Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 521 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi cendradyumnaḥ papraccha lomaśam ṛṣim |
ṛṣe śāntikaraṃ jñānaṃ kathaṃ jāyeta tadvada || 1 ||
[Analyze grammar]

ātmaśāntiṃ vinā sarvaṃ jālaṃ codvejakaṃ matam |
ātmaśāntisamo lābho nānyaḥ kaścicca taṃ vada || 2 ||
[Analyze grammar]

lomaśaḥ śrīkṛṣṇanārāyaṇaṃ smṛtvā jagāda tam |
śṛṇu rājan pravakṣyāmi śrīhareḥ smaraṇaṃ kuru || 3 ||
[Analyze grammar]

akṣaraṃ brahma paramaṃ dhāma vyāpakamuttamam |
śāśvataṃ yatra vityaistu muktaiḥ sevyaḥ parātparaḥ || 4 ||
[Analyze grammar]

śrīharī rājate śrīmatkṛṣṇanārāyaṇo hariḥ |
divyo yuvā'tibalavān rūparūpānuśevadhiḥ || 5 ||
[Analyze grammar]

koṭikoṭyarkatejāṃsi sadā yasyā'ṇubhāgataḥ |
prakāśante sarvasūृṣṭigato muktābhisevitaḥ || 6 ||
[Analyze grammar]

anantarūpadhṛk śrīmatpuruṣottama eva saḥ |
akṣarādisamastānāṃ svāmī nārāyaṇaśca saḥ || 7 ||
[Analyze grammar]

akṣarātīta evā'sau dvibhujo divyavigrahaḥ |
śrotavyaścāpi mantavyo dhyeyaśca śrīpatiḥ prabhuḥ || 8 ||
[Analyze grammar]

netre kajjalasaṃśobhe padmapatrāyate'ruṇe |
premṇā ca nibhṛte śaśvadbhāvagarbhe'tikarṣaṇe || 9 ||
[Analyze grammar]

svarṇaromṇāṃ rājibhiśca virājite'timañjule |
hṛdayasya tu sarvasvaṃ nivedayata ādarāt || 152110 ||
[Analyze grammar]

bhrūkuṭibhyāṃ kāmakoṭiśaravedhanakārake |
ātmānandabhṛte snigdhe rasikānāṃ rasānvite || 11 ||
[Analyze grammar]

tārakāpānapīyūṣaprade mīnasucañcale |
ākarṇāntagataprānte koṇakauśalyasaṃbhṛte || 12 ||
[Analyze grammar]

raktarekhānvite śvete paritaḥ sphaṭikojjvale |
sarvadṛśyapratibimbānvite dhyeye manohare || 13 ||
[Analyze grammar]

nāsikāṃ tilapuṣpābhāṃ pakvabimbasamauṣṭakau |
tanurekhācamatkārakaraśmaśruvibhūṣitau || 14 ||
[Analyze grammar]

svalpanimnaṃ tataḥ samyagucchrāyaṃ cibukaṃ smaret |
kapolau sūryacandrābhau bhālaṃ binduvirājitam || 15 ||
[Analyze grammar]

smaret satilakaṃ cātiprojjvalaṃ caikarekhakam |
keśāṃśca mañjulān snigdhān vakrān kṛṣṇāṃśca piṃgalān || 16 ||
[Analyze grammar]

smaret mukuṭaprabhayā projjvalān dīrgharaśmikān |
karṇau śaṣkulikāśobhau ratnahīrakakuṇḍalau || 17 ||
[Analyze grammar]

dhyāyet svāmini paridhivyāptaṃ mukhaṃ ca tejasām |
koṭikandarpakāntyādirājitaṃ hṛdayaṃgamam || 18 ||
[Analyze grammar]

kambukaṇṭhaṃ dṛḍhapuṣṭaskandhau dhyāyenmanoharau |
bhogibhogasamau bāhū svarṇacampakasūjjvalau || 19 ||
[Analyze grammar]

karihastābhakarabhau padmābhe hastayostale |
nakhacandrāṃśca dhavalān yogyaraktān samunnatān || 152120 ||
[Analyze grammar]

sarekhāṅgulikāḥ sarvā aṅguṣṭhau ca prakoṣṭhakau |
dhyāyed vakṣaḥsthale lakṣmīcihnayuktaṃ samunnatam || 21 ||
[Analyze grammar]

viśālaṃ śrīvatsacihnaṃ romṇāṃ dakṣiṇavartanam |
stanaṃ dvayaṃ tathā dhyāyedudaraṃ trivaliśritam || 22 ||
[Analyze grammar]

nimnanābhiṃ jaghanaṃ ca pārśvadvayaṃ samujjvalam |
kaṭiṃ siṃhakaṭitulyāṃ dhyāyelliṃgaṃ nitambakau || 23 ||
[Analyze grammar]

urū dhyāyed gajahastasamau jānū suvartulau |
jaṃghe ramye pattale ca padmapatrābhapāṇḍure || 24 ||
[Analyze grammar]

aṃgulīrnakhacandrāḍhyā dhyāyed bhūṣāmbarāṇi ca |
hārarājīn dantapaktiṃ hṛdayaṃ mānasaṃ smaret || 25 ||
[Analyze grammar]

bhāvanāṃ ca guṇān sarvaiśvaryāṇi ca kriyāṃ smaret |
evaṃ vai śrīkṛṣṇanārāyaṇamūrterhi cintanāt || 26 ||
[Analyze grammar]

śāntirvai śāśvatī rājan jāyetaiva na saṃśayaḥ |
tato dhyāyeddharau tasmin śrīkṛṣṇaṃ rādhikāṃ tathā || 27 ||
[Analyze grammar]

dhyāyennārāyaṇaṃ lakṣmīṃ brahmāṇaṃ ca sarasvatīm |
sāvitrīṃ cāpi gāyatrīṃ śivaṃ durgāṃ ca pārvatīm || 28 ||
[Analyze grammar]

dhyāyed gaṃgāṃ ca viṣṇuṃ ca lakṣmīṃ vṛndāṃ ca tūlasīm |
dhyāyettatrā'kṣarā'tīte vyūhāṃśca vibhavāṃstathā || 29 ||
[Analyze grammar]

arcā aṃśakalāveśān vibhūtīśca harau smaret |
kṣīrasthaṃ śvetabhūsaṃsthaṃ himasthaṃ svagataṃ smaret || 152130 ||
[Analyze grammar]

sarvadehigataṃ taṃ vai viṣṇuṃ dhyāyejjanārdanam |
nare nāryāṃ sadā taṃ vai paśyet kṛṣṇanarāyaṇam || 31 ||
[Analyze grammar]

satye svarge kṣitau vyomni pātāle hṛdayāmbare |
putre patnyāṃ paśau kānte jaḍe cetanavargake || 32 ||
[Analyze grammar]

dṛśye'dṛśye priye grāhye vipriye varjyavastuni |
dhyāyed vai śrīkṛṣṇanārāyaṇaṃ gopālabālakam || 33 ||
[Analyze grammar]

kambharālālitaṃ divyaṃ tvaśvapaṭṭasaro'ntikam |
lomaśena sadā dhyātaṃ brahmarudrādivanditam || 34 ||
[Analyze grammar]

rādhālakṣmīramāpadmāprabhāpadmāvatīśvaram |
māṇikīpārvatīnāthaṃ jayeśaṃ lalitāpatim || 35 ||
[Analyze grammar]

mukteśaṃ cāvatāreśaṃ saccidānandavigraham |
śrīkṛṣṇavallabhaṃ nāthaṃ jagajjanmādikāraṇam || 36 ||
[Analyze grammar]

siddhisaṃsevitaṃ jñānānandasampatpraśevadhim |
dhyāyet kāntasvarūpaṃ taṃ svāminaṃ hṛdayāmbuje || 37 ||
[Analyze grammar]

ekatānatayā dhyāyennaro nārī patiṃ prabhum |
kuṃkumavāpikātīrthaprasevitaṃ pareśvaram || 38 ||
[Analyze grammar]

dhyāyetsmarejjapennityaṃ namet saṃsevayettathā |
pūjayedarcayetpādapadme dhṛtāmṛtaṃ pibet || 39 ||
[Analyze grammar]

prasādaṃ saṃgrasettasya sugandhyādi samāvahet |
pradakṣiṇāṃ stutiṃ kuryāddīpaṃ naivedyamarpayet || 152140 ||
[Analyze grammar]

ārārtrikaṃ prakuryāśca sarvasvārpaṇamācaret |
evamātmā samarpyaścārpaṇīyaḥ sarvadā harau || 41 ||
[Analyze grammar]

kāmaḥ krodhaḥ sukhaṃ sneho lobho mohādayastathā |
dayā dānaṃ ca dākṣiṇyaṃ damanaṃ doṣamaṇḍalam || 42 ||
[Analyze grammar]

sarvaṃ samarpayet tasmai tatra kṣipennirantaram || |
tena vahnau yathā dhātustathā śuddhyati mānavaḥ || 43 ||
[Analyze grammar]

indradyumna phalaṃ hitvā kuryād dāsyaṃ sadā hareḥ |
ahaṃ śrīmatkṛṣṇanārāyaṇadāsyena divyatām || 44 ||
[Analyze grammar]

alabhaṃ cirajīvitvaṃ brahmatulyaṃ vapustathā |
jīvanmuktiṃ tathaiśvaryasiddhīrvairāgyasampadam || 45 ||
[Analyze grammar]

santoṣaṃ cā'labhaṃ tṛṣṇākṣayaṃ māyāvivarjitam |
māyālepādirāhityaṃ tathā''varaṇahīnatām || 46 ||
[Analyze grammar]

kleśān karmāśayān dagdhvā vicarāmi hariryathā |
loṣṭhaṃ kāṣṭhasya yogena taratyeva jalārṇavam || 47 ||
[Analyze grammar]

kṛṣṇanārāyaṇasaṃgāllomaśo lepaśātanaḥ |
brahmamukto vartate'tra kalpānāṃ kālaśātanaḥ || 48 ||
[Analyze grammar]

brahmādistambaparyantamasaṃkhyaṃ viśvameva yat |
sarve carā'carādhāraṃ yaḥ sṛjatyeva līlayā || 49 ||
[Analyze grammar]

brahmeśaśeṣadharmāśca dineśaśca gaṇeśvaraḥ |
munīndravargo devendro dhyāyati yamaharniśam || 152150 ||
[Analyze grammar]

vedāḥ stuvanti yaṃ kṛṣṇanārāyaṇaṃ jagatprabhum |
stauti yaṃ prakṛtirhṛṣṭā stauti bhītā sarasvatī || 51 ||
[Analyze grammar]

ṣaṇmukhaścaturāsyaśca pañcāsyaḥ stauti yaṃ harim |
sahasrāsyaśca vedāsyā analāsyāḥ stuvanti yam || 52 ||
[Analyze grammar]

svecchāmayaṃ nirīhaṃ ca nirguṇaṃ ca nirañjanam |
parātparataraṃ brahma paramātmānamīśvaram || 53 ||
[Analyze grammar]

nityaṃ jyotirabhivyāptaṃ bhaktānugrahavigraham |
nityānandaṃ ca nityaṃ ca nityamakṣaravigraham || 54 ||
[Analyze grammar]

bhaja nityaṃ guruṃ kṛṣṇanārāyaṇaṃ prabhuṃ patim |
so'vatīrṇo'tra bhagavān bhūbhārādyapanuttaye || 55 ||
[Analyze grammar]

gopālabālaveṣaśca vallabho māyayā prabhuḥ |
sa eva rakṣitā poṣṭā saṃhartā taṃ sadā bhaja || 56 ||
[Analyze grammar]

pitaraṃ mātaraṃ vidyāmantradaṃ sadguruṃ patim |
tameva śrīkṛṣṇanārāyaṇaṃ bhaja mahīpate || 57 ||
[Analyze grammar]

indradyumna nibodhedaṃ jñānaṃ mattaḥ parātparam |
tyaja sarvaṃ vighnakaraṃ mudaṃ labha hareḥ param || 58 ||
[Analyze grammar]

kiṃ rājyaṃ kiṃ yaśo grāmaḥ kaḥ svadeśo'paraśca kaḥ |
kaḥ kasya putraḥ kastātaḥ kā mātā kasyacit kutaḥ || 59 ||
[Analyze grammar]

āyānti yānti saṃsāraṃ paraṃ svakṛtakarmabhiḥ |
karmānusārājjantuśca jāyate sthānabhedataḥ || 152160 ||
[Analyze grammar]

karmaṇā jāyate kaścid viprāṇyāṃ vā nṛpastriyām |
vaiśyāyāṃ vā śūdranāryāṃ paśau pakṣiṇi vṛkṣake || 61 ||
[Analyze grammar]

nārāyaṇapradatteṣu sānandā viṣayeṣu te |
dehatyāge viṣaṇṇāśca viyoge bāndhavasya ca || 62 ||
[Analyze grammar]

māyayā tatkṛtaṃ sarvaṃ kanyā vadhūrvirāgiṇī |
avasthāstā vibhinnā vai ekasyā eva yoṣitaḥ || 63 ||
[Analyze grammar]

prajābhūmidhanādināṃ vicchedo maraṇādhikaḥ |
nityaṃ bhavati mūḍhasya viduṣo na kadācana || 64 ||
[Analyze grammar]

kṛṣṇanārāyaṇabhaktastadyājī tatparāyaṇaḥ |
kṛṣṇamantropāsakaśca kṛṣṇasevārato bhava || 65 ||
[Analyze grammar]

yadbhayād vāti vāto'yaṃ ravirbhāti ca nityaśaḥ |
bhāti candro mahendraśca kālabhede pravarṣati || 66 ||
[Analyze grammar]

vahnirdahati mṛtyuśca caratyeva tu jantuṣu |
bibharti vṛkṣaḥ kālena puṣpāṇi ca phalāni ca || 67 ||
[Analyze grammar]

vyomādhāro'pi vāyuśca vāyvādhāraṃ jalādikam |
jalādhāraḥ kacchapaśca tadādhāro hyanantakaḥ || 68 ||
[Analyze grammar]

anantaśeṣabhogeṣu brahmāṇḍāni ca parvatāḥ |
niścalaṃ ca jalaṃ tasmājjalastheyaṃ vasundharā || 69 ||
[Analyze grammar]

saptasvargaṃ dharādhāraṃ jyotiścakraṃ grahāśrayam |
aṣṭāvaraṇayuktānāṃ brahmāṇḍānāṃ mahāvirāṭ || 152170 ||
[Analyze grammar]

ādhārastasya vai bhūmā mahāviṣṇuḥ sadāśivaḥ |
tasyādhāraśca vaikuṇṭho golokaśca tadāśrayaḥ || 71 ||
[Analyze grammar]

golokasyā''śrayo'nantā'kṣaradhāma paraṃ śubham |
brahmalokaḥ parāt paraḥ paramaṃ dhāma tatparam || 72 ||
[Analyze grammar]

divyaṃ sarvatra saṃvyāptaṃ sīmavarjitameva tat |
yatra vai sarvadhāmāni tripādasyā'mṛtaṃ divi || 73 ||
[Analyze grammar]

pādo'sya viśvā bhūtāni paraṃ tato na vidyate |
tatrasthaṃ śrīkṛṣṇanārāyaṇaṃ gopālabālakam || 74 ||
[Analyze grammar]

kambharānandanaṃ rājan bhajā'kṣarapatiṃ harim |
parame dhāmani so'yaṃ kṛṣṇanārāyaṇo hariḥ || 75 ||
[Analyze grammar]

ananta muktamadhyastho vartate puruṣottamaḥ |
akṣare ca tathā dhāmni vartate'kṣarapūruṣaḥ || 76 ||
[Analyze grammar]

rādhākṛṣṇaśca goloke vaikuṇṭhe śrīpatiḥ prabhuḥ |
śivaloke śivarūpaḥ satye brahmā harirmataḥ || 77 ||
[Analyze grammar]

tejasvināṃ ca vai sūryaḥ pavitrāṇāṃ tathā'nalaḥ |
dravāṇāṃ sa harirvāri cendriyāṇāṃ manaḥ sa ca || 78 ||
[Analyze grammar]

śīghragānāṃ samīraḥ sa daṇḍadānāṃ yamo hi saḥ |
kālaḥ kalayatāṃ so'pi cākṣarāṇāmavarṇakaḥ || 79 ||
[Analyze grammar]

sāmnāṃ sāma surāṇāṃ sa indro rājñāṃ pratāpakaḥ |
īśānaḥ saṃ digīśānāṃ kubero dhanināṃ hi saḥ || 152180 ||
[Analyze grammar]

vyāpakānāṃ namaḥ so'pi sākṣī cāpi sa eva hi |
taijasānāṃ suvarṇaṃ sa ratnaṃ dhaneṣu caiva saḥ || 81 ||
[Analyze grammar]

maṇīnāṃ kaustubhaḥ kṛṣṇanārāyaṇaḥ svayaṃ prabhuḥ |
śālagrāmastathā'rcyānāṃ patrāṇāṃ tulasī ca sā || 82 ||
[Analyze grammar]

puṣpāṇāṃ pārijātaḥ saḥ tīrthānāṃ puṣkaraḥ sa ca |
vaiṣṇavānāṃ kumāraḥ sa yogīndrāṇāṃ gaṇādhipaḥ || 83 ||
[Analyze grammar]

senāpatīnāṃ skandaḥ saḥ naro dhanuṣmatāṃ hi saḥ |
nakṣatrāṇāṃ śaśī so'yaṃ rāmaḥ śastrabhṛtāṃ hi saḥ || 84 ||
[Analyze grammar]

māsānāṃ mārgaśīrṣaḥ saḥ vasantaḥ saḥ kratūttamaḥ |
rājendrāṇāṃ ca rāmaḥ so'vatārāṇāṃ narāyaṇaḥ || 85 ||
[Analyze grammar]

śrīkṛṣṇaḥ sa bhagavatāṃ vāreṣu ravivāsaraḥ |
tithiṣvekādaśīrūpaḥ pṛthvī kṣamāvatāṃ hi saḥ || 86 ||
[Analyze grammar]

apatyānāṃ sa vai mātā bhakṣyāṇāṃ tvamṛtaṃ hi saḥ |
gavyeṣvājyaṃ sa vai prokto druṣu kalpadrumo hi saḥ || 87 ||
[Analyze grammar]

surabhiḥ kāmadhenūnāṃ gaṃgā saḥ saritāṃ hariḥ |
paṇḍitānāṃ vāṇīrūpo mantrāṇāṃ praṇavaśca saḥ || 88 ||
[Analyze grammar]

parā vidyā ca vidyānāṃ sasyānāṃ dhānyameva saḥ |
aśvatthaḥ phalināṃ kṛṣṇo gurūṇāṃ mantradaśca saḥ || 89 ||
[Analyze grammar]

kaśyapaḥ saḥ prajeśānāṃ garuḍaḥ pakṣiṇāṃ hi saḥ |
anantaḥ sa ca nāgānāṃ narāṇāṃ nṛpatiḥ sa hi || 152190 ||
[Analyze grammar]

brahmarṣīṇāṃ bhṛguḥ so'yaṃ devarṣīṇāṃ ca nāradaḥ |
rājarṣīṇāṃ janakaḥ sa maharṣīṇāṃ śukaḥ sa ca || 91 ||
[Analyze grammar]

gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilaḥ sa ca |
lomaśaścirajīvānāṃ gururbuddhimatāṃ sa vai || 92 ||
[Analyze grammar]

śukraḥ kavivarāṇāṃ sa grahāṇāṃ ca śaniḥ sa vai |
śilpināṃ viśvakarmā saḥ mṛgāṇāṃ mṛgarāṭ sa vai || 93 ||
[Analyze grammar]

vāhānāṃ śivavāhaḥ sa airāvataśca hastiṣu |
gāyatrī chandasāṃ so'pi śāstrāṇāṃ veda eva saḥ || 94 ||
[Analyze grammar]

yādasāṃ varuṇaḥ kṛṣṇa ūrvaśyapsarasāṃ hi saḥ |
jalāśayānāṃ cā'bdhiḥ saḥ sumerurbhūdhareṣu saḥ || 95 ||
[Analyze grammar]

himādriḥ sa ratnavatāṃ rādhikā prakṛtiṣvapi |
devīnāṃ kamalā kṛṣṇaḥ śatarūpā ca yoṣitām || 96 ||
[Analyze grammar]

santaḥ priyāṇāṃ kṛṣṇaḥ sa sāvitrī suśilāsu saḥ |
prahlādaḥ so'pi daityānāṃ baliṣṭhānāṃ baliḥ sa ca || 97 ||
[Analyze grammar]

nārāyaṇarṣirbhagavān jñānināṃ brahmacāriṇām |
hanumān vānarāṇāṃ sa vīrāṇāṃ ca naraḥ svayam || 98 ||
[Analyze grammar]

manasā nāgakanyānāṃ vasūnāṃ droṇa eva saḥ |
kāmināṃ kāmarūpaḥ sa raṃbhā saḥ kāmukīṣu vai || 99 ||
[Analyze grammar]

golokaḥ sa ca lokānāṃ dhāmnāṃ cā''kṣaradhāma saḥ |
vāsānāṃ śrīramāvāso vaikuṇṭho bhagavān hi saḥ || 1521100 ||
[Analyze grammar]

śāntirmātṛkavarge saḥ ratiḥ sa sundarīṣu vai |
dharmaḥ sākṣigaṇe so'sti sandhyā vai vāsareṣu saḥ || 101 ||
[Analyze grammar]

deveṣvindro rākṣaseṣu vibhīṣaṇo hariḥ svayam |
kālāgnirudro rudrāṇāṃ saṃhāro bhairaveṣu saḥ || 102 ||
[Analyze grammar]

śaṃkheṣu pāñcajanyaḥ saḥ śarīre mastakaṃ ca saḥ |
lakṣmīnārāyaṇasaṃhitātmakaḥ svakathāsu saḥ || 103 ||
[Analyze grammar]

svāyaṃbhuvo manūnāṃ sa vyāso vidvatsu mādhavaḥ |
svadhā saḥ pitṛpatnīṣu svāhā vahnipriyāsu saḥ || 104 ||
[Analyze grammar]

yajñānāṃ rājasūyaḥ saḥ yajñapatnīṣu dakṣiṇā |
nītivatsvaṃgīrā sūtaḥ kathakeṣu harirhi saḥ || 105 ||
[Analyze grammar]

śastrāstrajñeṣu ca parśurāmo daivaṃ baleṣu ca |
vratānāṃ śrīkṛṣṇanārāyaṇasvāmivrataṃ hi saḥ || 106 ||
[Analyze grammar]

dātṝṇāmindradyumnaḥ sa dūrvā sa oṣadhiṣvapi |
tṛṇānāṃ darbharūpaḥ saḥ satyaṃ vrateṣu dhārmiṣu || 107 ||
[Analyze grammar]

snehapātreṣu putraḥ saḥ sa vyādhiḥ śatrumaṇḍale |
sevāsu dāsyameva śrīharirvaro vareṣu ca || 108 ||
[Analyze grammar]

āśrameṣu gṛhasthaḥ saḥ sannyāsaśca vivekiṣu |
sudarśanaṃ saḥ śastrāṇāṃ kuśalaṃ saḥ śubhāśiṣām || 109 ||
[Analyze grammar]

aiśvaryāṇāṃ mahājñānaṃ vairāgyaṃ ca sukheṣu saḥ |
miṣṭavākyaṃ prītideṣu dāneṣu cātmadānakam || 1521110 ||
[Analyze grammar]

sañcayeṣu dharmakāryaṃ karmaṇāṃ cārcanaṃ hi saḥ |
kaṭhoreṣu tapaḥ kṛṣṇaḥ phaleṣu mokṣa eva saḥ || 111 ||
[Analyze grammar]

nārīṣu cānuvṛttiḥ saḥ nareṣu vīryameva saḥ |
aṣṭasiddhiṣu prākāmyaṃ kāśī kṛṣṇaḥ purīṣu ca || 112 ||
[Analyze grammar]

nagareṣu kṛṣṇanārāyaṇasya nagaraṃ hi saḥ |
deśeṣu vaiṣṇavakṣetraṃ virāṭ tathā''śrayeṣu saḥ || 113 ||
[Analyze grammar]

sūkṣmeṣu paramāṇuḥ sa hyauṣadhyādau rasāyanam |
vaidyānāmaśvinīputrau viṣādaḥ kṣayakāriṇām || 114 ||
[Analyze grammar]

dhanvantarirmantravidāṃ miṣṭānāṃ ca kṣudhā hi saḥ |
rāgāṇāṃ meghamallāraḥ śrīdāmā pārṣadeṣu saḥ || 115 ||
[Analyze grammar]

paśujantuṣu dhenuḥ saḥ vṛkṣeṣu candanaṃ hi saḥ |
vaiṣṇavaḥ sarvapūteṣu kṛṣṇanārāyaṇo hi saḥ || 116 ||
[Analyze grammar]

vṛkṣeṣvaṃkurarūpaḥ saḥ vastuṣu cākaro hi saḥ |
sarvabhūteṣu vai kṛṣṇanārāyaṇo'sti sarvadā || 117 ||
[Analyze grammar]

yathā vṛkṣe phalānyeva phale bīje tathā'ṅkuraḥ |
sarvakāraṇarūpaḥ saḥ nānyadvai kāraṇāntaram || 118 ||
[Analyze grammar]

sarveśaḥ śrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
tanmāyāmohamāpannāstaṃ na jānanti durdhiyaḥ || 119 ||
[Analyze grammar]

tamograstena durbuddhyā vidhinā vañcitena ca |
svātmā saḥ sarvajantūnāṃ svāmī vai sarvadehinām || 1521120 ||
[Analyze grammar]

bhaja taṃ śrīkṛṣṇanārāyaṇaṃ rājan prabhāpatim |
svargaṃ mokṣaṃ labhasvāpi bhajitvā pārvatīpatim || 121 ||
[Analyze grammar]

imaṃ vibhūtiyogaṃ yo jñānavijñānakārakam |
paṭhedvā śṛṇuyāttasyopasthitaḥ śrīharirbhavet || 122 ||
[Analyze grammar]

maṃjulā mañjuṣā ceyaṃ munīnāṃ manasāṃ sthirā |
haṃsā paramahaṃsānāṃ mānasī saguṇā hareḥ || 123 ||
[Analyze grammar]

yāmabhyasya bhaved yogī dharmameghasamādhimān |
sarvasiddhipramājñaptibodhānandamayo bhavet || 124 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne indradyumnāya lomaśoktajñānavijñānavibhūtisaṃbhṛtabhagavanmahimādinirūpaṇanāmaikaviṃśatyadhikapañcaśatatamo'dhyāyaḥ || 521 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 521

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: