Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 523 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ekāgramānasī bhūtvā kṛtvā''tmani pareśvaram |
kathyamānāṃ parāṃ vidyāṃ lomaśoktāṃ tu bhūbhṛte || 1 ||
[Analyze grammar]

ākarṇaya bahirvṛttiṃ tyaktvā'nyā mokṣakāriṇīm |
yāmāśrityarṣayaḥ sarve niṣedurbrahmaṇo'ntike || 2 ||
[Analyze grammar]

lomaśaḥ prāha rājānam omityātmānamāntaram |
smṛtvā dhyātvā yathoktaṃ ca kathayāmi nibodha me || 3 ||
[Analyze grammar]

oṃ namaḥ parabrahmaṇe bhrājadabhrājadvarṣmaṇe |
brahmasavitre'kṣarabrahmādivāsyāya trikraṇe || 4 ||
[Analyze grammar]

divye brahmapure yo ha divyamūrtiḥ pratiṣṭhitaḥ |
amūrtamūrteṣvantaryāmī mūrtaśca paraṃ hi tat || 5 ||
[Analyze grammar]

viprāso vidyuratrapuruṣamadvarūpamatijñam |
kamanāsyaṃ kapyākṣaṃ yugagrahagaṃ puruṣottamam || 6 ||
[Analyze grammar]

parāṇakhasvaruṇi्mnībhirbhrājate pari ya ut yaḥ |
hṛdruhadakṣabhrāṃkanaṃ yamete'tra santo biduḥ || 7 ||
[Analyze grammar]

brahmagavā vividuretamīśvarīndubhaprabhālam |
tilasumanonāsaṃ nṛrūpaṃ vibhāntamāpūrṇam || 8 ||
[Analyze grammar]

hiraṇyakeśamakuṇṭhadṛśyaṃ yatte'ntarā'bhitaḥ |
kiśorapratimaṃ saccidānandamayogaṃ preyuḥ || 9 ||
[Analyze grammar]

brahmapātrāṇi ha vai samupāsata śreyaḥkhaṇeyam |
ṣoḍaśakalaṃ patkajā''ntarābhaṃ parasya pūṣṇaḥ || 10 ||
[Analyze grammar]

kalā bhavante'ṣṭāstryūllekhāsvastikādikā dakṣe |
vyomārdhenduśapharādyā dakṣetare'sya caraṇe || 11 ||
[Analyze grammar]

eko hyeṣaḥ sarvayantā surūpo |
rūpaṃ rūpaṃ rūpyamāṇo'dhiśete |
sahasradhā cāpyatha nāntadhā san |
samānarūpo rūpyate'kṣayyaloke || 12 ||
[Analyze grammar]

sarve jīvā īśvarāścātha muktā |
guṇātītaṃ cā'kṣaraṃ brahmamūlam |
yasyā''nandaṃ labdhvā''nandībhavanti |
hyeṣaḥ sahajā''nandabhūmiḥ parātmā || 13 ||
[Analyze grammar]

sarve jīvā īśvarāścātha muktā |
guṇātītaṃ cākṣaraṃ brahmamūlam |
yasyaiśvaryaṃ labdhvā īśā bhavanti |
hyeṣaḥ sahajaiśvaryabhūmiḥ parātmā || 14 ||
[Analyze grammar]

sarve jīvā īśvarāścātha muktā |
guṇātītaṃ cākṣaraṃ brahmamūlam |
yasya vittiṃ labdhvā vido bhavanti |
hyeṣaḥ sahajavittibhūmiḥ parātmā || 15 ||
[Analyze grammar]

sarve jīvā īśvarāścātha muktā |
guṇātītaṃ cākṣaraṃ brahmamūlam |
yasyā sattāṃ labdhvā santo bhavanti |
hyeṣaḥ sahajasatyabhūmiḥ parātmā || 16 ||
[Analyze grammar]

sarve jīvā īśvarāścātha muktā |
guṇātītaṃ cākṣaraṃ brahmamūlam |
yasya tṛptiṃ labdhvā tṛptā bhavanti |
hyeṣaḥ sahajatṛptibhūmiḥ parātmā || 17 ||
[Analyze grammar]

araṃ dāso na mīhḷuṣe karāṇyahaṃ devāya bhūrṇaye'nāgāḥ |
acetayadacitto devo aryo gṛtsaṃ rāye kavitaro junāti || 18 ||
[Analyze grammar]

veśobhagyasya śāntāteḥ kaṇe dhūmā |
ramannā īśanāni kat tam |
stavāmanenasaṃ gṛbhaṃ taruṣema |
enaḥ prayuñjya tsarūpaṇīśanībhiḥ || 19 ||
[Analyze grammar]

parāñci tat khāni parātmarūpāṇya |
bhinnatattvānyapi bhakticārāt |
pṛthagbhidheyāni haranti tajjñā |
rasaikaśaktīnyapṛthagbhūtaṃ hi tat || 20 ||
[Analyze grammar]

śrotrasya śrotraṃ manaso manastat |
vāco ha vāk cakṣuṣastaddhi cakṣuḥ |
tvacastvamityeva tadīyaśaktayo |
muktasya khānāmuta brahmaṇastat || 21 ||
[Analyze grammar]

jñānasvarūpo'tha manaḥsvarūpo |
jñānasya vittirmana eva tasya |
tadeva dhīrhrīśca tadeva kāmo |
medhā tathecchā dhiṣaṇā kṛtaśca || 22 ||
[Analyze grammar]

pumaṃkapūrṇe'pi ratirna guptā |
prākāmyasevye'pi na rūpataḥ strīḥ |
grāhye'pi tasminna hatiḥ khavitte |
rviyogayoge'pi na tattvavyāhatiḥ || 23 ||
[Analyze grammar]

amātṛjatvānnahi koṣaṣaṭkam |
anannakoṣānnahi cityacityatiḥ |
prāṇaḥ svaśaktistadaprāṇakasya |
kāśo'pi nirāvaraṇātmabhāvaḥ || 24 ||
[Analyze grammar]

anannagrāsānnahi mehanādikaṃ |
tato na gurvādi kuto hi nidrā |
nityaprasannasya kuto'prasannatā |
preṣṭyaikabhāvānna pareṣṭadhīnatā || 25 ||
[Analyze grammar]

hiraṇyakeśāśca hiraṇyavannakhāḥ |
sukundadantā nahi yogabhāginaḥ |
cidaikarūpā ramaṇīyasyātmakāḥ |
sadaikamānāḥ pravibhānti tasya || 26 ||
[Analyze grammar]

ago'pi gantā manaso javīyo' |
viprāṃsa enaṃ nāpnuvan prāgupāsteḥ |
vipreṣṭako'nyānatyeti javīyaḥ |
tiṣṭhannaciti citi cāpi īśaḥ || 27 ||
[Analyze grammar]

tadabhyāśe na bhayaṃ kiṃcanā'sti |
na tatrā'nyat kiṃcanā'pūrvamasti |
ubhau tīrtvā jīvamāyeśabhāvau |
dhūmrātigo modate tatsayujaḥ || 28 ||
[Analyze grammar]

śravaṇāyā'pi bahubhiryo na labhyaḥ |
śṛṇvanto'pi bahavo yaṃ na vidyuḥ |
niyāmyajñaṃ tamīḍyaṃ viditvā |
nicāyya tāṃ śāntimatyantameti || 29 ||
[Analyze grammar]

taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ |
guhāhitaṃ gahvareṣṭhaṃ purāṇam |
adhyātmayogādhigamena devaṃ |
matvā dhīraḥ puṇyapāpe jahāti || 30 ||
[Analyze grammar]

aṇoraṇīyānmahato mahīyān |
laghorlaghīyāṃśca gurorgarīyān |
tamakriyaḥ paśyati dhūtapāpo |
hareḥ prasādāt prapūritasatvaḥ || 31 ||
[Analyze grammar]

na saḥ parātmā pravacanena labhyo |
na medhayā na bahunā śrutena |
yamevaiṣa vṛṇute tena labhya |
stasya parātmā vivṛṇute tanuṃ svām || 32 ||
[Analyze grammar]

aśuklamakṛṣṇamarājasaṃ tat |
niyāmakaṃ nityamanantapāram |
anādinaṃ brahmaparaṃ dhruvaṃ hariṃ |
nicāyya taṃ mṛtyumukhātpramucyate || 33 ||
[Analyze grammar]

sa brahmasat muktasadīśasadvasu |
ravyaktasajjīvasadeva kāryasat |
tathāpi na lipyate hyantarātmā |
alepyaśaktiḥ pratirūpako'sau || 34 ||
[Analyze grammar]

vaśyadvitīyaḥ sarvabhūtāntarātmā |
bījaṃ pradhānaṃ bahurūpaṃ vyākaroti |
tamāntaraṃ ye paripaśyantimuktā |
steṣāṃ śāntiḥ śāśvatī netareṣām || 35 ||
[Analyze grammar]

nityo nityānāṃ cetanaścetanānā |
meko bahūnāṃ yo vidadhāti kalpān |
tamāntarasthaṃ ye paripaśyanti muktā |
steṣāṃ śāntiḥ śāśvatī netareṣām || 36 ||
[Analyze grammar]

na bhāti savitā tadagre na kaumudīśo |
na saudāminyo bhānti kuto'nalo'yam |
tameva bhāntamanu bhāti sarvaṃ tadanta |
stasya bhāsā sarvamidaṃ pravibhāti tat sat || 37 ||
[Analyze grammar]

aśvatthaloke bhayādasya sūrya |
stapatyagnirvahati cā'pyanilaḥ |
īśā apyaṇḍaṃ parikurvanti yadbhayā |
ttaṃ kṛṣṇanārāyaṇaṃ yānti tadvidaḥ || 38 ||
[Analyze grammar]

tamacchāyaṃ śubhraṃ snehamūrtiṃ |
śīlabhrājat nityavijñānadharmam |
sveṣṭaṃ devaṃ vedayate yastu vidvān |
sa tatprasādāt tadvat sārvajñyameti || 39 ||
[Analyze grammar]

tamadreśyamagrāhyamagotramavarṇa |
macakṣuḥśrotraṃ tamapāṇipādam |
nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ |
tamavyathaṃ kāryayoniṃ paripaśyanti muktāḥ || 40 ||
[Analyze grammar]

yathorṇanābhiḥ sṛjate gṛhṇate ca |
yathā kṣitāvoṣadhayo bhavanti |
yathā sato narāt keśalomāni saṃbhavanti |
tathā pareśāt saṃbhavatīha viśvam || 41 ||
[Analyze grammar]

paraṃ brahmaivedamamṛtaṃ purastāt |
paraṃbrahma paścād dakṣiṇe cottare ca |
adhaścordhvaṃ vyāpakaṃ brahmakṛtyā |
paraṃ brahmavyāptamidaṃ viśvaṃ samastam || 42 ||
[Analyze grammar]

na cakṣuṣā gṛhyate nāpi vācā |
nānyairdevaistapasā karmaṇā vā |
jñānaprasādena viśuddhasattva |
statastu taṃ paśyati dhyāyamānaḥ || 43 ||
[Analyze grammar]

bṛhacca taddivyamacintyarūpaṃ |
sūkṣmācca tatsūkṣmataraṃ vibhāti |
dūrāt sudūre tadihāntike ca |
paśyatsvihaiva nihitaṃ guhāyām || 44 ||
[Analyze grammar]

satyena labhyastapasā saḥ parātmā |
māhātmyajñānena brahmacaryeṇa nityam |
svasya svarūpe divyarūpo hi śubhro |
yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ || 45 ||
[Analyze grammar]

yadā draṣṭā paśyati svarṇavarṇaṃ |
vidhātāraṃ puruṣaṃ brahmapāram |
tadā vettā śuklakṛṣṇe vihāya |
niravidyaḥ kṛṣṇasāmyaṃ prayāti || 46 ||
[Analyze grammar]

samāpadehe dehī nityaṃ nimagno |
māyāgrāhyo muhyati śokameti |
yadā svānyaṃ paśyati sarvavyāptaṃ |
tadā cātmā jāyate śokahīnaḥ || 47 ||
[Analyze grammar]

dvau tau sumitre caikavṛkṣaṃ śrayete |
'nyonyaṃ kārye protsāhanaprade staḥ |
adhīraiko gradhnayā cātti miṣṭaṃ |
dhīraścānyaḥ taṃ sutṛpto dadāti || 48 ||
[Analyze grammar]

yathā''pagā vārdhibhāvaṃ prayānti |
bhinnakhyātipratimāne visṛjya |
tathā jñātā''khyāpratimāvidhuro' |
kṣarātparaṃ divyapūruṣameti || 49 ||
[Analyze grammar]

parabrahma veda yo brahma sa syā |
nna cā''vartte bhramate karmakṛṣṭaḥ |
auṣṇyaṃ tyaktvodvejanaṃ vai jahāti |
hṛdbgranthibhistyajyate cāmṛtāya || 50 ||
[Analyze grammar]

yaścātra nityaṃ pratibodhamāpta |
ścā'smindehe hṛdguhāyā virājan |
tadantaḥsthaḥ sṛṣṭikṛt sarvahartā |
vyatirekī vartate divyaloke || 51 ||
[Analyze grammar]

vidanti santo'tha vidmo vayaṃ |
tamavedane syātpatanaṃ mahatkṛtam |
tasyaiva vijñā amṛtāḥ sambabhūvu |
ranye tu duḥkhaṃ cāvidyakaṃ yayurvai || 52 ||
[Analyze grammar]

evaṃ vidyānmahimānaṃ parātmano |
nāsyāsti vṛddhiḥ karmabhirvā kṣatiśca |
tasyaiva bhūyāḥ padavit dhāmagantā |
tamālambya lipyate nā'ghakarmabhiḥ || 53 ||
[Analyze grammar]

sarvaṃ yasya cākṣare brahmaṇi yat |
sarvaṃ tasya muktavṛnde'nuṣaktam |
tadvai sarvamīśvareṣu praviṣṭaṃ tadevā' |
smin jīvabhūte tathā'nye || 54 ||
[Analyze grammar]

yadakṣare tad bhavatyeva kevale |
tathā ha vai śabale vai nirañjane |
hiraṇmaye mahadviṣṇvākhye'tha viṣṇau |
rudre'thāpi vartamāne virāje || 55 ||
[Analyze grammar]

prakṛtyādāvaṣṭakāvṛttikāsu |
taleṣvatra dvisaptakeṣu virājate |
atra bhūmau rājate kṛṣṇanārāyaṇaḥ |
svāmī taṃ viditvā'mṛtaṃ vraja || 56 ||
[Analyze grammar]

tasmāddhi sūkṣmacidacidviśiṣṭāt |
sthūlaṃ hi cidacidviśiṣṭaṃ prajāyate |
upādānopādeyayorabhedāt |
sarvaṃ tattvaṃ parabrahmaikameva || 57 ||
[Analyze grammar]

parātmanastasya pūrṇāvatāriṇaḥ |
kācicchaktirvyūhasaṃjñāmupaiti |
kramānnyūnā saiva vibhavāvatārā |
pūrṇāṃśamukhyā''veśagauṇādirūpā || 58 ||
[Analyze grammar]

tattadyogāttatsvarūpasya labdhi |
stasmin līnālīnabhāvaṃ hyupaiti |
parātmanaścopāsanayā pareśaṃ |
parāṃ muktimāpnuvantīti tat sat || 59 ||
[Analyze grammar]

muktādhāraṃ parabrahmavyāpyacetanamakṣaram |
sarvādhāraṃ parabrahmaśarīraṃ dhāma yatra saḥ || 60 ||
[Analyze grammar]

tadevā'styakṣaraṃ brahmadhāma tejomayaṃ hareḥ |
yāvadvedatapobrahmacaryacīrṇaṃ hi tatpadam || 61 ||
[Analyze grammar]

aśarīraṃ śarīraṃ ca mūrtaṃ cā'mūrtamityapi |
śuddhaṃ nityaṃ ca māyādiprakāśakaṃ harestanu || 62 ||
[Analyze grammar]

saccidānandavāsātma janmamṛtyujarātigam |
kṛṣṇanārāyaṇasvāmiśritaṃ sadvartate param || 63 ||
[Analyze grammar]

yadarcimatparabrahmatejo'bhinnaṃ sanātanam |
rajasaśca pare pāre tatrā'dhyakṣaṃ hariṃ bhaja || 64 ||
[Analyze grammar]

hiraṇmayātparātkośādapi cordhvaṃ ca niṣkalam |
śubhraṃ jyotirjyotiṣāṃ ca tatrādhyakṣaṃ hariṃ bhaja || 65 ||
[Analyze grammar]

yadgolomākṛtipratyaṃgānyabhinnātmaśaktayaḥ |
na vai bhāgo na vai tyāgo rasaikyaṃ ca pareśavat || 66 ||
[Analyze grammar]

sārvajñyaṃ śeṣasāpekṣaṃ tatrasthaṃ śrīhariṃ bhaja |
parabrahmagataṃ tejomayaṃ tatra hariṃ bhaja || 67 ||
[Analyze grammar]

muktā hyanādino nityā vasanti yatra śāśvate |
tatrasthaṃ śrīhariṃ rājan kṛṣṇanārāyaṇaṃ bhaja || 68 ||
[Analyze grammar]

evamakṣaradhāmasthaṃ paradhāmasthitaṃ param |
bhajitvā sāmyabhāvāptā bahavastaṃ sadā bhaja || 69 ||
[Analyze grammar]

yaḥ setuḥ sarvadharmāṇāmakṣaraṃ brahma yasya bhūḥ |
tatrasthaṃ śrīkṛṣṇanārāyaṇaṃ jñātvā sadā bhaja || 70 ||
[Analyze grammar]

yaḥ syādasyā'navajñānī bhaktidāsyavivarjitaḥ |
aśuddhaḥ sa na taṃ yāyāt saṃsārāgamaveṣṭitaḥ || 71 ||
[Analyze grammar]

aparokṣānubhavavāṃstasya nārāyaṇasya yaḥ |
sa ca taddhāma cāpnoti tato bhūyo na jāyate || 72 ||
[Analyze grammar]

bhaktirbalaṃ bhaved yasya jñānaṃ puṣṭipradaṃ tathā |
gurusevārathārūḍhaḥ prāpnoti śrīhareḥ padam || 73 ||
[Analyze grammar]

jīvebhyastu parā īśā īśebhyaḥ paramakṣaram |
akṣarātparamaṃ kāntaṃ jñātvā taddhāma cāpnuyāt || 74 ||
[Analyze grammar]

hṛdayagranthibhedāntaṃ sarvaṃ syādanuśāsanam |
kṛṣṇanārāyaṇagranthiṃ labdhvā gaccha paraṃ padam || 75 ||
[Analyze grammar]

pare tvayi mayi cānye yo'sti taṃ bhaja sādaram |
mṛtyupāśān sa cāpnoti yastaṃ bhedena paśyati || 76 ||
[Analyze grammar]

hṛdā cāntaścakṣuṣā taṃ jñātvā nānāvivarjitam |
nānābhāvakṛtaṃ mṛtyuṃ hatvā yāhi paraṃ padam || 77 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
japa mantraṃ sadā rājan sa tvāṃ pāraṃ kariṣyati || 78 ||
[Analyze grammar]

visraṃsamānadehasya bandhanaṃ nāvaśiṣyate |
abandhanasya muktasya te kimatrā'vaśiṣyate || 79 ||
[Analyze grammar]

ūrdhvamūlo'rvākpraśākha eṣo'śvattho mahān taruḥ |
taṃ vihāyā'kṣaraṃ brahma paśyāmṛtaṃ hariṃ vraja || 80 ||
[Analyze grammar]

yadbhayāt sarvatejāṃsi prakāśante vidhānavat |
īśā īśatvamāpannā yasmāttaṃ śrīhariṃ bhaja || 81 ||
[Analyze grammar]

hṛtsthān kāmān parihāya kṛṣṇaṃ cātra samaśnuhi |
amṛtaṃ paramānandaṃ bhuṃkṣva kṛṣṇanarāyaṇāt || 82 ||
[Analyze grammar]

satyaṃ tapo brahmacaryaṃ dāsyaṃ yeṣu pratiṣṭhitam |
teṣāṃ cāsti brahmaloko yeṣu jaihmyaṃ na nā'nṛtam || 83 ||
[Analyze grammar]

dve vidye sarvathā rājan parā vedyā tathā'parā |
parayā tvāpyate kṛṣṇanārāyaṇo'kṣare pade || 84 ||
[Analyze grammar]

tadanyāścāparāḥ sarvā yābhirbrahma na cāpyate |
ye vai parātmanaḥ preṣṭhāṃ vācaṃ sad vyāharanti te || 85 ||
[Analyze grammar]

puṇye brahmapade yānti dāsyaṃ śrīparamātmanaḥ |
parabrahma vijānāti sevate bhajate ca yaḥ || 86 ||
[Analyze grammar]

jāgrati cāntare svapne tryavasthottaravaibhave |
so'śnute sarvakāmāṃśca brahmaṇā saha miśritān || 87 ||
[Analyze grammar]

annaṃ prāṇaṃ mano jñānaṃ cānandaṃ tamavehi ca |
ātmānaṃ cāntarātmānaṃ kṛṣṇanārāyaṇaṃ bhaja || 88 ||
[Analyze grammar]

kaṃbharāputrasevābhiḥ kenānandena pūryate |
gopālabālasevābhirgobhiḥ saṃbhriyate nṛpa || 89 ||
[Analyze grammar]

vāṇī manaśca viṣayaṃ karotyeva na yaṃ prabhum |
ānandaṃ taṃ hareryāhi kutaścana bhayaṃ na te || 90 ||
[Analyze grammar]

jñānād yajñāḥ prajāyante karmāṇyapi bhavanti ca |
sampadyate suratṛptiḥ śrīmatkṛṣṇe samarpite || 91 ||
[Analyze grammar]

parabrahma ca yo veda yastato na pramādyati |
māyāpāpmānamutsṛjya brahmabhogān samaśnute || 92 ||
[Analyze grammar]

santaṃ kṛṣṇaṃ pravadantaṃ santaṃ dhyāyantameva ca |
sevamānaṃ tathā santaṃ satpadaṃ sa hi karṣati || 93 ||
[Analyze grammar]

sa hi sṛṣṭvā tadevā'nuprāviśatsaḥ parātparaḥ |
satyaṃ yathānṛtaṃ tena satyamityeva buddhyate || 94 ||
[Analyze grammar]

asad vyākṛtabhāvaṃ ca sukṛtaṃ tena buddhyate |
so'kṣarātpuruṣadvārā naikāṇḍānyudapādayat || 95 ||
[Analyze grammar]

tasya parātmano yogāt teṣu satyaṃ ca sukṛtam |
akṣare ca yathā tadvajjñātvā mokṣamavāpnuyāt || 96 ||
[Analyze grammar]

sadeva rājan bhagavānabhūtpurā |
tataḥ samastaṃ satsvarūpaṃ vikāsitam |
rasātmako'yaṃ sarvarasapradātā |
labdhvā rasaṃ tasyā''nandībhavanti || 97 ||
[Analyze grammar]

asyā''nandena vai lokā bhavanti cābhayaṃ gatāḥ |
mano vāco na vai yānti yatra taṃ bhaja keśavam || 98 ||
[Analyze grammar]

tasmājjāyanta imāni jīvantyapi tataḥ prabhoḥ |
tatraiveme palīyante śāśvataṃ pralayaṃ vraja || 99 ||
[Analyze grammar]

paramātmā divyarūpo dhyeyaścāsītpurāgṛhe |
racayitvā dvitīyaṃ ca tatrovāsa ca taṃ bhaja || 100 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ sarvaṃ prajñānetraṃ prabhāsate |
prajñāne vartate yaśca taṃ netraṃ bhaja mādhavam || 101 ||
[Analyze grammar]

śāntaṃ sarvātmakaṃ brahmaparaṃ kaṃ khaṃ hariṃ bhaja |
śraddhayā tapasā divyaṃ netāraṃ tvarciṣā'cyutam || 102 ||
[Analyze grammar]

divyāntaḥsthaṃ śuklapakṣāntarātmānaṃ hariṃ bhaja |
uttarāyaṇamāsasthaṃ samvatsarāntarasthitam || 103 ||
[Analyze grammar]

ādityavartinaṃ candrāntarātmānaṃ ca taṃ bhaja |
vidyutprakāśadātāraṃ varuṇasthaṃ jalāntaram || 104 ||
[Analyze grammar]

indrāntaraṃ prajāpaterāntarasthaṃ virāḍgatam |
rudrahṛdayaṃ viṣṇusthaṃ mahāviṣṇupratiṣṭhitam || 105 ||
[Analyze grammar]

nirañjanasthaṃ śabalānvitaṃ kevalagaṃ bhaja |
akṣarabrahmago bhūtvā tatpumāṃsaṃ sadā bhaja || 106 ||
[Analyze grammar]

dānānāṃ phaladātāraṃ dhūmrarātristhitaṃ prabhum |
kṛṣṇapakṣāntarasthaṃ ca dakṣiṇāyanagaṃ harim || 107 ||
[Analyze grammar]

samvatsarāntarasthaṃ ca pitṛsthaṃ vyomagaṃ bhaja |
candrasthaṃ ca prajāpālasthitaṃ rājan sadā bhaja || 108 ||
[Analyze grammar]

vāyusthaṃ cābhrasaṃvāsaṃ meghasthaṃ kaṇavartinam |
bījasthaṃ kāryarūpaṃ cābhivyāptaṃ śrīhariṃ bhaja || 109 ||
[Analyze grammar]

ramaṇīyakhanijeṣu viprādiṣu hariṃ bhaja |
dayanīyakhanijeṣu gavādiṣu hariṃ bhaja || 110 ||
[Analyze grammar]

eṣa devo hatapāpmā vijaro mṛtyuvarjitaḥ |
viśokaḥ kṣuttṛṣāhīnaḥ satyakāmaprakalpanaḥ || 111 ||
[Analyze grammar]

tvatsvarūpastvatsamānastvādṛśaṃ taṃ prabhuṃ bhaja |
tasya rūpeṇa te cābhiniṣpattistaṃ tathā bhaja || 112 ||
[Analyze grammar]

krīḍannṛtyan kīrtayaṃścānandayan saṃsmaran sadā |
svena rūpeṇa kurvantaṃ tvāṃ taṃ tathāvidhaṃ bhaja || 113 ||
[Analyze grammar]

vinā bhaktaṃ na ramate dvitīyaṃ taṃ hyakalpayat |
taṃ tvayi vyāptamevainaṃ hṛdayasthaṃ sadā bhaja || 114 ||
[Analyze grammar]

so'yamātmā tvayā rājan draṣṭavyo hṛtsthacakṣuṣā |
śrotavyo hṛcchravasā ca mantavyo divyatejasā || 115 ||
[Analyze grammar]

nirṇetavyastasya buddhyā na tyājyaḥ sa kadācana |
evaṃ sarvātmabhāvena paśya kṛṣṇaṃ sanātanam || 116 ||
[Analyze grammar]

tasmin sarvāṇi bhūtāni cārpitāni ca taṃ bhaja |
yaḥ pṛthivyāṃ jale vahnau vāyau vyomni ca taṃ bhaja || 117 ||
[Analyze grammar]

yasyemāni śarīrāṇi śarīrasthaṃ ca taṃ bhaja |
ātmā santaḥ pratimā ca yasya taṃ keśavaṃ bhaja || 118 ||
[Analyze grammar]

yasmāt sarve samānandā jīvā cānanditā yataḥ |
āptakāmaṃ mahānandaṃ pūrṇaṃ nārāyaṇaṃ bhaja || 119 ||
[Analyze grammar]

kāmān vihāya hṛdaye hariṃ sthāpaya bhāvataḥ |
sthitaṃ cāvehi vai rājan yāhi taṃ śaraṇaṃ bhaja || 120 ||
[Analyze grammar]

nā'navāptaṃ tadā te'trā'vaśiṣṭaṃ nahi śiṣyate |
saiṣā brāhmī parāvidyā pāṭhitā te pramokṣadā || 121 ||
[Analyze grammar]

athāyaṃ rājā santṛptaścātmanyeva janārdanam |
paramaṃ puruṣaṃ divyaṃ dadarśa puruṣottamam || 122 ||
[Analyze grammar]

śaṃkhacakragadāpadmadhanuḥśūlādirājim |
rādhālakṣmīprabhāpadmāpārvatīmāṇikīśvaram || 123 ||
[Analyze grammar]

sarvābhiḥ sevikābhiśca sevitaṃ pārṣadaistathā |
hṛdaye taṃ prabhuṃ kṛṣṇanārāyaṇaṃ vilokya ca || 124 ||
[Analyze grammar]

tadicchayā bahiścāpi taṃ dadarśa śriyāḥpatim |
lomaśasya ca kṛpayā parāvidyāprabhāvataḥ || 125 ||
[Analyze grammar]

vyomnaḥ samāgataṃ divyaṃ vimānaṃ cātisundaram |
brahmaṇaścājñayā devadūtena tvadhivāsitam || 126 ||
[Analyze grammar]

devadūtaḥ samuvācā''gacchā''gaccha vimānake |
rājannayāmi te satyaṃ lokaṃ śrīparameṣṭhinaḥ || 127 ||
[Analyze grammar]

indradyumnaśca taṃ prāha na me satye prayojanam |
yāsyāmi śrīkṛṣṇanārāyaṇasya caraṇaṃ dhruvam || 128 ||
[Analyze grammar]

akṣarātparamaṃ dhāma lomaśasya kṛpālavāt |
ityukto devadūtaḥ sa yayau lokaṃ tu vedhasaḥ || 129 ||
[Analyze grammar]

indradyumno virarāma lomaśasya tu sannidhau |
lomaśastaṃ sarastīre tṛṇāsanaṃ dadau śubham || 130 ||
[Analyze grammar]

kadambadrumanikaṭe kṛṣṇanārāyaṇālaye |
rājā snātvā hariṃ dhyātvā pūjayitvā narāyaṇam || 131 ||
[Analyze grammar]

lomaśaṃ pūjayitvā ca ṛṣīnnatvā tadāśrame |
phalādi śrīkṛṣṇanārāyaṇāya vinivedya ca || 132 ||
[Analyze grammar]

samarpya gurave tatra bubhuje ca papau jalam |
yoganidrāṃ sukhamayīṃ lebhe rātrau hariṃ smaran || 133 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne indradyumnāya lomaśarṣisamupadiṣṭabrāhmīparāvidyaupaniṣadātmasmaraṇanāmā trayoviṃśatyadhika |
pañcaśatatamo'dhyāyaḥ || 523 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 523

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: