Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 535 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato devī pārvatī śaṃkaraṃ patim |
tuṣṭāva prārthayāmāsa smṛtvā svāpnaṃ harervacaḥ || 1 ||
[Analyze grammar]

prāṇeśa śrīkṛṣṇanārāyaṇaḥ śrībhagavān svayam |
prāha mātarmama kṣetraṃ kathaṃ nāyāsi vai kvacit || 2 ||
[Analyze grammar]

ityevaṃ kathitā cā'haṃ svapne bhagavatā priya |
tatkṣetraṃ draṣṭumicchāmi gopāleśvaramaṇḍitam || 3 ||
[Analyze grammar]

yatra śrībhagavān viṣṇuḥ kṛṣṇanārāyaṇaḥ prabhuḥ |
vartate muktakoṭyādyairdraṣṭumicchāmi tatsthalam || 4 ||
[Analyze grammar]

yattantraṃ lokacakraṃ vai yattantraṃ layacakrakam |
sa yatra vartate devo draṣṭumicchāmi tatsthalam || 5 ||
[Analyze grammar]

yadadhīnaṃ hi lokānāṃ gopāyanaṃ pravartate |
sa kṛṣṇo vartate yatra draṣṭumicchāmi tatsthalam || 6 ||
[Analyze grammar]

mahābhūtāni sarvāṇi yena dhṛtāni varṣmaṇi |
sa dhṛto yena deśena draṣṭumicchāmi tatsthalam || 7 ||
[Analyze grammar]

yasmānmatsyastathā kūrmo vārāho narasiṃhakaḥ |
kapilaśca hariścāpi vāsudevaḥ pṛthustathā || 8 ||
[Analyze grammar]

dattātreyastathā haṃsaḥ ṛṣabho vāmanaḥ prabhuḥ |
parśurāmastathā yajñanārāyaṇaḥ kumārakāḥ || 9 ||
[Analyze grammar]

sanakādyāstathā rāmo hayagrīvaśca nāradaḥ |
vyāso buddhastathā kalkirhaṃsaśca mohinī tathā || 10 ||
[Analyze grammar]

viṣṇuścaite hyavatārā jāyante lokarakṣakāḥ |
sa rājate yatra deśe draṣṭumicchāmi tatsthalam || 11 ||
[Analyze grammar]

rādhā ramā satī lakṣmīḥ padmā padmāvatī prabhā |
pārvatī lalitā kṛṣṇā jayā māṇikī tūlasī || 12 ||
[Analyze grammar]

vṛndā śrīḥ kamalā sītā rukmiṇī draupadī śivā |
gaṃgā sarasvatī haṃsā śāradā maṃjulā ratiḥ || 13 ||
[Analyze grammar]

mūrtiśca mānasā sandhyā gāyatrī mūlaprakṛtiḥ |
sāvitrī devikā muktiḥ śāntirbhaktiśca yoṣitaḥ || 14 ||
[Analyze grammar]

yasmājjātā mātaraśca lokānāṃ sukhadāyikāḥ |
sa rājate yatra deśe draṣṭumicchāmi tatsthalam || 15 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāmāśrayo bhagavāṃstu yaḥ |
pralayasya punaḥ sṛṣṭerdraṣṭumicchāmi tatsthalam || 16 ||
[Analyze grammar]

sahasrakramaṇo devaḥ sahasrajñānaraśmivān |
sahasrakaṃdharo yatra draṣṭumicchāmi tatsthalam || 17 ||
[Analyze grammar]

yannābhau kalpanāmātrājjātaṃ paitāmahaṃ gṛham |
yallalāṭāddharmabindorjātaḥ śivāpatiḥ prabhuḥ || 18 ||
[Analyze grammar]

yasya vai hṛdayāllakṣmīpatiḥ sambhūta eva ca |
so'pi yasmāt samutpannastasya praprapitāmahaḥ || 19 ||
[Analyze grammar]

yatra saṃrājate śaṃbho draṣṭumicchāmi tatsthalam |
dugdhābdhau śayanaṃ cakre śeṣaparyaṃkamāsthitaḥ || 20 ||
[Analyze grammar]

yaḥ sa yasmātsamutpannastasyāpi cāvatāriṇam |
anādiśrīkṛṣṇanārāyaṇamicchāmi vīkṣitum || 21 ||
[Analyze grammar]

havyādaiścāpi kravyādairbhāvādairamṛtādanaiḥ |
anadanaistathā yo vai ramate hyanurūpataḥ || 22 ||
[Analyze grammar]

bālarūpaṃ svapnadṛṣṭaṃ draṣṭumicchāmi taṃ prabhum |
trayāṇāṃ ca caturṇāṃ ca yo gatiḥ parameśvaraḥ || 23 ||
[Analyze grammar]

pañcānāṃ ṣoḍaśānāṃ ca draṣṭumicchāmi taṃ prabhum |
tejāṃsi yaṃ śrayante ca tapāṃsi cārpaṇāni ca || 24 ||
[Analyze grammar]

kratavastyāgasanyāsāḥ śrayante yaṃ pareśvaram |
kāntakāntaṃ ca taṃ śaṃbho draṣṭumicchāmi satvaram || 25 ||
[Analyze grammar]

ityuktaḥ śaṃkaro devo bhaktiṃ vilokya yoṣitaḥ |
uvāca madhuraṃ devīṃ smaran kṛṣṇanarāyaṇam || 26 ||
[Analyze grammar]

dhanye mānye sadā pūjye kṛṣṇapriye pativrate |
hṛṣyāmi tvadvacaḥ śrutvā''pyāyitaṃ bhaktivāriṇā || 27 ||
[Analyze grammar]

dhanyo'haṃ yadgṛhe patnī nārāyaṇe dṛḍhavratā |
bhaktimatī sveṣṭadeve jagaduddhārakāriṇī || 28 ||
[Analyze grammar]

na mayā sadṛśo devi bhāgyavān bhuvaneṣvapi |
yatpatnī śrīkṛṣṇanārāyaṇadāsyābhirañjitā || 29 ||
[Analyze grammar]

mamāpi vartate sādhvi draṣṭumicchā hi tatsthalam |
vahukālo gato yasmātpunaryāsyāmi vai tvayā || 30 ||
[Analyze grammar]

saubhāgyaṃ vardhatāṃ kānte prasannayasi yanmanaḥ |
vyomamārgeṇa yāsyāvo bahupūjopacārakaiḥ || 31 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya vidhinā'rcanam |
kariṣyāvaḥ kārtike vai sthāsyāvastatra śobhane || 32 ||
[Analyze grammar]

śivarātriṃ kariṣyāvastatra vai raivatācale |
tato'kṣayatṛtīyāyāṃ snāsyāvaḥ somanāthake || 33 ||
[Analyze grammar]

śrāvaṇaṃ ca kariṣyāvo gomatyāṃ kṛṣṇapattane |
navarātraṃ camatkāre kṛtvā kailāsameva tu || 34 ||
[Analyze grammar]

āyāsyāvo mahādevi vada nandīśvaraṃ tathā |
gaṇeśaṃ kārtikeyaṃ ca yoginīmaṇḍalaṃ vada || 35 ||
[Analyze grammar]

durgānāṃ maṇḍalaṃ cāpi rudrānekādaśāpi ca |
gaṃgāṃ ca vīrabhadraṃ ca caṇḍaṃ pracaṇḍamityapi || 36 ||
[Analyze grammar]

śṛṃgiṃ bhṛṃgiṃ ca rīṭiṃ kirīṭiṃ ceśānamityapi |
agniṃ ca maṃgalaṃ candraṃ kālaṃ bhairavamityapi || 37 ||
[Analyze grammar]

durvāsasaṃ tathā lābhaṃ toṣaṃ siddhīśca vai vada |
ṛddhiṃ ca hanumantaṃ ca tathā'nyān mama sevakān || 38 ||
[Analyze grammar]

tavāpi sevikā devīrvada yātrārthamutsukān |
sarvān vāhanasāmagrīrupadā''gṛhya yāntviti || 39 ||
[Analyze grammar]

ityevaṃ śaṃkarāllabdhvā samājñāṃ pārvatī satī |
suprasannā samutthāya ghoṣayāmāsa sarvathā || 40 ||
[Analyze grammar]

sannahyantāṃ suyātrārthaṃ drutaṃ saurāṣṭramaṇḍale |
yatrāste śrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 41 ||
[Analyze grammar]

somanātho vāmanaśca bhaveśo gopikāpatiḥ |
tatra yātrākṛte sarvairgantavyaṃ vyomagāmibhiḥ || 42 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ cāśvapaṭṭasarovaram |
anādiśrīkṛṣṇanārāyaṇaṃ ca lomaśaṃ munim || 43 ||
[Analyze grammar]

mātaraṃ kaṃbharālakṣmīṃ pitṛgopālakṛṣṇakam |
dṛṣṭvā'rcayitvā sevitvā yāsyāmaḥ kṛtakṛtyatām || 44 ||
[Analyze grammar]

evaṃ kailāsavāsāste bahuratnādisaṃbhṛtāḥ |
ūrjakṛṣṇasya saptamyāṃ yātrāṃ cakrarmudānvitāḥ || 45 ||
[Analyze grammar]

dundubhayo hyavādyanta prājñāyanta jayeraṇāḥ |
prāvartantā'mbare sarve tvāyayurghaṭikāntare || 46 ||
[Analyze grammar]

vyomni koṭigaṇadevīvāhanaiḥ samalaṃkṛtaḥ |
mahādevastu taiḥ pṛṣṭhaḥ samuvāca sthale sthale || 47 ||
[Analyze grammar]

ayaṃ kedāranātho'haṃ dakṣeśvarastathā hyaham |
arbude puṣkaraṃ cedaṃ siddhakṣetramidaṃ tathā || 48 ||
[Analyze grammar]

raṇeśvaraṃ ca me kṣetraṃ saurāṣṭraṃ cedamāgatam |
sāleśo'yaṃ mahāviṣṇurbhadrā ceyaṃ mahāpagā || 49 ||
[Analyze grammar]

śatruñjitā nadī ceyaṃ gorakṣasya ca dhūnikā |
aśvapaṭṭasaraścedaṃ paścimottarasetumat || 50 ||
[Analyze grammar]

madhyadvīpe mandiraṃ ca yatra kuṃkumavāpikā |
anādiśrīkṛṣṇanārāyaṇālayo'yamuttamaḥ || 21 ||
[Analyze grammar]

dakṣiṇe vṛkṣavistāre lomaśasyāśramo hyayam |
vyāghrāraṇyaṃ tathā dūraṃ dīrghaṃ cedaṃ vilokyate || 52 ||
[Analyze grammar]

paścime raivataścāyaṃ pañcayojanataḥ paraḥ |
ityuktvā śaṃkarādyaiśca pārvatīyuktatadgaṇaiḥ || 13 ||
[Analyze grammar]

sākṣatāḥ puṣpāṃjalayaścandanadravamiśritāḥ |
vyomamārgādarpitāśca sāptabhaumālayopari || 54 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo vijayatetarām |
itiśabdairdhvanibhiśca diśo'pūryanta sarvataḥ || 55 ||
[Analyze grammar]

lomaśaḥ kaṃbharālakṣmīrgopālakṛṣṇa ūrdhvagān |
ṛṣayaśca vilokyaitānabhijagmustadā'mbare || 56 ||
[Analyze grammar]

jayaśabdā namaḥśabdā dhanyaśabdāstadā'bhavan |
militvā cā'vateruśca paścime setumaṇḍale || 57 ||
[Analyze grammar]

terunāmnāpradeśaḥ so'bhavatpaścimadigbhavaḥ |
setunā ca kṛtaṃ tairvai pūrve gatvā pradakṣiṇam || 58 ||
[Analyze grammar]

ujjvalaḥ sa pradeśo'bhūt tataḥ pūrvaṃ gatāśca te |
amarāṇāṃ gateryogādamarā bhūmikā'bhavat || 59 ||
[Analyze grammar]

dundubhiravayogena dunduravā'bhavacca bhūḥ |
vyāghrāraṇyamukhe gatvā setunā te ca devatāḥ || 60 ||
[Analyze grammar]

dakṣiṇapaścimasetuṃ samāgatya tataśca te |
vāpīdvīpaṃ sāptabhaumaṃ mandiraṃ jagmurutsukāḥ || 61 ||
[Analyze grammar]

lomaśādyāḥ ṛṣayaśca svāgataṃ śubhamānanam |
cakrurdevādhidevasya śaṃbhoḥ satyāḥ supūjanam || 62 ||
[Analyze grammar]

kauśāsanāni pradadurarghaṃ jalaṃ phalāni ca |
saudhāntaḥsthaṃ kṛṣṇanārāyaṇaṃ draṣṭuṃ yayustataḥ || 63 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo yatra virājate |
ciraṃjīviśatairyukto ' muktakoṭibhirarcitaḥ || 64 ||
[Analyze grammar]

avatāraiḥ śobhitaśca devaiḥ saṃsevitaḥ prṝbhuḥ |
ūrjakṛṣṇasya saptamyāṃ niśāyāṃ pūjitaśca taiḥ || 65 ||
[Analyze grammar]

rādhāramādipatnībhirasaṃkhyābhirabhiṣṭutaḥ |
śaṃkarādyairvedamantrairvarṇitaḥ ṣoḍaśādibhiḥ || 66 ||
[Analyze grammar]

nīrājitastataḥ kṛṣṇaḥ śṛṃgāritaḥ punaḥ punaḥ |
pārvatyā kastūrikayā bindurbhāle sakuṃkumaḥ || 67 ||
[Analyze grammar]

kṛtaḥ sākṣataśobhaśca śaṃbhunā tilakaṃ śubham |
candanena kṛtaṃ ramyaṃ pārvatyā tu tataḥ punaḥ || 68 ||
[Analyze grammar]

koṭikandarpalāvaṇyabhṛtaṃ harikapolakam |
sacandrakaṃ kṛtaṃ tvārdrakuṃkumena punaḥ punaḥ || 69 ||
[Analyze grammar]

rañjayāmāsa deveśī dṛṣṭvā kṛṣṇaṃ manoharam |
upadā vividhā ratnasauvarṇādīni cārpayat || 70 ||
[Analyze grammar]

daṇḍavat kṛtavantaste saṃbhāṣāṃ vidadhurmithaḥ |
gopālanandano bālaḥ kṛṣṇanārāyaṇaḥ prabhuḥ || 71 ||
[Analyze grammar]

pūjottaraṃ svayaṃ svasyā''sanādutthāya satvaram |
nanāma pādayoḥ śaṃbhoḥ pārvatyāśca pareśvaraḥ || 72 ||
[Analyze grammar]

ātithyavidhinā pādau prakṣālya salilaṃ papau |
saṃkalpena ca sainyānāṃ nivāsārthaṃ tu lomaśaḥ || 73 ||
[Analyze grammar]

cakārā''raivataṃ yāvannagaraṃ vartulaṃ mahat |
pañcaviṃśatisaṃkhyākayojanānāṃ bhuvontare || 74 ||
[Analyze grammar]

vāsayāmāsa tān sarvān bhojyapānā''śramādibhiḥ |
sevayāmāsa sarvāṃśca kṛṣṇanārāyaṇaḥ svayam || 75 ||
[Analyze grammar]

śrīmadgopālakṛṣṇaśca śaṃbhuṃ prāhā''śrunetrakaḥ |
dhanyo'haṃ kṛtakṛtyo'haṃ maddhāma pāvitaṃ tvayā || 76 ||
[Analyze grammar]

sarvavandyeṣu mūrdhanyaṃ padaṃ dattaṃ tvayā ca me |
ete pareśvarāścānye yanmamāśramamāgatāḥ || 77 ||
[Analyze grammar]

dhanyeyaṃ pṛthivī śubhrā yāvadaṇḍaṃ bhaviṣyati |
tāvacca pāvanī tīrtharūpā khyātā bhaviṣyati || 78 ||
[Analyze grammar]

kaṃbharākhyā mahālakṣmī pārvatīṃ prāha śobhanam |
lokamātuḥ kimu vācyaṃ pāvitā'haṃ tvayā sati || 79 ||
[Analyze grammar]

tvayā duḥkhavihantryā ca vardhito mama bālakaḥ |
tapobhiryā na dṛśyā'sti sā dṛṣṭā'dya mayā sati || 80 ||
[Analyze grammar]

pūrveṣāṃ saṃbhavānāṃ prasmāritaṃ puṇyamatra vai |
svāgataṃ sarvathā haimi śāṃbhavi śāntimāvaha || 81 ||
[Analyze grammar]

ahaṃ dāsīsametā ca sevāṃ karomi śaṃ vaha |
uktvaivaṃ kambharālakṣmīḥ pādasaṃvāhanaṃ tadā || 82 ||
[Analyze grammar]

pārvatyāstvatithirītyā cakre'nyasevanādikam |
paryaṃkeṣu sudivyeṣu kailāsādadhikeṣu ca || 83 ||
[Analyze grammar]

vibhāntiṃ labdhavantaste śaṃkarādyāstu devatāḥ |
bhojanāni supānāni tāmbūlakāni bhāvataḥ || 85 ||
[Analyze grammar]

daduḥ kṛṣṇajanāḥ sarve saṃjagṛhuḥ sukhāstu te |
suṣupuḥ śaṃkarādyā vai kṛṣṇanārāyaṇastadā || 85 ||
[Analyze grammar]

pārvatīṃ mātaraṃ prāha madvākyaṃ pālitaṃ sati |
svāgataṃ te prakurvanti ramādyā mama cāṃganāḥ || 86 ||
[Analyze grammar]

iyaṃ me pārvatīnāmnī prabheyaṃ tatsahāyinī |
māṇikīyaṃ mama kāntā lakṣmīriyaṃ pativratā || 87 ||
[Analyze grammar]

rādheyaṃ lalitā ceyaṃ jayeyaṃ kamalā tviyam |
padminī bhārgavī ceyaṃ mukteyaṃ devikā tviyam || 88 ||
[Analyze grammar]

campeyaṃ hemabheyaṃ ca śānteyaṃ vājinī tviyam |
mauktikeyaṃ maṃjuleyaṃ haṃseyaṃ saguṇā tviyam || 89 ||
[Analyze grammar]

evamanyāḥ sahasrāṇi vidyante tā ime'tra vai |
tava sevāṃ prakurvantu yāmyahaṃ nijamandiram || 90 ||
[Analyze grammar]

ityuktvā śrīkṛṣṇanārāyaṇo jagāma mandiram |
suṣvāpa ca sukhaṃ prātastūryāṇi vividhāni ca || 91 ||
[Analyze grammar]

avādyanta hi divyāni prabodhaṃ lebhire janāḥ |
ūrjakṛṣṇāṣṭamī ceyaṃ jayantī śrīharermama || 92 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyā''sīttataśca tai |
śaṃkarādyā nityakāryaṃ kṛtvā sajjāḥ suśobhanāḥ || 93 ||
[Analyze grammar]

prātaḥ pūjāṃ cābhiṣekaṃ kartuṃ mandiramāyayuḥ |
devatāḥ śaṃkarendrādyā munayaḥ ṛṣayastathā || 94 ||
[Analyze grammar]

pitaraḥ kaśyapāścānye brāhmaṇā mānavāstathā |
muktā devyaḥ surakanyā nāgakanyāśca bhoginaḥ || 95 ||
[Analyze grammar]

gandharvāḥ kinnarā guhyā santaḥ kiṃpuruṣādayaḥ |
sādhvyaḥ pativratā brahmavratinyo yogayoṣitaḥ || 96 ||
[Analyze grammar]

mātaro vanadevyaśca nadyaḥ puryaśca dhenavaḥ |
gopyaścaitāḥ payaḥkulyā dadhikulyā ghṛtāni ca || 97 ||
[Analyze grammar]

madhukulyāḥ śarkarāḥ saṃgṛhya tīrthajalāni ca |
sauvarṇakalaśānnītvā phalā'kṣatasamanvitān || 98 ||
[Analyze grammar]

jalayātrādividhayā kṛtvā mūrdhasu gītikāḥ |
āyayuḥ sarvanāthādhiśritaṃ divyasumandiram || 99 ||
[Analyze grammar]

puṣpamālāścandanāni kastūrīścā'kṣatāstathā |
puṣpasārarasāṃścāpi sugandhitelakāni ca || 100 ||
[Analyze grammar]

mṛdyadravyāṇi ramyāṇi raktapātāni yāni ca |
tā ādāya samājagmuḥ kṛṣṇanārāyaṇaṃ prati || 101 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svaṇāmbaraṃ śubham |
paridhāya sarastīre svarṇasiṃhāsane vare || 102 ||
[Analyze grammar]

niṣasādātha daivādyairbṛhaspatyādibhistadā |
bhūtaśuddhiṃ kārayitvā pradāyā''camanāni ca || 103 ||
[Analyze grammar]

arghaṃ datvā jalasnānaṃ kārayitvā tataḥ param |
dugdhakuṃbhe dugdhasnānaṃ kāritaṃ śubhadarśanam || 104 ||
[Analyze grammar]

dhanavo vyomamārgeṇa payāṃsi mumucustadā |
gopyo devyādikāḥ kṛṣṇe vavṛṣurdadhi picchalam || 105 ||
[Analyze grammar]

devā ghṛtāni mumucurmadhūni vanadevatāḥ |
pṛthvyādyāḥ pradadustasmin śarkarāsnānamujjvalam || 106 ||
[Analyze grammar]

abdhayaḥ saritastīrthottamānyadurjalāni ca |
abhiṣekaṃ śubhaṃ cakrustataścandanatailajam || 107 ||
[Analyze grammar]

lepaṃ sammardanaṃ kṛtvā snāpayitvā'mbarāṇi ca |
dadurdivyāni devāśca bhūṣāśca dhanadā daduḥ || 108 ||
[Analyze grammar]

śrāṃgārikaṃ tathā'nye'nyāḥ sarvaṃ mahottamaṃ daduḥ |
mukuṭaṃ kuṇḍale hārānūrmikāḥ śṛṃkhalādikāḥ || 109 ||
[Analyze grammar]

chatraṃ sucāmare kṛṣṇaṃ dhārayitvā tu devatāḥ |
vaidikairmukhyasūktādyairnīrājanaṃ vyadhurmudā || 110 ||
[Analyze grammar]

kṣamāṃ puṣpāṃjaliṃ datvā bhojanaṃ purato nyadhuḥ |
bhagavān bubhuje pānaṃ papau dadau samāgatān || 111 ||
[Analyze grammar]

prasādaṃ kānake pātre'kṣayyaṃ koṭiguṇaṃ yataḥ |
atha tān bhojayāmāsurgālavādyā maharṣayaḥ || 112 ||
[Analyze grammar]

sāyaṃ praṇartanaṃ cakrurgāyanaṃ kīrtanāni ca |
dānāni vividhānyevā'saṃkhyakāni dadau hariḥ || 113 ||
[Analyze grammar]

rātrau nīrājanaṃ cakrurjuhuvuśca hutāśane |
utsavasya parihāraṃ kṛtvā suṣupurīśvarāḥ || 114 ||
[Analyze grammar]

sarve śāntā yoganidrāṃ gatā yugalakoṭayaḥ |
paṭhanācchravaṇāttvasya tadyātrāphalabhāgbhavet || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dhyānasthaśaṃkarāt jñātvā kuṃkumavāpīkṣetraṃ jigamiṣusagaṇaśaṃkarapārvatīśaktisatīdevadevītīrthadivyeśvarādisamastavibhūtidehibhiḥ samāgatyorjakṛṣṇāṣṭamījayantyā |
śrīkṛṣṇanārāyaṇā'rcanaṃ kṛtamityādinirūpaṇanāmā pañcatriṃśadadhikapañcaśatatamo'dhyāyaḥ || 535 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 535

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: