Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 533 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi ca devānāṃ vivāde'dhyātmasaṃjñitam |
jñānaṃ pūrve varāhaḥ śrībhagavānāha yad bhuve || 1 ||
[Analyze grammar]

cintāmaṇisamutpannaḥ suprabho nāma bhūpatiḥ |
prajāpālo'sya nāmāpi dvitīyaṃ sārthakaṃ tvabhūt || 2 ||
[Analyze grammar]

sa tvekadā yayau ṛṣyāśramān draṣṭuṃ mudā ṛṣīn |
yatra mahātapā nāma ṛṣiḥ kalpāyurasti ca || 3 ||
[Analyze grammar]

tapastapatyanāhāro japan brahmasanātanam |
yatra vṛkṣāstathā vallyaḥstambāstṛṇāni pakṣiṇaḥ || 4 ||
[Analyze grammar]

paśavaśca mṛgāḥ sarīsṛpāḥ santi mumukṣavaḥ |
rāgadveṣavihīnāśca ṛṣivattapaāsthitāḥ || 5 ||
[Analyze grammar]

tānpaśyan sa prajāpālo mahātapasa āśramam |
praviveśa mudā taṃ ca ṛṣiṃ dṛṣṭvā mumoda ca || 6 ||
[Analyze grammar]

nanāma parayā bhaktyā cakāra daṇḍavanmudā |
kuśāsanasthitasyāsya ṛṣervai darśanāttadā || 7 ||
[Analyze grammar]

matiṃ māyāmayīṃ tūrṇaṃ visasmāra jaganmayīm |
muneḥ sānnidhyato rājā cakāra dharmamānasam || 8 ||
[Analyze grammar]

ātmajñānasya jijñāsāṃ mokṣopāyāgamaṃ tathā |
munistaṃ ca nṛpaṃ dṛṣṭvā cakārā'bhyāgatakriyām || 9 ||
[Analyze grammar]

āsanaṃ svāgataṃ pānaṃ bhojanaṃ kuśalaṃ vacaḥ |
tataḥ papraccha taṃ śāntaṃ muniṃ vinayavān nṛpaḥ || 10 ||
[Analyze grammar]

bhagavan duḥkhasaṃsāramagnaiḥ puṃbhirjigīṣubhiḥ |
yatkāryaṃ tanmamāśaṃsa praṇatasya sukhāvaham || 11 ||
[Analyze grammar]

mahātapāstu tacchrutvā prāha rājannibodha me |
saṃsārārṇavamagnaiśca potaḥ sthiro dhruvo dṛḍhaḥ || 12 ||
[Analyze grammar]

kāryaḥ śrīmatkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
pūjā dānāni yajñāśca dhyānaṃ sarvārpaṇaṃ tathā || 13 ||
[Analyze grammar]

dāsyaṃ cemāni divyāni sopānāni matāni vai |
teṣāṃ niḥśreṇikāṃ bhaktiṃ gṛhītvā''rohaṇaṃ kuru || 14 ||
[Analyze grammar]

pārāvārasyāpi pāraṃ gamiṣyasi na saṃśayaḥ |
nṛpaḥ prāha kathaṃ pūjā kartavyā tasya vai hareḥ || 15 ||
[Analyze grammar]

ṛṣiḥ prāha hareḥ pūjā kāryā yathā vadāmi te |
dhātvādīnā pratimāyāṃ śālagrāme śive'thavā || 16 ||
[Analyze grammar]

sādhujaneṣu sādhvīṣu gauḥṣu gurau janārdanam |
bhāvayet svāmini pitrāḥ pativratāyāṃ bhāskare || 17 ||
[Analyze grammar]

vahnau vipre kanyakāyāṃ bāle'nāthe nirāśrite |
caityavṛkṣe tulasyā ca bhāvayet puruṣottamam || 18 ||
[Analyze grammar]

mānasaṃ hṛdaye dhyāyedindriyādau ca varṣmaṇi |
devaṣu cātmāna dhyāyet pūjayecchrīpatiṃ tathā || 19 ||
[Analyze grammar]

puruṣāṇāṃ tathā strīṇāṃ tathā kṛṣṇaḥ prasīdati |
ime sarve samutpannā harereva harastanuḥ || 20 ||
[Analyze grammar]

agnistathā'śvinau gaurī gaṇeśaśca bhujaṃgamaḥ |
kārtikeyastathā''dityā mātaraścāpi durgikāḥ || 21 ||
[Analyze grammar]

diśaḥ kubero viṣṇuśca yamo rudraḥ śaśā tathā |
pitaraśceti saṃbhūtā nārāyaṇasya mūrtitaḥ || 22 ||
[Analyze grammar]

ta ete pūjanīyā vai nārāyaṇasamanvitāḥ |
mūrtayaste bhavantyeva nārāyaṇasamudbhavāḥ || 23 ||
[Analyze grammar]

rājā prāha mayā kutra prāptavyāstāḥ sumūrtayaḥ |
yenā'haṃ pūjayāmyeva sūpacāraiśca gocarān || 24 ||
[Analyze grammar]

ṛṣiḥ prāha śṛṇu rājan teṣāṃ dvedhā hi mūrtayaḥ |
divyā devasvarūpāśca pratyakṣā na bhavanti tāḥ || 25 ||
[Analyze grammar]

ādityāste śarīre'tra vasantyeva ca gocarāḥ |
ta ete ca bhavantyeva sadā tattvāṃśarūpiṇaḥ || 26 ||
[Analyze grammar]

ekadā te pṛthakpṛthak prāptā garvaṃ samantataḥ |
ahaṃ yogyo'smyahaṃ śreṣṭhaścā'haṃ yājyaḥ sadā tanau || 27 ||
[Analyze grammar]

nānyo matsadṛśaścātra dehe bhavati kaścana |
evaṃ teṣāṃ hi tattvānāṃ vivādaḥ samajāyata || 28 ||
[Analyze grammar]

teṣāṃ vivadamānānāṃ nirṇayārthaṃ tu yuktitaḥ |
hiraṇyagarbho bhagavān provāca tānprati prabhuḥ || 29 ||
[Analyze grammar]

yuṣmākaṃ yadvinā cedaṃ na syāttadvai mahattamam |
evamukte prathamaṃ tu vahnirutthāya pārthiva || 30 ||
[Analyze grammar]

uvācā'haṃ mahānasmi māṃ yajadhvaṃ mamāśraye |
vināśamupagacchedvai śarīraṃ madvinā kṛtam || 31 ||
[Analyze grammar]

evamuktvā jāṭharo'gnirvaiśvānaro viniryayau |
tyaktvā dehaṃ varṣamātramuvāsā'nyatra vai tataḥ || 32 ||
[Analyze grammar]

nirgate'pi tu tasmiṃstaccharīraṃ nahi śīryate |
tadā jñātaṃ vahninā vai nāhaṃ śreṣṭhatamaḥ punaḥ || 33 ||
[Analyze grammar]

tato'śvinau mūrtimantau prāṇāpānasvarūpiṇau |
āvāṃ pradhānāvityevamūcaturdevamaṇḍale || 34 ||
[Analyze grammar]

evamuktvā śarīraṃ saṃvihāya kvacidāsthitau |
varṣamātraṃ śarīraṃ tu tadvināpi sthitaṃ yathā || 35 ||
[Analyze grammar]

vāyuvyāpārahīnaṃ ca susthiraṃ kuṃbhakena vai |
tayorjñānaṃ tadā jātaṃ nā''vāṃ śreṣṭhatamau yataḥ || 36 ||
[Analyze grammar]

tato vāgabravīd gaurī prādhānyaṃ mama vartate |
sā'pyevamuktvā kṣetrāttu niścakrāma bahiḥ śubhā || 37 ||
[Analyze grammar]

tayā vināpi tatkṣetraṃ vāgūnaṃ vyavatiṣṭhata |
maunaṃ tena tayā jñātaṃ nāhaṃ śreṣṭhatamā yataḥ || 38 ||
[Analyze grammar]

tato gaṇapatirvākyamākāśākhyo'bravīttadā |
na mayā rahitaṃ kiñciccharīraṃ sthāyi vatsaram || 39 ||
[Analyze grammar]

mahānahaṃ samuccārya so'pi niṣkramya dehataḥ |
pṛthagbhūtastathāpyetaccharīraṃ nāpyanīnaśat || 40 ||
[Analyze grammar]

vināśākhyamapi tena vinā naiva viśīryate |
suṣiraistu vihīnaṃ tad yathāpūrvaṃ vyavasthitam || 41 ||
[Analyze grammar]

tena vyomno'bhavad bodho nāhaṃ śreṣṭhatamo yataḥ |
atha vai dhātavaḥ sarve sthūlabhūtādayopi ca || 42 ||
[Analyze grammar]

prāhurasmadvihīnasya śarīrasya na dhāraṇam |
vayaṃ śreṣṭhā iti coktvā jahurdehaṃ śarīrajāḥ || 43 ||
[Analyze grammar]

tairvyapetamapi kṣetraṃ puruṣeṇa prapālyate |
na ca naṣṭaṃ kintu śuṣkaṃ jātaṃ sacetanaṃ hyapi || 44 ||
[Analyze grammar]

tena jātaṃ hi dhātūnāṃ jñānaṃ śreṣṭhā vayaṃ nahi |
taṃ dṛṣṭvā cā'bravīt skandaḥ so'haṃkārasvarūpavān || 45 ||
[Analyze grammar]

mayā vinā śarīrasya saṃbhūtirapi neṣyate |
tasmācchreṣṭhatamaścāhaṃ nānyo'sti sadṛśo mayā || 46 ||
[Analyze grammar]

evamuktvā śarīrāttu sa vyapetaḥ pṛthaksthitaḥ |
vatsaraṃ ca vinā tena dehaṃ muktavadāsthitam || 47 ||
[Analyze grammar]

na śīrṇaṃ na mṛtaṃ cāpi śāntaṃ tiṣṭhati pūrvavat |
tena tasyā'bhavajjñānaṃ nāhaṃ śreṣṭhatamo yataḥ || 48 ||
[Analyze grammar]

atha cakṣurbhānurūpaṃ kupitaṃ tvarayā'bravīt |
mayā vinā na vai kṣetraṃ kṣaṇaṃ cāpi pravartate || 49 ||
[Analyze grammar]

evamuktvā'tha yātaṃ tat śarīraṃ tu na śīryate |
āgatya ca yathāpūrvaṃ sthitaṃ dadarśa varṣma tat || 50 ||
[Analyze grammar]

tena tasyā'bhavajjñānaṃ nāhaṃ śreṣṭhatamaṃ yataḥ |
tataḥ kāmādidoṣāṇāṃ tanmātrāṇi ca mātaraḥ || 51 ||
[Analyze grammar]

śabdādyāśca samūcurvai vayaṃ śreṣṭhatamā iti |
nā'smābhirvyatiriktasya śarīrasya vyavasthitiḥ || 52 ||
[Analyze grammar]

uktvā mātrāgaṇo varṣaṃ bahiryayau tataḥ punaḥ |
śarīraṃ śīryate naiva pūrvavadeva saṃsthitam || 53 ||
[Analyze grammar]

mātrāṇāmabhavajjñānaṃ na naḥ śreṣṭhyaṃ tataḥ khalu |
mūlamāyā triguṇātmā durgā'bravīd ruṣā satī || 54 ||
[Analyze grammar]

na mayā'sya vinā bhūtistasmācchreṣṭhā'smi sarvataḥ |
ityuktvā'ntardadhe varṣaṃ punareva samāgatā || 55 ||
[Analyze grammar]

dṛṣṭvā dehaṃ yogabhāvamāpannaṃ cetanena vai |
yathāpūrvamabhūnnaiva śīrṇaṃ naṣṭaṃ mṛtaṃ na vā || 56 ||
[Analyze grammar]

cetanasya pratāpena tattathaiva vyavasthitam |
tatastasyāḥ samabhavajjñānaṃ śreṣṭhā na cāpyaham || 57 ||
[Analyze grammar]

tato diśaḥ samuttasthurūcuścedaṃ vaco mahat |
nāsmābhī rahitaṃ kāryaṃ bhavatīti vicārya tāḥ || 58 ||
[Analyze grammar]

śrotrayuktā gatā varṣaṃ śarīraṃ na hi śīryate |
yathāpūrvamabhūttattu kārṇaśravaṇavarjitam || 59 ||
[Analyze grammar]

tena tāsāmabhūjjñāna vayaṃ śreṣṭhatamā na vai |
atha dhanañjayo vāyurdhaneśaḥ prāha sarvathā || 60 ||
[Analyze grammar]

prāṇe yāte'pyahaṃ sthātā tryahaṃ śaveṣu cāntataḥ |
māṃ vinā na śarīraṃ syād durgandhaṃ nāśamāpnuyāt || 61 ||
[Analyze grammar]

tataḥ śreṣṭhatamaścāsmītyuktvā dūragato'bhavat |
tathāpi cetanayuktaṃ yathāvadvai sutiṣṭhati || 62 ||
[Analyze grammar]

tena tasyā'bhavajjñānaṃ nāhaṃ śreṣṭhatamaḥ khalu |
tato viṣṇurmanaḥ prāha nā'yaṃ deho mayā vinā || 63 ||
[Analyze grammar]

tasmācchreṣṭhatamaṃ cāhamityuktvā'ntardadhe'pi ca |
amananaṃ śarīraṃ tu pūrvavadeva saṃsthitam || 64 ||
[Analyze grammar]

dṛṣṭvā tasmā'bhavajjñānaṃ nāhaṃ śreṣṭhatamaṃ yataḥ |
tato dharmaḥ kṛtaṃ karmābravīccāhaṃ mahattamam || 65 ||
[Analyze grammar]

ahaṃ pālitavān dehaṃ tasmācchreṣṭho'smi sarvathā |
idānīṃ mayyapagate kathametad bhaviṣyati || 66 ||
[Analyze grammar]

evamuktvā gatau dharmādharmau karmātmakāvubhau |
tathāpi cātmanā yuktaṃ śarīraṃ nahi śīryate || 67 ||
[Analyze grammar]

āgatya dvau niścayaṃ hi cakraturna mahattamau |
athā'bravīnmahādevo mahattattvaṃ mahattamam || 68 ||
[Analyze grammar]

ahameva mahānasmi mayā hīnaṃ na tiṣṭhati |
evamuktvā gataḥ śaṃbhurmahattattvaṃ śarīrataḥ || 69 ||
[Analyze grammar]

varṣamātraṃ tathāpyetaccharīraṃ śīryate na vai |
tatastasyā'bhavajjñānaṃ nāmamātraṃ mahān mama || 70 ||
[Analyze grammar]

vastuto na mahānasmi mṛṣā me śreṣṭhatā khalu |
athātra pitaraścocurindriyārthāḥ mahattamāḥ || 71 ||
[Analyze grammar]

śabdādyāśca vayaṃ sthūlā asmābhirdehajīvanam |
tato vayaṃ tu sarvebhyo baliṣṭhāśca mahattamāḥ || 72 ||
[Analyze grammar]

vinā'smākaṃ ca vai śīghraṃ śarīraṃ sampraśīryate |
evamuktvā tu taddehaṃ tyaktvā'ntardhānamāgatāḥ || 73 ||
[Analyze grammar]

tathāpi na śarīraṃ tad viśīrṇaṃ vai manāgapi |
tatasteṣāmabhūjjñānaṃ vayaṃ śreṣṭhatamā na vai || 74 ||
[Analyze grammar]

atha bhujaṃgikā yā tu vāsanā samuvāca sā |
ahaṃ śreṣṭhatamā māṃ tu vinā dehaṃ na tiṣṭhati || 75 ||
[Analyze grammar]

sāpi varṣaṃ gatā dūraṃ punareva samāgatā |
dṛṣṭvā pūrvaṃ yathā varṣma viveda nottamā'pyaham || 76 ||
[Analyze grammar]

atha sarve'pi sambhūya dehaṃ tyaktvā bahiryayuḥ |
agniḥ prāṇastathā'pāno vyoma sarve ca dhātavaḥ || 77 ||
[Analyze grammar]

ahaṃkāro mano bhānuḥ kāmādyāśca gaṇāstathā |
kāṣṭhā vāyurviṣṇudharmau śaṃbhuścāpīndriyārthakāḥ || 78 ||
[Analyze grammar]

etairmuktamapi kṣetraṃ muktāviva susaṃsthitam |
somena cātmanā yogaiśvaryeṇarakṣitaṃ yataḥ || 79 ||
[Analyze grammar]

pālyamānaṃ na viśīrṇaṃ tena teṣāṃ gaṇasya ca |
garvo naṣṭo na vai śreṣṭhaḥ samudāyo'pi naḥ khalu || 80 ||
[Analyze grammar]

atha somasya jīvasya garvo'bhavanmahattamaḥ |
mayā vai pālyate dehastato'haṃ sarvathottamaḥ || 81 ||
[Analyze grammar]

evaṃ vai niścite some ṣoḍaśātmanyathā'kṣare |
tvaṃ mahāniti jānīmaḥ kintu tatsaṃśayāspadam || 82 ||
[Analyze grammar]

yadvinā na śarīraṃ vai santiṣṭheta hi tanmahat |
tvaṃ cāpyatra parīkṣāṃ saṃkuru cātman nijasya hi || 83 ||
[Analyze grammar]

vijñāsyāmastatastetra śraiṣṭhyaṃ divyaṃ hi nānyathā |
evamukto hi jīvātmā niryayau dehatastadā || 84 ||
[Analyze grammar]

babhrāma ca bahirvarṣaṃ sarvānādāya cāmbare |
nityaṃ tyaktaṃ śarīraṃ ca paśyatyeva bahiḥ sthitaḥ || 85 ||
[Analyze grammar]

kintu nārāyaṇastatra tasthau śrīpuruṣottamaḥ |
jīvātmano garvanāśaṃ kartuṃ kṛṣṇanarāyaṇaḥ || 86 ||
[Analyze grammar]

śarīraṃ cetayāmāsa rakṣayāmāsa sādaram |
svaiśvaryeṇa guṇaiḥ svīyairvinā'pyātmānamāntaram || 87 ||
[Analyze grammar]

prāgavasthaṃ śarīraṃ tu dṛṣṭvā sarvajñapālitam |
tābhiśca devatattvaiśca jīvātmā punarāyayau || 88 ||
[Analyze grammar]

tena sa jñātavānnā'haṃ śreṣṭho'tra saṃbhavāmi vai |
atha tā devatāḥ prāhurvayaṃ sthāsyāma eva hi || 89 ||
[Analyze grammar]

gaccha tvamekalaścātman jīvāmo vā na vai vayam |
ityukto jīvavarmā'sau tāṃstyaktvā niryayau bahiḥ || 90 ||
[Analyze grammar]

jaḍatulyo'bhavattatra bahirnārāyaṇaṃ vinā |
acetana iva jātaḥ suṣupta iva sarvathā || 91 ||
[Analyze grammar]

atejaska iva jāto'prakāśa iva dhūmrakaḥ |
mṛta ivā'bhavattatra kṛṣṇanārāyaṇaṃ vinā || 92 ||
[Analyze grammar]

śarīre tu sthitā vahnyādayo hi jīvamantarā |
api śrīmatkṛṣṇanārāyaṇasyā'nvayataḥ khalu || 93 ||
[Analyze grammar]

divyayogād divyabhāvaṃ brahmabhāvaṃ samāsthitāḥ |
parabrahmaṇo yogena brahmabhāvaṃ prapedire || 94 ||
[Analyze grammar]

jaḍā api ca te jātāścetanā muktasadṛśāḥ |
śrīhareranyathākartuṃ samarthasya prasaṃgataḥ || 95 ||
[Analyze grammar]

tāḥ kṣetradevatāḥ sarvā vailakṣyabhāvamāsthitāḥ |
sthūlaṃ sūkṣmaṃ kāraṇaṃ ca śarīratrayamityapi || 96 ||
[Analyze grammar]

nārāyaṇasya yogena nārāyaṇātmakaṃ tadā |
prāptaṃ nārāyaṇarūpaṃ divyaṃ brahmātmakaṃ yataḥ || 97 ||
[Analyze grammar]

tadā jīvātmano garvo naṣṭaḥ sarvastadā'bhavat |
tasyāpi cā'bhavajjñānaṃ nā'haṃ śreṣṭhatamo yataḥ || 98 ||
[Analyze grammar]

śreṣṭhaḥ pūjyaḥ sadā dhyeyaḥ smartavyaḥ śrīhariṃ sadā |
yena jātāni jīvanti vahnyādyāḥ sarvadevatāḥ || 99 ||
[Analyze grammar]

yenā''śrito'pyahaṃ jīvo jīvāmi nānyathā kvacit |
tadyogena pathā divyaścātmā bhavāmi sarvathā || 100 ||
[Analyze grammar]

tadyogena tathaitāni tattvānyapi ca sarvathā |
divyānyeva hi jātāni yāni pūrvaṃ jaḍānyapi || 101 ||
[Analyze grammar]

māṃ vinā'pi ca divyā vai muktāḥ syuste ca dhāmasu |
yadīcchenmāṃ vihāyaiva jaḍā divyā bhavantviti || 102 ||
[Analyze grammar]

sarvaṃ kartuṃ samarthasya vivṛtiṃ ko nivārayet |
tasmānnārāyaṇaḥ kṛṣṇaḥ sarvaśreṣṭhatayā mataḥ || 103 ||
[Analyze grammar]

tato devāstuṣṭuvustaṃ sarvasthaṃ parameśvaram |
svasvasthāne sthitāḥ prāhuḥ kṛṣṇanārāyaṇaṃ muhuḥ || 104 ||
[Analyze grammar]

tvamagnistvaṃ tathā prāṇastvamapāno bhavasyapi |
tvaṃ vāṇī cāmbaraṃ tvaṃ ca dhātavastvaṃ śarīragāḥ || 105 ||
[Analyze grammar]

ahaṃbhāvastvamevā'si tvamevāsi ca netrakam |
tvaṃ śabdādīni mātrāṇi tvaṃ māyā triguṇātmikā || 106 ||
[Analyze grammar]

tvaṃ śrotraṃ vartase dhanaṃjayo'pi tvaṃ manastathā |
tvaṃ dharmastvaṃ mahattattvamindriyārthāstvameva ca || 107 ||
[Analyze grammar]

tvaṃ ca sadvāsanātmā ca jīvātmā tvaṃ narāyaṇaḥ |
sarvātmā tvaṃ vinā tvāṃ vai naite sattāmayaḥ kvacit || 108 ||
[Analyze grammar]

satā tvayā vayaṃ santaḥ sarveśastvaṃ pareśvaraḥ |
svāmī patiḥ poṣakaśca jīvātuḥ rakṣakastathā || 109 ||
[Analyze grammar]

asmābhirapayātaistu kathametad bhaviṣyati |
evamatra śarīraṃ tu tyaktamasmābhireva tu || 110 ||
[Analyze grammar]

tvayā vai rakṣitaṃ divyaṃ tatsthānnastvaṃ prapālayeḥ |
sthānabhaṅgo na naḥ kāryastavādhīnā vayaṃ sadā || 111 ||
[Analyze grammar]

evaṃ stutastato devasteṣāṃ toṣaṃ paraṃ yayau |
uvāca caitān krīḍārthaṃ bhavantaśca kṛtā mayā || 112 ||
[Analyze grammar]

bhavaddvārā prakrīḍāmi nānyadasti prayojanam |
varaṃ vṛṇuta devā vai tuṣṭo'smi ca dadāmi ca || 113 ||
[Analyze grammar]

tadā devā vavrire vai dvedhā svarakṣaṇaṃ sadā |
śarīreṣu yathāvasthaṃ divyabhāvena cāparam || 114 ||
[Analyze grammar]

śrīharistāṃ tadā prāha dve dve pratyekaśo'dhunā |
rūpe dhṛtvā kṛpayā me tiṣṭhantu kathayāmi ca || 115 ||
[Analyze grammar]

bhūtakāryeṣvamūrtena tattvarūpeṇa sarvathā |
devaloke tu mūrtena tiṣṭhadhvaṃ mama sevakāḥ || 116 ||
[Analyze grammar]

pralaye ca layaṃ mayi tvāviśata drutaṃ surāḥ |
abhidhānāni devānāṃ yuṣmākaṃ ca karomyaham || 117 ||
[Analyze grammar]

agnirvaiśvānaro devaḥ prāṇāpānau tathā'śvinau |
vāṇī gaurī himaputrī vyoma padmāvatīpitā || 118 ||
[Analyze grammar]

śarīradhātavaśceme nānābhūtāni caiva ha |
ahaṃkāraḥ svayaṃ skandaḥ kārtikeyo bhaviṣyati || 119 ||
[Analyze grammar]

netre sūryaśaśirūpe svargadevau bhaviṣyataḥ |
śabdādīni ca mātrāṇi gajavaktro bhaviṣyati || 120 ||
[Analyze grammar]

śarīramāyā durgā ca kāraṇānte bhaviṣyati |
śrotraṃ digbhāvamāpannaṃ devarūpaṃ bhaviṣyati || 121 ||
[Analyze grammar]

dhanaṃjayo dhaneśo vai kuberaḥ saṃbhaviṣyati |
idaṃ mano viṣṇunāmā bhaviṣyati na saṃśayaḥ || 122 ||
[Analyze grammar]

dharmo'pi yamanāmā ca yāmyadevo bhaviṣyati |
mahattattvaṃ ca bhagavān mahādevo bhaviṣyati || 123 ||
[Analyze grammar]

indriyārthāśca pitaro bhaviṣyanti na saṃśayaḥ |
vāsanā ca ratirūpā bhaviṣyati tu kāminī || 124 ||
[Analyze grammar]

jīvātmā me nararūpaḥ pārśvasthaḥ saṃbhaviṣyati |
kvacicca candramā bhūtvā'mṛtādhāro bhaviṣyati || 125 ||
[Analyze grammar]

evaṃ varapradānena jātāste sṛṣṭidevatāḥ |
hiraṇyagarbhatattvasthā dehe'pi tāni cāpi hi || 126 ||
[Analyze grammar]

parabrahma tu yaḥ proktaḥ kṛṣṇanārāyaṇaḥ prabhuḥ |
sa eva devatārūpaḥ sṛṣṭau vai vartate prabhuḥ || 127 ||
[Analyze grammar]

sa eva tattvarūpaśca śarīre'tra vasatyapi |
tasmād rājan bhaja devāṃstathā tattvāni varṣmaṇi || 128 ||
[Analyze grammar]

śarīre tvaṃ pūjayaitānabhedena harau sadā |
sa eva tu tvayā svasmin labdho'styanyatra mā vraja || 129 ||
[Analyze grammar]

evaṃ vedāntapuruṣaḥ prokto nārāyaṇātmakaḥ |
evaṃprabhāvo devo'sau vedavedyo janārdanaḥ || 130 ||
[Analyze grammar]

śrīpatiḥ śrīkṛṣṇanārāyaṇo'nādyanta eva saḥ |
kathito nṛpate tubhyaṃ prajāpāla hi taṃ bhaja || 131 ||
[Analyze grammar]

ityuktvā virarāmā'sau mahātapā munistadā |
vārāhaḥ prāha pṛthivīṃ tvayyapi santi te surāḥ || 132 ||
[Analyze grammar]

tān devān bhaja deveśi yena mokṣo bhaved dhruvam |
iti te kathitaṃ lakṣmi pratyakṣākhyānamaiśvaram || 133 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya tathoktānāṃ prapūjanāt |
tattvānāṃ brahmavijñānānyukto bhavati mānavaḥ || 134 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ parā siddhiḥ prajāyate |
evamekātmatāṃ jñātvopāsate ṛṣayo harim || 135 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne prajāpālarājño mahātapānāmakaṛṣipradattaśārīratattvātmakavedāntapuruṣajñānopāsanādinirūpaṇanāmā trayastriṃśadadhikapañcaśatatamo'dhyāyaḥ || 533 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 533

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: