Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 534 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmyekadā śaṃbhurāsīno'bhūd varāntikam |
kailāse dhyānamagnastu kṛṣṇanārāyaṇaṃ smaran || 1 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ prabhāsaṃ tīrthamuttamam |
vyāghrāraṇyaṃ mahāramyaṃ siṃhāraṇyaṃ ca raivatam || 2 ||
[Analyze grammar]

aśvapaṭṭasarastīrthaṃ bhadrāṃ śatruṃjitāṃ nadīm |
lomaśaṃ vaiṣṇavaṃ bhaktaṃ viṣṇuṃ gopālakṛṣṇakam || 3 ||
[Analyze grammar]

devīṃ ca kambharālakṣmīṃ smaran dhyāne hyabhūt sthiraḥ |
tasyotsaṃge samāgatya taptakāṃcanasaprabhā || 4 ||
[Analyze grammar]

śrīdevī pārvatī yogasiddhidā mokṣadāyinī |
niṣasāda mukhaṃ śaṃbhorvilokya sasmitā'bhavat || 5 || |
uvāca devī madhuraṃ premapūritalocanā |
kaṃ dhyāyase'harniśaṃ tvaṃ nā'to viramase kvacit || 6 ||
[Analyze grammar]

evamuktvā'tibhāvena saṃjātā'srā''vilekṣaṇā |
śaṃbhurdhyāna parityajya prāha bhaktāṃ maheśvarīm || 7 ||
[Analyze grammar]

kathaṃ hyasrāvilanetrā premṇā śucā'thavā priye |
vada sarvamabhīṣṭaṃ te karavāṇi sadā priye || 8 ||
[Analyze grammar]

tvaṃ me hṛdayaṃ deveśi tathā'haṃ hṛdayaṃ ca te |
ahaṃ tavāsmi sarvasvaṃ tvaṃ ca sarvasvameva me || 9 ||
[Analyze grammar]

śrutvā vai pārvatī devī babhūva svasthamānasā |
punaḥ papraccha kāntaṃ taddhyānamagnasya kāraṇam || 10 ||
[Analyze grammar]

kimidaṃ dhyāyasi nātha vada me śāśvataṃ yadi |
sanātanaṃ svarūpaṃ cellokamokṣapradaṃ tathā || 11 ||
[Analyze grammar]

śaṃbhuḥ prāha sati nāsya dhyānasthasya harermayā |
kṛṣṇanārāyaṇasyātra pāraṃ gantuṃ hi śakyate || 12 ||
[Analyze grammar]

sa sadā''lokyate dhyāne cintyate sa rameśvaraḥ |
pūjyate kamalākānto'rcyate śrīmāṇikīpatiḥ || 13 ||
[Analyze grammar]

sevyate sa prabhākānto lakṣmīpatirnarāyaṇaḥ |
pārvatīśvara evā'yaṃ yo mayā dhyāyate sati || 14 ||
[Analyze grammar]

ahamasmātsamutpanno nā'tmyahaṃ tu pṛthak tataḥ |
taṃ dhyāyāmi tvanādiśrīkṛṣṇanārāyaṇaṃ sati || 15 ||
[Analyze grammar]

tisraḥ koṭyo'rdhakoṭiśca tīrthāni yatra vai harau |
sadā tiṣṭhanti sarveśi taṃ smarāmi śriyaḥ patim || 16 ||
[Analyze grammar]

tvāṃ smarāmi hareḥ pārśvasthitāṃ lakṣmīsvarūpiṇīm |
ātmānaṃ śrīkṛṣṇanārāyaṇātmakaṃ smarāmyaham || 17 ||
[Analyze grammar]

lomaśasyāśramo yatra yadbhūmau raivatācalaḥ |
prabhāsaṃ mama tīrthaṃ ca yatra deśe surāṣṭrake || 18 ||
[Analyze grammar]

yatra śatruṃjitā bhadrā yatra kuṃkumavāpikā |
aśvapaṭṭasaro yatra tatra gopālanandanam || 19 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ sthitaṃ smarāmyaham |
asadbhāvānvitāḥ kṣetraṃ naiva jānanti śāśvatam || 20 ||
[Analyze grammar]

sadbhāvabhāvitā devi jānantyetat sanātanam |
kṛṣṇanārāyaṇasyaitat prākaṭyasya sthalaṃ śubham || 21 ||
[Analyze grammar]

kṣetrasyā'syā'bhidhānāni kalpe kalpe pṛthakpṛthak |
jāyante yugabhedena janā jānanti naiva tat || 22 ||
[Analyze grammar]

pūrvaṃ nāmnā maṇikṣetramabhūt surāṣṭramaṇḍalam |
pādmakṣetraṃ tataścā'bhūnnāmnā khyātaṃ tadeva tu || 23 ||
[Analyze grammar]

vaiṣṇavaṃ kṣetramevaitannāmnā jātaṃ tataḥ param |
tato vai lomaśakṣetraṃ nāmnā'bhūt khyātameva tat || 24 ||
[Analyze grammar]

tataḥ patnīvratakṣetraṃ nāmnā jātaṃ prasiddhimat |
tata indradyumnanāmakṣetraṃ tatsamajāyata || 25 ||
[Analyze grammar]

tato vai nārasiṃhākhyaṃ kṣetraṃ tatsamajāyata |
tato vyāghrāraṇyanāmakṣetraṃ vai samajāyata || 26 ||
[Analyze grammar]

tato rukmāṃgadakṣetraṃ nāmnā khyātamajāyata |
kuṃkumavāpikākṣetraṃ tataḥ khyātamajāyata || 27 ||
[Analyze grammar]

aśvapaṭṭasarastīrthaṃ tato nāmnā hyajāyata |
tataḥ prābhāsikaṃ kṣetraṃ nāmnā proktaṃ bhaviṣyati || 28 ||
[Analyze grammar]

tataḥ someśvaraṃ kṣetraṃ tataḥ kaṃkābhidhaṃ punaḥ |
tataḥ somapadaṃ kṣetraṃ nāmnā khyātaṃ bhaviṣyati || 29 ||
[Analyze grammar]

tataḥ kṣetraṃ girināraṃ kālāntare bhaviṣyati |
kalpe madhye surāṣṭraṃ ca mama yogānusārataḥ || 30 ||
[Analyze grammar]

ṛṣeryogāttathā kṛṣṇanārāyaṇasya yogataḥ |
tava yogāttathā kāle pṛthaṅnāmāni sarvathā || 31 ||
[Analyze grammar]

bhaviṣyanti sati tāni jānāmyahaṃ hi yogataḥ |
tādṛśaṃ puṇyakṛtkṣetraṃ mokṣadaṃ sarvadehinām || 32 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇavāsātmakaṃ sadā |
yatra vai vāmato viṣṇuryatra kṛṣṇanarāyaṇaḥ || 33 ||
[Analyze grammar]

talasvāmī tathā yatra gopīnātho'pi yatra ca |
yatra siddheśvaraścāhaṃ yatra bhadreśvarastathā || 34 ||
[Analyze grammar]

someśvarastathā cāsmi yatra tvaṃ bhadrikā sati |
yatra madhyabhuvi tvasti lakṣmīnārāyaṇaḥ prabhuḥ || 35 ||
[Analyze grammar]

rājadhānyāṃ yatra sādhvyo bahvyo vai kṛṣṇayoṣitaḥ |
yatrā''nartodbhavaṃ rājyaṃ yatra gopālakṛṣṇajaḥ || 36 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ sākṣād vasatyapi |
tādṛśaṃ tadviśālaṃ ca kṣetraṃ vai śatayojanam || 37 ||
[Analyze grammar]

prāyaḥ samudrato vyāptaṃ tripārśve prāgbhuvā'nvitam |
darśanādapi lokānāṃ pāpatāpanivārakam || 38 ||
[Analyze grammar]

yatra satāṃ ca sādhvīnāṃ yoginīnāṃ kulāni ca |
mahatāṃ sāttvatānāṃ ca bhuvāṃ rakṣaṇakāriṇām || 39 ||
[Analyze grammar]

jñānināṃ ca tapasyāyāṃ ratānāṃ brahmacāriṇām |
kulāni lokakalyāṇakāriṇāṃ pravasantyapi || 40 ||
[Analyze grammar]

nārīṇāṃ sādhubhaktānāṃ sādhunāthārthadehinām |
sarvasvārpaṇabhaktānāṃ svāminārāyaṇasevinām || 41 ||
[Analyze grammar]

yatra viṣṇoḥ kalāṃśāśca prajāyante vibhūtayaḥ |
tatkṣetraṃ cāsanaṃ devi purātanaṃ hi me'sti yat || 42 ||
[Analyze grammar]

tat smarāmi mahatkṣetraṃ śāntiṃ yāmi purātanīm |
tvāṃ smarāmi yadā devi bahiścāyāmi vai kṣaṇāt || 43 ||
[Analyze grammar]

evaṃ me vallabhaṃ kṣetraṃ kalpānte kārṣṇavāllabham |
nāmnā khyātaṃ pārvataṃ ca tava yogādbhaviṣyati || 44 ||
[Analyze grammar]

tasmin kṣetre mahādevi hyekānte'bdhitaṭe sadā |
nivasāmi mayā guptaṃ kṛtaṃ sthānaṃ mamārthavat || 45 ||
[Analyze grammar]

yuge yuge tu tīrthāni jāyante ca viyanti ca |
aśāstravācakānāṃ tu kṣetrasaṃgopanaṃ varam || 46 ||
[Analyze grammar]

pāpā nindanti māhātmyamajñātvā bhūtale harim |
anādiśrīkṛṣṇanārāyaṇaṃ surāṣṭrajaṃ prabhum || 47 ||
[Analyze grammar]

idaṃ tīrthamidaṃ tīrthaṃ bhramanti jñānahīnakāḥ |
gṛhatīrthaṃ na jānanti mīnaśūladhanurdhvajaiḥ || 48 ||
[Analyze grammar]

vajrasvastikacakraiśca nārāyaṇaṃ hi gocaram |
rādhikāpārvatīlakṣmīmāṇikīsuprabhāpatim || 49 ||
[Analyze grammar]

sarveṣāṃ khalu tattvānāṃ svāminaṃ vallabhaṃ patim |
ahaṃ devi bhajāmyenaṃ śrīkṛṣṇaṃ puruṣottamam || 50 ||
[Analyze grammar]

pare dhāmni sthitaṃ cāśvapaṭṭasarastaṭasthitam |
lomaśasyāśrame kāntaṃ koṭigopīpatiṃ prabhum || 51 ||
[Analyze grammar]

yasya vāsaḥ sadā tatra kalpe kalpāntare'pi ca |
tato'haṃ nityadā devi taṃ smarāmi purātanam || 52 ||
[Analyze grammar]

anyeṣu tīrthavaryeṣu me mano na sthirāyate |
kuṃkumavāpikātīrthe sarvātmanā sthirāyate || 53 ||
[Analyze grammar]

tato nityaṃ sahajena smaryate manasā hi tat |
yāvatsmarāmi tatkṣetraṃ tāvat kṛṣṇanārāyaṇaḥ || 54 ||
[Analyze grammar]

prahasan māṃ prati tveti yathā mitraṃ purātanam |
anekairdivyabhāvaiśca līlābhiḥ sa manoharaḥ || 55 ||
[Analyze grammar]

kalpāntarānurūpābhiḥ ramayatyeva māṃ priye |
yathā me mānasaṃ tasmin grathitaṃ na viyujyate || 56 ||
[Analyze grammar]

tathā'nādikṛṣṇanārāyaṇo māṃ sve prakarṣati |
naiva muñcati bhiyaṃ māṃ nirodhayati māṃ nije || 57 ||
[Analyze grammar]

etādṛśaṃ paraṃ kṣetraṃ smara kānte maheśvari |
anādiśrīkṛṣṇanārāyaṇaṃ smara mama priye || 58 ||
[Analyze grammar]

ityuktā pārvatī devī brahmānandapariplutā |
kṣetrasya śravaṇādeva babhūva brahmatanmayī || 59 ||
[Analyze grammar]

tāvattasyāḥ kṛṣṇanārāyaṇaḥ svahṛdaye'sphurat |
divyarūpadharo bālaḥ koṭikandarpasundaraḥ || 60 ||
[Analyze grammar]

prāha mātarmama kṣetraṃ kathaṃ nāyāsi vai kvacit |
ityuktvā pārvatīṃ natvā tejomaṇḍalamadhyagaḥ || 61 ||
[Analyze grammar]

koṭikāntākāntasevitaḥ sākṣād darśanaṃ dadau |
yuvā'kṣarākhyalokasya muktairjuṣṭastataḥ param || 62 ||
[Analyze grammar]

golokastho dvibhujaśca gopīgopagaṇārcitaḥ |
vaikuṇṭhasthaścaturbāhuḥ ramāśrīkamalārcitaḥ || 63 ||
[Analyze grammar]

kailāsastho nāgasūtro himojjvalo dṛḍho yuvā |
jaṭājūṭaśirāścorau satī yasyāsti so'bhavat || 64 ||
[Analyze grammar]

evaṃ datvā darśanaṃ svaṃ punaścāntaradhīyata |
satī tu pārvatī devī mahadāścaryamāsthitā || 65 ||
[Analyze grammar]

jajāgāra samādheḥ sā prāha śrīśaṃkaraṃ patim |
dṛṣṭaṃ kṣetraṃ mayā kānta dṛṣṭaḥ kṛṣṇanarāyaṇaḥ || 66 ||
[Analyze grammar]

idānīṃ kṛtakṛtyā'haṃ jātā dṛṣṭvā'cyutaṃ patim |
yaśca saṃvartate dhāmni pare'kṣarāt pumuttamaḥ || 67 ||
[Analyze grammar]

sa eva śrīkṛṣṇanārāyaṇo'śvapaṭṭatīrthake |
goloke cāpi vaikuṇṭhe kailāse'pi sa eva saḥ || 68 ||
[Analyze grammar]

patirme vartase caivaṃ mayā hṛdi vilokitam |
vada kṣetraṃ viśālaṃ me śravānandaḥ prajāyate || 69 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ sarvatīrthottamottamam |
adya jñātaṃ mayā śaṃbho māhātmyaṃ kathayasva me || 70 ||
[Analyze grammar]

japaṃ dattaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat |
kuṃkumavāpikākṣetre kva kasmiṃścā'kṣayaṃ bhavet || 71 ||
[Analyze grammar]

kṣetrasya vartulaṃ sīma kṣetrasāraṃ ca me vada |
tava hastā''malakavad dṛśyaṃ bhavati sarvathā || 72 ||
[Analyze grammar]

śaṃkaraḥ prāha deveśi saurāṣṭraṃ tu priyaṃ mama |
kuṃkumavāpikākṣetraṃ kṛṣṇasya mama ca priyam || 73 ||
[Analyze grammar]

prabhāsād raivatādreśca śatruṃjitānadīmataḥ |
camatkārapurāccāpi tatkṣetraṃ supriyaṃ mama || 74 ||
[Analyze grammar]

yatra sannihito nityamacyuto bhagavān svayam |
yatra vai lomaśo brahmā yatrā'haṃ nivasāmi ca || 75 ||
[Analyze grammar]

śatayojanavistīrṇaṃ kṣetraṃ saurāṣṭramaṇḍalam |
maṇijanyaṃ tu taddivyaṃ mokṣadaṃ prāṇināṃ sadā || 76 ||
[Analyze grammar]

paścime raivataṃ pīṭhaṃ pūrve śanuṃjidāhvayam |
uttare ca camatkāraṃ dakṣiṇe somanāthakam || 77 ||
[Analyze grammar]

antaḥpīṭhaṃ tvaśvapaṭṭasaraḥ kuṃkumavāpikā |
yatra bhadrā hiraṇyā ca svarṇarekhā hyujasvatī || 78 ||
[Analyze grammar]

hariṇyunmattagaṃgā ca śatruṃjitā sarasvatī |
nāganadī gomatī ca kṛṣṇā divyā hareḥpriyāḥ || 79 ||
[Analyze grammar]

āpagā bhavatāriṇyaḥ saurāṣṭre santi sarvadā |
nyaṃkumatī vajriṇī ca māheśvarī mahāsatī || 80 ||
[Analyze grammar]

siṃhāraṇyasthitānyeva santi tīrthāni tānyapi |
saurāṣṭre yāni tīrthāni kṛṣṇanārāyaṇecchayā ||81 || || 8 ||
[Analyze grammar]

vāpī kūpataḍāgāni pallavāni hradādayaḥ |
sarāṃsi cāpagāścāpi devānāmālayāstathā || 82 ||
[Analyze grammar]

satāṃ nivāsā grāmāśca medhyāḥ pāpaharā hi te |
saurāṣṭre madhyadeśe śrīkṛṣṇanārāyaṇo hariḥ || 83 ||
[Analyze grammar]

uttare śrīvāsudevo golokādhipatiḥ prabhuḥ |
paścime vāmano devo dakṣiṇe somanāthakaḥ || 84 ||
[Analyze grammar]

pūrve śrīgopikānātho vartante bhavatārakāḥ |
madhyabhāge vased yastu yadi naiṣkṛtiko naraḥ || 85 ||
[Analyze grammar]

yadi pāpo yadi śaṭho mucyate sarvapātakāt |
madhyabhāge sadā devi tvayā saha vasāmyaham || 86 ||
[Analyze grammar]

tatra brahmādayaḥ santi nārāyaṇapurogamāḥ |
yoginaḥ sādhavastatropāsate lomaśaṃ munim || 87 ||
[Analyze grammar]

yatkiṃcidaśubhaṃ karma kṛtaṃ mānavabuddhinā |
tatsarvaṃ vilayaṃ yāyātkṛṣṇanārāyaṇāśrayāt || 88 ||
[Analyze grammar]

gopāleśvaranāmā'haṃ madhye tiṣṭhāmi tatra vai |
asaṃkhyatvāttu kalpānāṃ janā jānanti naiva mām || 89 ||
[Analyze grammar]

snehācca tava bhaktyā ca mayā te'tra niveditam |
ahaṃ vai vaiṣṇavo bhūtvā madhye vasāmi sarvadā || 90 ||
[Analyze grammar]

yajñadānajapairhomaiḥ svādhyāyaiḥ pitṛtarpaṇaiḥ |
cāndrāyaṇaiścopavāsaistīrthādigamanaistathā || 91 ||
[Analyze grammar]

yatpadaṃ labhyate devi tataḥ śreṣṭhaṃ padaṃ hareḥ |
akṣarākhyaṃ mahaddhāma prāpyate madhyasaṃśrayāt || 92 ||
[Analyze grammar]

tiryagyonigatā ye ca paśupakṣimṛgādayaḥ |
kṛmikīṭapataṃgādyā jalasthalanivāsinaḥ || 93 ||
[Analyze grammar]

sthāvarā jaṃgamāścānye bālā vṛddhā narāḥ striyaḥ |
cāṇḍālāḥ puṣkasāścāpi kutsitā vimatāstathā || 94 ||
[Analyze grammar]

viyonijā dehinaśca mucyante madhyavāsataḥ |
lomaśo nārasiṃhaśca sanakādyāścirāyuṣaḥ || 95 ||
[Analyze grammar]

mārkaṇḍeyaḥ pañcaśikho voḍhurāsurirityapi |
dattātreyo hanumāṃśca gaṇeśo vyāsa ityapi || 96 ||
[Analyze grammar]

jāmbavān kapilaścānye yatra kṣetre vasanti ca |
teṣāṃ pratāpato jīvā mucyante madhyavāsataḥ || 97 ||
[Analyze grammar]

daśārbudasahasrāṇi koṭitritayamityapi |
saurāṣṭre ṛṣayo nityaṃ tiṣṭhantyadṛśyarūpiṇaḥ || 98 ||
[Analyze grammar]

meroḥ śakyā guṇā vaktuṃ samudrāṇāṃ ca bindavaḥ |
kṛṣṇanārāyaṇasyātra divyakṣetrasya vai sati || 99 ||
[Analyze grammar]

śakyā naiva guṇā vaktuṃ varṣakoṭiśatairapi |
ityāha śaṃkaro devīṃ tataśca virarāma ha || 100 ||
[Analyze grammar]

evaṃ lakṣmi tava patyuḥ kṛṣṇanārāyaṇasya me |
kṣetraṃ puṇyaṃ paraṃ śrutvā sasmāra pārvatī harim || 101 ||
[Analyze grammar]

dhyāne sthitā ca sā nityaṃ prāptaḥ smarati bhāvataḥ |
anādiśrīkṛṣṇanārāyaṇakṣetraṃ sumuktidam || 102 ||
[Analyze grammar]

śravaṇātpaṭhanāccā'sya smaraṇādvandanādapi |
bhuktimuktipradaṃ kṣetraṃ jīvānāṃ sampadāṃ pradam || 103 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne saurāṣṭre kuṃkumavāpītīrthakṣetramahimnaḥ pārvatīṃ prati śaṃkarakṛtaṃ varṇanamitinirūpaṇanāmā catustriṃśadadhikapañcaśatatamo'dhyāyaḥ || 534 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 534

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: