Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 520 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kacchapaḥ saḥ provāca prāgbhavaṃ svakam |
indradyumnamahārāja śṛṇu dṛṣṭaṃ mayā tu yat || 1 ||
[Analyze grammar]

ahaṃ vaikuṇṭhadhāmastho nārāyaṇasya pārṣadaḥ |
vasuhārītanāmā'saṃ caturbāhurmanoharaḥ || 2 ||
[Analyze grammar]

suvarṇavāṭikāyāṃ tu nityāyāṃ vai sarovare |
nityaṃ kamalapuṣpāṇi samāhartuṃ niyojitaḥ || 3 ||
[Analyze grammar]

lakṣmyā mālā kṛtā nityamarpyate śrīharergale |
mayā tvānīya puṣpāṇi dīyate nityadā śriyai || 4 ||
[Analyze grammar]

ekadā snānamagno'haṃ vicinvan kamalāni tu |
suciraṃ kṛtavāṃstatra sarasyevā''plavaṃ rataḥ || 5 ||
[Analyze grammar]

mālāyāḥ samayastatra vyatītaśca tataḥ param |
lakṣmīḥ svayaṃ samāgatya prāha māṃ kiṃ karoṣi re || 6 ||
[Analyze grammar]

cirāyate tu pūjāyāṃ jale magno'si durmate |
jale eva sadā tiṣṭha na me te'sti prayojanam || 7 ||
[Analyze grammar]

karoṣi taraṇaṃ kūrmasamaṃ kūrmaḥ sadā bhava |
ityuktaḥ kūrmatāṃ prāpto vaikuṇṭhasya sarovare || 8 ||
[Analyze grammar]

sṛṣṭau tu jāyamānāyāṃ gaṃgā satye samāgatā |
tasmādvai brahmasarasastenā'haṃ ca samāgataḥ || 9 ||
[Analyze grammar]

tato'nyapārṣadastatra kamalārthe ca yojitaḥ |
nāmnā tvanantaśīlaḥ saḥ kadācid jalamadhyagaḥ || 10 ||
[Analyze grammar]

prasarpan satyalokaṃ vai jalena saha cāgataḥ |
brahmaṇā sa viṣṇurūpau matvā saṃpūjito mudā || 11 ||
[Analyze grammar]

anantaśīlastatrā''ha prasanno'smi varaṃ vṛṇu |
brahmā prāha mayā yāvadbrahmāṇḍānāṃ tu koṭayaḥ || 12 ||
[Analyze grammar]

kriyante sarṣapatulyāstān sadā dhāraya prabho |
tathāstviti tadā prāha kintu me dehi vedikām || 13 ||
[Analyze grammar]

yatra sthitvā dhārayāmi sthiro brahmāṇḍamaṇḍalam |
satyaloke ca gaṃgāyāṃ tadā cāhaṃ hyupasthitaḥ || 14 ||
[Analyze grammar]

āsaṃ tatraiva gaṃgāyāṃ brahmā prāha ca māṃ tadā |
kacchapa tvaṃ vahā'nantaṃ hyabhīṣṭaṃ karavāṇi te || 15 ||
[Analyze grammar]

mayoktaṃ ca yathā lakṣmīnārāyaṇasya dāsatā |
bhavenme tu tathā brahman kuru tatpārṣado'smyaham || 16 ||
[Analyze grammar]

vedhāstathā'stviti prāha mayā śeṣaśca saṃdhṛtaḥ |
anantākhyo mama pṛṣṭhe'nantena ca phaṇopari || 17 ||
[Analyze grammar]

brahmāṇḍāni dhṛtānyeva jāyante viramanti ca |
brahmaṇā tu tapastaptaṃ mama lābhasya siddhaye || 18 ||
[Analyze grammar]

nārāyaṇasya dāsyasya prāptyarthaṃ śrīharistadā |
brahmāṇaṃ ca samāgatya varṣānte prāha sanmukhaḥ || 19 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te kathaṃ smṛto'smi me vada |
brahmā prāha hare kṛṣṇanārāyaṇa jagatprabho || 20 ||
[Analyze grammar]

pārṣadaste mayā prāpto vasuhārītasaṃjñakaḥ |
lakṣmīśāpena kamaṭhasvarūpaṃ labdhavāṃstu yaḥ || 21 ||
[Analyze grammar]

mayā samprārthito'nantastava śreṣṭhaḥ supārṣadaḥ |
brahmāṇḍānāṃ dhāraṇārthaṃ tenā'rthitaṃ śubhāsanam || 22 ||
[Analyze grammar]

tadā sa kamaṭhaḥ samyagādhāro vai mayā'rpitaḥ |
anantāya ca kamaṭho vavre nārāyaṇāśrayam || 23 ||
[Analyze grammar]

dāsyaṃ yathā bhavet tasmād dehi dāsyaṃ ca bhaktayoḥ |
pārṣadayorubhayostvaṃ kṛpāṃ kuru tathā prabho || 24 ||
[Analyze grammar]

nārāyaṇastadā prāha tathā'stviti punaḥ punaḥ |
andhakādyasuravrātānnāśayitvā kṣaṇāntare || 25 ||
[Analyze grammar]

pariśramavināśārthaॆ kṣīrode sāgare tadā |
śeṣasya gendukaṃ kṛtvā kacchapasya tu pṛṣṭhake || 26 ||
[Analyze grammar]

śayiṣye tatra me dāsyaṃ kacchapā'nantayoḥ sadā |
dāsye ceti varaṃ datvā nārāyaṇastiro'bhavat || 27 ||
[Analyze grammar]

āgataḥ śrīharistatra lakṣmīṃ nītvā payodadhau |
yatrā''haṃ kacchapo nityaṃ pratiṣṭhāmi mahājale || 28 ||
[Analyze grammar]

śeṣo'nanto mama pṛṣṭhe paryaṃkagenduko'bhavat |
tatra śete jagannāthaḥ kṛṣṇanārāyaṇo hariḥ || 29 ||
[Analyze grammar]

dāsyaṃ dvābhyāṃ tatra labdhaṃ nityaṃ śrīharipādayoḥ |
brahmaṇāṃ tu śate naṣṭe tvekadā lomaśo muniḥ || 30 ||
[Analyze grammar]

kṣīrode śrīkṛṣṇanārāyaṇasya darśanāya vai |
samāgato mayā dṛṣṭaḥ pṛṣṭaśca kuśalaṃ prati || 21 ||
[Analyze grammar]

gṛhādikaṃ sukhaṃ cāste pratyuttaraṃ jagāda saḥ |
brahmaṇāṃ daśakaṃ naṣṭaṃ sannidhau mama kacchapa || 32 ||
[Analyze grammar]

brahmaṇāṃ tu śate naṣṭe mariṣyāmi kṣaṇāntare |
svalpāyuśca kathaṃ kuryād gṛhaṃ yannaśvaraṃ kṣaṇāt || 33 ||
[Analyze grammar]

tato'haṃ muninā sārdham ājñayā śrīharestathā |
rūpaṃ dvitīyaṃ dhṛtyaiva svalpaṃ vai śatayojanam || 34 ||
[Analyze grammar]

tīrthayātrākṛte'gacchaṃ brahmāṇḍāntaḥpravīkṣitum |
so'haṃ lomaśamuninā sārdhaṃ pātālabhūmitaḥ || 35 ||
[Analyze grammar]

uparyupari cā'gacchaṃ tathā tathaiva vāyunā |
deha me tu svabhāvena paraṃ saṃkocatāṃ gatam || 36 ||
[Analyze grammar]

pṛthvyāṃ kṛṣṇamaṇijanye saurāṣṭre tvaśvapaṭṭake |
vyāghrāraṇyāntare śreṣṭhe miṣṭode vai sarovare || 37 ||
[Analyze grammar]

pañcayojanakā''yāme lomaśasyā''śrame taṭe |
pūrvasmin raivatādbhāge viśrāntiṃ cā'labhaṃ kṣaṇam || 38 ||
[Analyze grammar]

tatra kuṃkumavāpyāṃ ca kambharākṛṣṇamandire |
patnīvrato brāhmaṇaśca kṛṣṇāṃśo vartate sadā || 39 ||
[Analyze grammar]

śrīḥ svayaṃ kambharālakṣmīḥ kṛṣṇo gopālakṛṣṇakaḥ |
kṛṣṇanārāyaṇo yatra mandire vartate sadā || 40 ||
[Analyze grammar]

ekādaśa tathā rudrā aṣṭau ca vasavastathā |
ādityā dvādaśa cāpi devavaidyau ca sarvadā || 41 ||
[Analyze grammar]

trayastriṃśacca te devāḥ kalpe kalpe navā navāḥ |
nityaṃ tiṣṭhanti yaddvāre tatra tīrthottame śubhe || 42 ||
[Analyze grammar]

patnīvrato mahāviṣṇusamāyurvīkṣito mayā |
lomaśenā'rcito vipro mayāpi tvarcitastadā || 43 ||
[Analyze grammar]

brahmaṇāṃ koṭayo yasya sannidhau līnatāṃ gatāḥ |
yasya vaṃśāścaturdaśalokeṣu brāhmaṇā matāḥ || 44 ||
[Analyze grammar]

sṛṣṭyantare'pi tasyaiva vaṃśāste brāhmaṇāḥ sadā |
tasyā'haṃ darśanaṃ kṛtvā nyavasaṃ lomaśāśramam || 45 ||
[Analyze grammar]

tadāsīnnṛpatirindradyumno'tra bhūtale mahān |
saptadvīpasamudrāṇāṃ pṛthvīnāṃ sārvabhaumakaḥ || 46 ||
[Analyze grammar]

rocakāyāṃ rājadhānyāṃ raivatācalasannidhau |
pūrvasyāṃ vai diśi vyāghrāraṇyabhūmau babhūva saḥ || 47 ||
[Analyze grammar]

dvitīyā rājadhānyasya mahākālavane'bhavat |
tṛtīyā''sīt tathā śrīmatpuruṣottamapūrgatā || 48 ||
[Analyze grammar]

vedhaso vartamānasya catvāriṃśatsamāsu ca |
gatāsu bhūtale hyāsīdindradyumno mahīpatiḥ || 49 ||
[Analyze grammar]

sa ca dṛṣṭvā svake tīrthe tvaśvapaṭṭasarovare |
kacchapaṃ māṃ mahākāyaṃ yojanā'rdhasuvartulam || 50 ||
[Analyze grammar]

lomaśasyā'dhīnakaṃ ca matvā jñātvā ṛtukṣamam |
vavre rājā lomaśānmāṃ yajñapīṭhārthamuttamam || 51 ||
[Analyze grammar]

lomaśena tathāstveva kṛtvā datto'hameva yat |
mama pṛṣṭho bhūbhṛtā 3 bahuvarṣāṇi santatam || 2 ||
[Analyze grammar]

anena tu kṛtā yajñā lomaśena prakāritāḥ |
tataḥ pṛṣṭhaṃ mama dagdhaṃ mayā saṃprārthito muniḥ || 53 ||
[Analyze grammar]

lomaśaḥ sudayālurmā prāha gacchatu mānasam |
saro himagireḥ prānte tato'haṃ tvatra cāgataḥ || 54 ||
[Analyze grammar]

atra vai brahmaṇo varṣapañcakaṃ me gataṃ bhavam |
kalpāstu brahmaṇo me'tra gatāni tāni vai śṛṇu || 55 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi tathā ca pañcaviṃśatiḥ |
mānase'tra gatāḥ kalpāstān smarāmi yathātatham || 56 ||
[Analyze grammar]

dvitīyena svarūpeṇa cātra tiṣṭhāmi sarvadā |
pṛṣṭhaṃ me nirujaṃ samyag jātaṃ himādrisaṃśrayāt || 57 ||
[Analyze grammar]

lomaśarṣirgururme'sti gaccha tatrāśramaṃ śubham |
rājaṃstvaṃ prathamaṃ yāhi puruṣottamasatpurīm || 58 ||
[Analyze grammar]

yatra tvayā jagannāthaḥ svahastena purā''hitaḥ |
tato yāhi mahākālavanaṃ yatra tava gṛham || 59 ||
[Analyze grammar]

tato yāhi surāṣṭraṃ yatrā'śvapaṭṭasarovaram |
kuṃkumavāpikā yatra lomaśo vartate muniḥ || 60 ||
[Analyze grammar]

yatra vai śrīkṛṣṇanārāyaṇo lakṣmīpatiḥ svayam |
pārvatīmāṇikīrādhāprabhāsvāmī pumuttamaḥ || 61 ||
[Analyze grammar]

sāptabhaume mahāsaudhe divye saṃrājate hariḥ |
gaccha rājaṃstatra sevāṃ kṛtvā yāhi tataḥ param || 62 ||
[Analyze grammar]

satyalokaṃ kalpakālaṃ punardrakṣyasi māṃ tataḥ |
ebhirvai munibhiḥ sārdhaṃ yaśaste'vyāhataṃ bhuvi || 63 ||
[Analyze grammar]

śrutvā yāsyasi satyaṃ tatkalpaṃ prati dhruvam |
kacchapasya hitaṃ miṣṭaṃ vākyaṃ saṃgṛhya te tataḥ || 64 ||
[Analyze grammar]

nivṛttāśca tataḥ sthānāt svasvasthāni bhejire |
indradyumnaḥ samāyāto lomaśaṃ prati tatkramāt || 65 ||
[Analyze grammar]

yasya vai pārśvato dikṣu caturyojanabhūtale |
māyā nāsti na vai rāgadveṣau kutastu vāsanā || 66 ||
[Analyze grammar]

brahmarūpāśramaṃ prāpya rājā tṛpto'bhavattadā |
lomaśasya mukhāt sarvaṃ śrutvā kṛṣṇanarāyaṇam || 67 ||
[Analyze grammar]

sampūjya kambharālakṣmīṃ śrīmadgopālakṛṣṇakam |
trayastriṃśatsurāṃścāpyājñayovāsa sa vatsaram || 68 ||
[Analyze grammar]

śuśrāva satkathāstatra lomaśasya mukhāmbujāt |
lakṣmīnārāyaṇasaṃhitāyā nityaṃ navā navāḥ || 69 ||
[Analyze grammar]

tatra śuśrāva ca yajñān svakṛtān lomaśānanāt |
tathā śrīmajjagannāthapratiṣṭhāṃ svakṛtāṃ śubhām || 70 ||
[Analyze grammar]

tathā sarvatra satrāṇi tvannānāṃ bhojanāni ca |
dānāni gajagovājihiraṇyaratnayoṣitām || 71 ||
[Analyze grammar]

pṛthivyāṃ santi yāvanti vastūni tāvatāmapi |
dānāni japapūjādi śrutavāṃśca gurormukhāt || 72 ||
[Analyze grammar]

jñānaṃ cātmapradaṃ svargapradaṃ mokṣapradaṃ tathā |
lomaśasya mukhāt sarvaṃ labdhavāṃścātmadarśanam || 73 ||
[Analyze grammar]

lomaśena śrutaṃ yacchrīkṛṣṇanārāyaṇānanāt |
śṛṇu lakṣmi pravakṣyāmi te'haṃ bhaktaupayaugikam || 74 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mānasasarovarasthena kacchapena svasya śeṣasya ca viṣṇoḥ pārṣadatvaṃ kathitaṃ tataḥ kuṃkumavāpīkṣetre lomaśāśrame'śvapaṭṭasarovare vāsaḥ āyuḥ indradyumnayajñāścetyādivṛttāntakathananāmā viṃśatyadhikapañcaśatatamo'dhyāyaḥ || 520 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 520

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: