmakam || 99 ||
[Analyze grammar]

baliṃ badhvā sarvarājyaṃ yācitvā balikhātakai |
yatra pādaṃ prathamaṃ ca nyastaṃ tattīrthamuttamam || 100 ||
[Analyze grammar]

viṣṇutīrthamitikhyātaṃ vartate sāgarāntike |
viṣṇunā vihato yatra purā śaṃkhāsurastaṭe || 101 ||
[Analyze grammar]

śaṃkhatīrthaṃ hareryogādvartate dhvānakārakam |
vīrabhadreśvaraṃ cāpi tīrthaṃ tatrāsti śāṃkaram || 102 ||
[Analyze grammar]

athaikadā tvanādiśrīkṛṣṇanārāyaṇaḥ svayam |
bahugopīsamāyukto'śvapaṭṭasaraso yayau || 103 ||
[Analyze grammar]

prabhāsaṃ paramaṃ kṣetraṃ rantuṃ raivatake tadā |
kṛṣṇanārāyaṇeśaṃ ca gopīśvaraṃ dvitīyakam || 104 ||
[Analyze grammar]

bāṇaṃ saṃsthāpitaṃ tena śubhraṃ tattīrthamuttamam |
athaikadā candrakalā āyayuḥ ṣoḍaśaiva tāḥ || 15 ||
[Analyze grammar]

kaleśvaraṃ paraṃ tīrthaṃ cakruḥ snātvā prabhāsake |
lambinī candrikā kāntā kūṭā śāntā mahodayā || 106 ||
[Analyze grammar]

bhīṣaṇī nandinī caiva suparṇā vimalā'kṣayā |
śubhadā śobhanā puṇyā haṃsā sītā kalāḥ kramāt || 107 ||
[Analyze grammar]

kalādityaḥ sthāpitaśca sūryo'pi tīrthamācarat |
athaikadā catuṣṣaṣṭiyoginyastatra saṃyayuḥ || 108 ||
[Analyze grammar]

raivatācalapaścimayoginyadrita eva tāḥ |
yoginīśvaramevaitāḥ sthāpayāmāsurīśvaram || 109 ||
[Analyze grammar]

tāsāṃ nāmāni vai lakṣmi śṛṇu yāḥ śaṃkarapriyāḥ |
ādau mukhyā mahālakṣmīrnandā kṣemakarī tathā || 110 ||
[Analyze grammar]

śivadūtī mahābhadrā bhrāmarī candramaṇḍalā |
revatī harasiddhiśca durgā viṣamalocanā || 111 ||
[Analyze grammar]

sahajā kulajā kubjā māyāvī śāṃbhavī kriyā |
ādyā sarvagatā śuddhā bhāvamānyā manotigā || 112 ||
[Analyze grammar]

vidyā'vidyā mahāmāyā suṣumṇā sarvamaṃgalā |
okārātmā mahādevī vedārthajananī śivā || 113 ||
[Analyze grammar]

purāṇā''nvīkṣikī dīkṣā cāmuṇḍā śaṃkarapriyā |
brāhmī śāntikarī gaurī brahmaṇyā brāhmaṇapriyā || 114 ||
[Analyze grammar]

bhadrā bhagavatī kṛṣṇā grahanakṣatramālinī |
tripurā tvaritā nityā sāṃkhyā kuṇḍalinī dhruvā || 115 ||
[Analyze grammar]

kalyāṇī śobhanā nityā niṣkalā paramā kalā |
yoginī yogasadbhāvā yogagamyā guhāśayā || 116 ||
[Analyze grammar]

kātyāyanī umā śarvā aparṇā tā harastriyaḥ |
yugāntare tathā'nyāścopāsanābalataḥ priyā || 117 ||
[Analyze grammar]

yoginyo'pi prajāyante koṭiśaḥ śaṃkarapriyāḥ |
etāsāṃ somanāthasya sannidhau tīrthamuttamam || 118 ||
[Analyze grammar]

vartate pāpanāśārthaṃ pāvanaṃ sukhadaṃ sadā |
etāsāṃ pūjanaṃ kāryamaṣṭakāsu sadā janaiḥ || 119 ||
[Analyze grammar]

devatvaṃ sāttvikā yānti sāttvikīṃ bhaktimāsthitāḥ |
paṭhanācchravaṇāccāpi bhuktimuktipradaṃ śubham || 120 ||
[Analyze grammar]

māhātmyaṃ somatīrthasya prabhāsasya ca te puraḥ |
kathitaṃ yacchaṃkaroktaṃ pārvatyai tu prabhāsake || 121 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne'nekaprasiddhatīrthāni brahmā bhinnasthaleṣu bhinno bhinno varṇitaḥ vasavo'ṣṭau sūryā rudrāḥ catuḥṣaṣṭiyoginyaśca kathitā iti nirūpaṇanāmā'ṣṭātriṃśadadhikapañcaśatatamo'dhyāyaḥ || 538 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 538

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: