Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 537 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tathā'nyāni tīrthāni kathitāni ca |
śaṃbhunā himavatputryai tānyapi kathayāmi te || 1 ||
[Analyze grammar]

vāḍavāgnikṣepatīrthaṃ samudre vartate sadā |
tatra snānaṃ prakurvīta vahnivat pāvano bhavet || 2 ||
[Analyze grammar]

padmakaṃ ca tato gacched vapanaṃ tatra kārayet |
hṛdi smaran somanāthaṃ keśāṃstatra viniḥkṣipet || 3 ||
[Analyze grammar]

pāpāni keśasaṃsthāni vilīyante tathākṛte |
sabhartṛkā'ṅgulamātraṃ pṛṣṭhakeśān hi chedayet || 4 ||
[Analyze grammar]

ācamanaṃ tataḥ kṛtvā snāyāt sāmudrake jale |
te'gniryoniriḍā deho retodhā'mṛtasya nābhiḥ || 5 ||
[Analyze grammar]

tasmai te ratnagarbhāya namo'vagrahe te jale |
iti snātvā tilamiśrajalaiḥ pitṝṃśca tarpayet || 6 ||
[Analyze grammar]

purā devairdīrghasatraṃ prārabdhaṃ ca prabhāsake |
sarvasvaṃ brāhmaṇendrāṇāṃ prabhāsavāsināṃ daduḥ || 7 ||
[Analyze grammar]

dānaṃ devāstadā cāyan dvijā dūratarā api |
dakṣiṇādānavāñcchāśca tāvad devāḥ savāsavāḥ || 8 ||
[Analyze grammar]

sarvasvadānato riktāḥ prārthanābhaṃgabhītitaḥ |
praṇaṣṭā brāhmaṇān dṛṣṭvā brāhmaṇāścānuvavrajuḥ || 9 ||
[Analyze grammar]

surāḥ samudramāviśyodare tatra vyavasthitāḥ |
samudro mūrtimān bhūtvā satkārārthaṃ taṭasthitaḥ || 10 ||
[Analyze grammar]

kṛtrimaṃ bhojanaṃ ramyaṃ viprebhyo matsyamiśritam |
dadau ca brāhmaṇāḥ sarve bubhujuḥ svarṇabhājane || 11 ||
[Analyze grammar]

na vyajānan guptamāṃsaṃ bhakṣitaṃ ceti vai tataḥ |
pūrvamākāśagantāro hyāsaṃste brāhmaṇāḥ khalu || 12 ||
[Analyze grammar]

bhojanottaramevaite patitāḥ sahasā bhuvi |
savismayāḥ samūcuste kimatra kāraṇaṃ bhavet || 13 ||
[Analyze grammar]

tatraiko yogavṛttyā ca jñātavān vāridheḥ kriyām |
vañcitā iti vai jñātvā śepurviprāstu vāridhim || 14 ||
[Analyze grammar]

tvayopaguptamasmākaṃ māṃsamannena saṃyutam |
dattaṃ vai bhojane tasmādaspṛśyo bhava sarvadā || 15 ||
[Analyze grammar]

tato varṣasahasraṃ tu aspṛśyo'bhūttu vāridhiḥ |
tato duḥkhena cātmānaṃ śoṣayāmāsa vai jalam || 16 ||
[Analyze grammar]

sthalākāro'bhavad yāvad devā yayuḥ pitāmaham |
sāmudrajalayogena vṛṣṭyā sasyāni bhūtale || 17 ||
[Analyze grammar]

jāyante ca prajāḥ sarvāḥ puṣyanti tena sarvathā |
samudrasya jalaṃ rakṣa yathā śoṣaṃ na gacchati || 18 ||
[Analyze grammar]

iti te prārthayāṃcakrurbrahmā śrutvā taṭaṃ yayau |
aspṛśyatāvāraṇārthaṃ prārthayāmāsa bhūsurān || 19 ||
[Analyze grammar]

brāhmaṇāḥ pratigṛhṇantu ratnāni vāridhestathā |
vāridhiṃ śāpamuktaṃ ca prakurvantu kṣamāyutāḥ || 20 ||
[Analyze grammar]

brāhmaṇāḥ prārthayāmāsurbrahmāṇaṃ tvaṃ tathā kuru |
brahmā prāha tadā'bdhiṃ ca tridhā medhyo bhaviṣyasi || 21 ||
[Analyze grammar]

parvakāleṣu ca nadīsaṃgameṣu tathā sadā |
taṭatīrtheṣu medhyastvaṃ sparśasnānaprado bhava || 22 ||
[Analyze grammar]

pūjyaśca sarvadā tatrā'nyatrāpi devapūjane |
abhiṣeke tava vāri sadā medhyaṃ bhavediti || 23 ||
[Analyze grammar]

evamaspṛśyatānāśaṃ cakrire brāhmaṇādayaḥ |
ratnāni jagṛhuḥ sarve prayayurnijaketanam || 24 ||
[Analyze grammar]

tataḥ snāsyati yaḥ samyak sāgare lavaṇāmbhasi |
aśvamedhasahasrasya phalaṃ prāpsyati cātra saḥ || 25 ||
[Analyze grammar]

śrīsomeśasamudrasyā''ntare ye tu mṛtā janāḥ |
pāpino'pi gamiṣyanti svargaṃ nirdhūtakalmaṣāḥ || 26 ||
[Analyze grammar]

evaṃ vai sajalastvabdhiḥ pavitratvaṃ purā gataḥ |
someśādākṛtasmaraṃ kṣetraṃ sāgarasannidhau || 27 ||
[Analyze grammar]

koṭitīrthamayaṃ sarvaṃ svargamokṣapradaṃ param |
evaṃ snātvā somanāthaṃ gacched draṣṭuṃ vratī tataḥ || 28 ||
[Analyze grammar]

snāpayitvā vidhānena japettu śatarudrikām |
snāpayetpayasā dadhnā ghṛtena madhunā'pi ca || 29 ||
[Analyze grammar]

ikṣurasena ca tataḥ kuṃkumena vilepayet |
karpūrośīramiśreṇa mṛganābhiyutena ca || 30 ||
[Analyze grammar]

candanena sugandhena dhūpairdīpaistathā'mbaraiḥ |
naivedyaistarpayitvā taṃ nīrājayennamettathā || 31 ||
[Analyze grammar]

stutimaṣṭāṃganatyādi gītaṃ vādyaṃ ca nartanam |
pradakṣiṇaṃ kathāṃ kuryācchṛṇuyātpārameśvarīm || 32 ||
[Analyze grammar]

vipratapasvidīnāndhakṛpaṇebhyo dadet dhanam |
bhojanaṃ svambaraṃ cāpi dāpayet bhāvayet vratī || 33 ||
[Analyze grammar]

evaṃ someśvaratīrthaॆ yaḥ karoti vidhānataḥ |
dhanāḍhyaḥ saptajanmāni tataḥ kailāsamāvrajet || 34 ||
[Analyze grammar]

sāndhyamārārtrikaṃ kuryāttasya mokṣo bhaved dhruvam |
atha lakṣmi pañcanadyastīrthaṃ tatra tu mokṣadam || 35 ||
[Analyze grammar]

hariṇī brahmiṇī nyaṃkuḥ kapilā ca sarasvatī |
prabhāse saṃvartate vai pañcasrotā sarasvatī || 36 ||
[Analyze grammar]

śṛṇu lakṣmi purā sā'tra yathā''gatā sarasvatī |
purā cendrādayo jitvā daityān pṛthvīṃ samāgatāḥ || 37 ||
[Analyze grammar]

dadhīcerāśramaṃ dṛṣṭvā dadṛśurdadhīcimṛṣim |
āyudhāni vimucyā'gre rakṣemānīti vai daduḥ || 38 ||
[Analyze grammar]

deyāni syuḥ punastāni śatrubhiryadi no raṇaḥ |
muktvā'strāṇi yayuḥ svargaṃ śatavarṣottaram ṛṣiḥ || 39 ||
[Analyze grammar]

jalena ca sahā'strāṇi pītvā yayau himālayam |
pippaladrumamadhye saḥ cacāra paramaṃ tapaḥ || 40 ||
[Analyze grammar]

tato devaiḥ samāgatyā'strāṇyarthitāni sarvaśaḥ |
dadhīciḥ prāha dehe me'sthirūpāṇi vasanti vai || 41 ||
[Analyze grammar]

golokād gāḥ samānīya karkaśajihvikādibhiḥ |
nandāṃ subhadrāṃ surabhiṃ suśīlāṃ sumanāṃ tathā || 42 ||
[Analyze grammar]

ājñāpayantu me'sthnāṃ saṃprāptyarthaṃ lehane tu tāḥ |
devā evaṃprakāreṇa prāpurasthīni vai tataḥ || 43 ||
[Analyze grammar]

devaspṛṣṭāstu tā gāvaḥ śuddhāḥ pūjyā yathāsthitāḥ |
mukhamekaṃ paraṃ tāsāṃ na spṛṣṭaṃ raktalepitam || 44 ||
[Analyze grammar]

asthnāmastrāṇi kṛtvaiva devā niryayurambaram |
dadhīcestu subhadrāyāṃ jāto bālaḥ suplakṣakaḥ || 45 ||
[Analyze grammar]

uvāca mātaraṃ kvāsti pitā me janani tataḥ |
sā prāha nidhanaṃ prāpto devānāṃ kāryasiddhaye || 46 ||
[Analyze grammar]

bālaścacāra ca tapo himācale tataḥ khalu |
tasya ūroḥ samutpannā ūruryā vaḍavābhidhā || 47 ||
[Analyze grammar]

sāpi tejomayī jātā tejo'pi niḥsṛtaṃ bahiḥ |
aurvo'yaṃ vāḍavo'gnistadvanaṃ dadāha dāruṇaḥ || 48 ||
[Analyze grammar]

devāḥ sarasvatīṃ prāhurdevi hyenaṃ praśāmaya |
sarasvatī tu taṃ nītvā bālarūpaṃ prabhāsake || 49 ||
[Analyze grammar]

samāgatya pracikṣepa samudre vaḍavānalam |
kumārikākarabālo bubhuje lavaṇodakam || 50 ||
[Analyze grammar]

pupoṣa tatra vai tiṣṭhannādyāpyabdhiṃ pramuñcati |
yatra tāpo'bhavattasyāḥ kṣaṇaṃ sā'dṛśyatāṃ gatā || 51 ||
[Analyze grammar]

punaḥ śītā samāgṛhya nayati sameti bhūtale |
naikasthaleṣu guptā sā naikasthāneṣu gocarā || 52 ||
[Analyze grammar]

evaṃ kṛtvā yayau cābdhiṃ nikṣipyovāsa vai ciram |
prācī sarasvatī sā tu prabhāse vartate sadā || 53 ||
[Analyze grammar]

tatra vai ṛṣayaścāsaṃścatvāro viṣṇusadṛśāḥ |
hiraṇyaścātha vajraśca nyaṃkuḥ kapila ityapi || 54 ||
[Analyze grammar]

pṛthakpṛthaksamāhūtāḥ snānārthaṃ taiḥ sarasvatī |
sāgaro'pi tadā tasyāḥ sammukhaḥ sahasā sthitaḥ || 55 ||
[Analyze grammar]

ṛṣīṇāṃ sevanārthaṃ sā pañcarūpā babhūva ha |
hariṇī vajriṇī nyaṃkvī kāpilī sāgarī tathā || 56 ||
[Analyze grammar]

pañcāpi pāpahantryastāḥ pāvanyaḥ pāpināṃ sadā |
māṃsamadyastainyanārībhogadoṣādināśinī || 57 ||
[Analyze grammar]

kṛtasmaro rodhakartā dagdho'dristena vahninā |
śvetopalāstu tā jātā rāsanyaḥ saudhakārikāḥ || 58 ||
[Analyze grammar]

cākṣuṣasyā'ntare vahnirdādhīco vāḍavānalaḥ |
vaivasvatāntare aurvo bhārgavo vaḍavānalaḥ || 59 ||
[Analyze grammar]

śaṃkarasya lalāṭāgniryaḥ sa evā'yamucyate |
tīrthe cātra sarasvatyā gūheśvaraṃ sutīrthakam || 60 ||
[Analyze grammar]

āmardakīnadīyoge saṃgameśvaratīrthakam |
govatsakaṃ tathā tīrthaṃ jhillītīrthaṃ paraṃ śubham || 61 ||
[Analyze grammar]

kūṣmāṇḍasya muneḥ sthānaṃ kūṣmāṇḍeśvarasaṃjñitam |
kṛṣṇanārāyaṇastatra samāgatya sarasvatīm || 62 ||
[Analyze grammar]

svāgataṃ kārayāmāsa kūṣmāṇḍamuninā tadā |
śramaṃ ca nāśayāmāsa vāḍavānalabhārajam || 63 ||
[Analyze grammar]

tāpaṃ ca śamayāmāsa svakarasparśamātrataḥ |
kumārī sā'rthayāmāsaikākinyā ca mayā prabho || 64 ||
[Analyze grammar]

kanyayā cātra vai kathaṃ vastavyaṃ rakṣakaṃ vinā |
pātā rakṣayitā nāsti mama cātra vane hare || 65 ||
[Analyze grammar]

tasmāt pātā mama tvatra bhava tvaṃ puruṣottama |
yadvā kuṃkumavāpyāṃ vā cāśvapaṭṭasarovare || 66 ||
[Analyze grammar]

tava gṛhe samāgatya tatra tiṣṭhāmi pādayoḥ |
ityuktvā'śrāvilanetrā kṛṣṇanārāyaṇaṃ prati || 67 ||
[Analyze grammar]

dīneva cā'pyanātheva kṣaṇaṃ jātā kumārikā |
tataḥ śrīmatkṛṣṇanārāyaṇastāṃ gṛhya pāṇinā || 68 ||
[Analyze grammar]

śokaṃ vai dūrayāmāsa sā'pi kṛṣṇanarāyaṇam |
kaṇṭhalagnā'bhavat sādhvī vavre nārāyaṇaṃ patim || 69 ||
[Analyze grammar]

sumanomālikāṃ kṛṣṇakaṇṭhe dadau sarasvatī |
anādiśrīkṛṣṇanārāyaṇo jagrāha bhāvataḥ || 70 ||
[Analyze grammar]

sanāthāṃ tāṃ tathā kṛtvovācā'tra tvaṃ sthirā bhava |
nadīrūpeṇa deveśi lokoddhārasya hetave || 71 ||
[Analyze grammar]

sarasvatī tadā prāha nāthā'haṃ svāminaṃ vinā |
sthātuṃ śakyā kathaṃ tasmāttvamatra mokṣado vasa || 72 ||
[Analyze grammar]

ityuktaḥ śrīkṛṣṇanārāyaṇaḥ śrībhagavān svayam |
sarasvatīpatiḥ sākṣāt pippalasya drumo'bhavat || 73 ||
[Analyze grammar]

akṣayaḥ pippalavṛkṣo vartate yatra sā priyā |
mūle saṃgaṃ samāsādya nityaṃ tvāste sarasvatī || 74 ||
[Analyze grammar]

yatrā'haṃ kṛṣṇarūpeṇa lakṣmi layaṃ gataḥ sadā |
vartāmyeva na jānanti janā māṃ netragocaram || 75 ||
[Analyze grammar]

pitṝṇāṃ sarvadā mokṣaṃ tatra karomi piṇḍataḥ |
lakṣmīḥ sadā ca mūle me tvāste'pavādamantarā || 76 ||
[Analyze grammar]

atha kālāntare cāha naikasāhasrayoṣitām |
pariṇītānāṃ ca patirlayaṃ yāsyāmi tatsthale || 77 ||
[Analyze grammar]

evamuktvā satīṃ patnīṃ jalarūpāṃ vidhāya ca |
dvitīyaṃ yuvatīrūpaṃ saha nītvā mama priyam || 78 ||
[Analyze grammar]

navoḍhāsahitaścāhaṃ tvaśvapaṭṭasarovaram |
mamā''layaṃ hyagamaṃ ca vasāmi tu tayā saha || 79 ||
[Analyze grammar]

tatra sarasvatī devī sadā''ste caraṇe mama |
lokānāṃ vacane cāpi jayadā hi virājate || 80 ||
[Analyze grammar]

evameṣā brahmaṇastu putrī satyanivāsinī |
kumārī haimaśailasthā kurukṣetre samāgatā || 81 ||
[Analyze grammar]

bhadrāvarte puṣkare ca śrīsthale siddhabhūtale |
pāñcāle'śvapaṭṭasarovare svarṇapure tathā || 82 ||
[Analyze grammar]

raivate ca prabhāse ca tathā bahusthale punaḥ |
kālabhedena bhaktānāmupāsanabalena ca || 83 ||
[Analyze grammar]

prayāgādau tathā tīrthottamādau daivakāryataḥ |
prasaṃgena gatā seyaṃ prabhāse ca mama priyā || 84 ||
[Analyze grammar]

svarganiḥśreṇisaṃbhūtā prācī sarasvatī satī |
vartate jīvakalyāṇakarī mama vacaḥsthitā || 85 ||
[Analyze grammar]

devāste na manuṣyāste nadī tisraḥ pibanti ye |
candrabhāgāṃ ca gaṃgāṃ ca tathā devīṃ sarasvatīm || 86 ||
[Analyze grammar]

yamunāṃ ca gaṇḍakīṃ ca svarṇarekhāṃ ca vā nadīm |
yathā kāmadughā gāvaḥ sarvakālaphalapradāḥ || 87 ||
[Analyze grammar]

cintāmaṇisamāstisro nadyastāḥ kāmapūrikāḥ |
aṣṭāśītisahasrāṇi munīnāmūrdhvaretasām || 88 ||
[Analyze grammar]

yatra sthitāni tīrthe vai tasmāt kimadhikaṃ bhavet |
nārāyaṇena sahito naro loke yugāntare || 89 ||
[Analyze grammar]

kalyavatārarūpasya tathā tatsahayāyinām |
saṃhartā doṣanāśārthaṃ snāsyatyatra punaḥ punaḥ || 90 ||
[Analyze grammar]

prācī sarasvatī doṣān hatyājān kṣālayatyapi |
trirātropoṣaṇaṃ kṛtvā snātavyaṃ doṣaśāntaye || 91 ||
[Analyze grammar]

sarasvatyuttare tīre tanuṃ tyaktvā prayāti vai |
brahmalokaṃ śāśvataṃ sa hyapunarbhavamārakam || 92 ||
[Analyze grammar]

śrāddhakartuścaikaviṃśatikuloddharaṇaṃ bhavet |
yaṃ yaṃ kāmamabhidhyāya prāṇaprayāṇamāpyate || 93 ||
[Analyze grammar]

sa tadbhāvasamāyukto yātā bhavati mānavaḥ |
purā nāmnā'bhavad rājā bṛhadratha iti śrutaḥ || 94 ||
[Analyze grammar]

tasya bhāryā'bhavatsādhvī nāmnā tvindumatī satī |
ekadā tadgṛhaṃ prāptaḥ ṛṣiḥ kaṇva iti śrutaḥ || 95 ||
[Analyze grammar]

rājā tatsvāgataṃ cakre papraccha kuśalādikam |
tato dharmakathāṃ cakre sa ṛṣirnṛpasannidhau || 96 ||
[Analyze grammar]

indumatī ṛṣiṃ natvā papraccha prāgbhavaṃ svakam |
rājyaṃ saukhyaṃ ca saubhāgyaṃ devopamaḥ patirmama || 97 ||
[Analyze grammar]

sukhaṃ mānyaṃ ca sampattiḥ kasya prāptaṃ phalaṃ mayā |
kaṇvaḥ prāha śṛṇuḥ rājñi mā roṣaṃ kuru māṃ prati || 98 ||
[Analyze grammar]

tvamāsīranyadehe tu hyābhīrī śīlavarjitā |
saurāṣṭraviṣaye yātā snātuṃ prabhāsake tadā || 99 ||
[Analyze grammar]

tvayā hastāt kaṃkaṇaṃ ca hemnastatrārpitaṃ śubham |
tīrthe mahātmyamājñāya brāhmaṇānāṃ mukhāttataḥ || 100 ||
[Analyze grammar]

tena puṇyena dāśārṇanṛpateḥ kanyakā bhuvi |
bṛhadrathena voḍhā'si rājñī jātā'si cottamā || 101 ||
[Analyze grammar]

iti prabhāsamāhātmyaṃ śrutvā sā punareva ca |
tīrthaṃ kṛtvā samudre ca kaṃkaṇaṃ prākṣipat punaḥ || 102 ||
[Analyze grammar]

tato devī svargavāsā kalpāyuṣkā'bhavacchubhā |
ityevaṃ lakṣmi māhātmyaṃ prabhāsābdhijalasya vai || 103 ||
[Analyze grammar]

bhuktimuktipradaṃ kṛṣṇanārāyaṇena yojitam |
śaṃkaraḥ pārvatī sarvāḥ kathāḥ prāha punaḥ punaḥ || 104 ||
[Analyze grammar]

pārvatī kaṃkaṇaṃ tatra dadau cābdhau tu kānakam |
śaṃkaro'bhūt prasannaśca devyo'pi tāni saṃdaduḥ || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vahnitīrthaṃ samudrapāvitryaṃ dadhīcaplakṣakavaḍavānalasarasvatīvṛttāntam pañcasrotomayīsarasvatī pippaladrumakūṣmāṇḍatīrthaṃ samudre kaṃkaṇadānenā''bhīryā rājñītvaṃ dānamahimā cetyādinirūpaṇanāmā saptatriṃśadadhikapañcaśatatamo'dhyāyaḥ || 537 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 537

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: