Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 519 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi ca rājāno devā daityastathā'pare |
māyāmohaṃ samālabhya ramante prāṇadevane || 1 ||
[Analyze grammar]

gantavyaṃ tvasti sarveṣāṃ pañcatve pañcavarjitaḥ |
svayaṃ tvanyatra pañcatve pañcaikatvaṃ prayāti ca || 2 ||
[Analyze grammar]

nahi māyā gatā kaiścidātmabhiḥ saha naśvarī |
arbudā'rbudavarṣāyurjīvibhirapi karhicit || 3 ||
[Analyze grammar]

śṛṇu rājā purā tvāsīdindradyumna iti śrutaḥ |
brahmaṇyaśca śaraṇyaśca sādhulokaprapālakaḥ || 4 ||
[Analyze grammar]

yajvā dānapatirdakṣaḥ sarvabhūtahite rataḥ |
na durbhikṣaṃ na ca vyādhirna ca caurakṛtaṃ bhayam || 5 ||
[Analyze grammar]

na nyūnatā prajāyāṃ vai bhogyadravyasya kasyacit |
asaṃkhyātāḥ kratavaśca kṛtāḥ sampūrṇadakṣiṇāḥ || 6 ||
[Analyze grammar]

agniṣṭomo'tirātraśca ukthaḥ ṣoḍaśikastathā |
sautrāmaṇyatha paśujaścāturmāsyaṃ vratakratuḥ || 7 ||
[Analyze grammar]

vājapeyo'śvamedhaśca rājasūyaśca somapaḥ |
puṇḍarīkaśca putreṣṭiḥ sasyeṣṭiḥ rudravaiṣṇavau || 8 ||
[Analyze grammar]

kārīrirvaiśvadevaścetyādyān yajñāṃścakāra saḥ |
na tadasti dharāpṛṣṭhe nagaraṃ pattanaṃ ca vā || 9 ||
[Analyze grammar]

tīrthaṃ śālā vanaṃ vāpī yatra satraṃ na tasya vai |
sarvatraivendradyumnasyānnāni bhujyanta īśvaraiḥ || 10 ||
[Analyze grammar]

devāḥ ṛṣayo bhṛtyāśca vidyārthinaśca bhūsurāḥ |
yatayaḥ sādhavaḥ sādhvyaḥ sāṃkhyayoginya ityapi || 11 ||
[Analyze grammar]

brahmacārī vānaprasthaḥ sannyāsī tyāgavānapi |
anātho dīna ityādyā bhuṃjate tasya satrake || 12 ||
[Analyze grammar]

tīrthaṃ na vidyate tādṛg yatra tasya na devalam |
tena kanyā'rbudā'yutānāṃ dānamuttamam || 13 ||
[Analyze grammar]

kṛtaṃ prakāritaṃ cāpi sadā santaḥ supūjitāḥ |
daśamīdivase tasya rājye vai gajapṛṣṭhagaḥ || 14 ||
[Analyze grammar]

dundubhistāḍyamānastu babhrāma sakalaṃ puram |
ujjayinyāṃ ca vai prātarbhāvī śrīharivāsaraḥ || 15 ||
[Analyze grammar]

tenaiva svaśarīreṇa brahmalokaṃ svayaṃ gataḥ |
tataḥ kalpasahasrānte sa prokto brahmaṇā svayam || 16 ||
[Analyze grammar]

indradyumna dharāṃ yāhi na sthātavyaṃ tvayā'tra vai |
tava kīrtisamucchedaḥ saṃjāto'dya dharātale || 17 ||
[Analyze grammar]

yāvatkīrtirdharāpṛṣṭhe tāvatsvarge vasennaraḥ |
etasmātkāraṇāllokāḥ kurvanti nāmalekhanam || 18 ||
[Analyze grammar]

vāpīkūpataḍāgādau devatāyatanādiṣu |
gaccha śīghraṃ dharāpṛṣṭhaṃ svāṃ kīrtiṃ nūtanīkuru || 19 ||
[Analyze grammar]

kīrtau satyāṃ mama satye draṣṭā tvaṃ bhavitā'si vai |
tataḥ saḥ prayayau pṛthvīṃ kāmpilyanagaraṃ prati || 20 ||
[Analyze grammar]

atha papraccha deśaḥ ko nagaraṃ kiṃ janān tadā |
ūcuste'yaṃ pradeśo'sti tvānarto nagaraṃ tu vai || 21 ||
[Analyze grammar]

kāmpilyaṃ ko bhavānatrā'parijñātā pravartate |
rājā prāha purā cā'hamindradyumno mahīpatiḥ || 22 ||
[Analyze grammar]

deśe vejahake rocakākhye vai nagare'dhipaḥ |
sa deśaḥ kva puraṃ kvā''ste mayā stheyaṃ ca tatra vai || 23 ||
[Analyze grammar]

janāḥ prāhurna vidmastaṃ nṛpaṃ deśaṃ ca pattanam |
rājā prāha cirāyuṣkaṃ pradarśayata māṃ janāḥ || 24 ||
[Analyze grammar]

yadi kaścidbhavedatra yastaṃ vetti mahīpatim |
janāḥ prāhurdaśakalpajīvī saṃśrayūte muniḥ || 25 ||
[Analyze grammar]

naimiṣāraṇyake pṛccha mārkaṃḍeyo vadiṣyati |
rājā gatvā vyomapathā papraccha taṃ munīśvaram || 26 ||
[Analyze grammar]

indradyumneti bhūpo'tra tvayā dṛṣṭaḥ śruto'thavā |
muniḥ prāha mayā naiva dṛṣṭo vāpi śruto'pi vā || 27 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rājā nairāśyamāptavān |
muniḥ prāha mayā sākaṃ samāgaccha himācalam || 28 ||
[Analyze grammar]

tatrāste ca bako nāma ṛṣirmattaḥ purātanaḥ |
iti tau vyomamārgeṇa gatvā papracchaturnatau || 29 ||
[Analyze grammar]

indradyumnamahīpālastvayā dṛṣṭaḥ śruto'pi kim |
bakaḥ prāha mama kālo viṃśatikalpako gataḥ || 30 ||
[Analyze grammar]

samaye tatra tatpūrvaṃ naiva vedmi hi taṃ nṛpam |
indradyumno bakaṃ prāha cirāyuṣṭvaṃ kathaṃ tava || 31 ||
[Analyze grammar]

bakaḥ prāha purā viśvarūpo'hamabhavaṃ dvijaḥ |
kasyacittvatha kālasya saṃkrāntau makarasya vai || 32 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ pañcāmṛtena snāpito mayā |
śaṃkaraḥ snāpitastatra hareḥ prasādavāriṇā || 33 ||
[Analyze grammar]

tato'haṃ rājaputratvaṃ prāptaḥ paścimabhūtale |
jātismaraḥ sadā pañcāmṛtaiḥ kṛṣṇanarāyaṇam || 34 ||
[Analyze grammar]

śivaṃ ca pūjayāmyevaṃ prātarvarṣasahasrakam |
tena puṇyaprabhāveṇa jāto'haṃ vai cirasthiraḥ || 35 ||
[Analyze grammar]

kailāse śaṃbhudāsyaṃ cā'karavaṃ vai tataḥ param |
gālavasyā''śrame gatvā vidyādhyayanamācaram || 36 ||
[Analyze grammar]

tasya patnī ṛtusnātā mayā spṛṣṭā vikārataḥ |
sā tu śaśāpa māṃ dhūrta bako'raṇyagato bhava || 37 ||
[Analyze grammar]

tenā'haṃ bakarūpo'smi ṛṣiḥ kāmasvarūpadhṛk |
vartāmyatra mahāraṇye bakākāraḥ sadā śuciḥ || 38 ||
[Analyze grammar]

jātismaraḥ sadā tvatra bhajāmi śrīhariṃ bakaḥ |
mārkaṃḍeyastu taṃ prāha vetsi tvatto'pi pūrvajam || 39 ||
[Analyze grammar]

yadi kaṃcid darśayasva yena pṛcchāmi taṃ ca tat |
bakaḥ prāha samāyāhi mattaścāpi purātanaḥ || 40 ||
[Analyze grammar]

yatrāsti dayito me'ti hyulūkarṣiścirasthiraḥ |
trayaste ca gatāstatra kailāse śikhare hi me || 41 ||
[Analyze grammar]

sopi dṛṣṭvā bakaṃ mitraṃ svāgatenā'bhyanandayat |
bakaḥ papraccha colūkam indradyumnanṛpaṃ prati || 42 ||
[Analyze grammar]

vada jānāsi cenmitra kadā jātaḥ sa bhūpatiḥ |
ulūkaḥ prāha me kalpāścatvāriṃśatprasaṃkhyakāḥ || 43 ||
[Analyze grammar]

vyatītā na śruto dṛṣṭastvindradyumno mahīpatiḥ |
indradyumnastu taṃ prāholūkatā vai kathaṃ tava || 44 ||
[Analyze grammar]

ulūkaḥ svakathāmāha purā''saṃ brāhmaṇo bhuvi |
brahmacārī harabhakto bilvapatraiḥ prapūjakaḥ || 45 ||
[Analyze grammar]

tato varṣasahasrānte dadau svadarśanaṃ haraḥ |
dadau me vaiṣṇavaṃ mantraṃ kṛṣṇanārāyaṇeti ca || 46 ||
[Analyze grammar]

śaṃbhuradṛśyatāṃ prāptaścā'haṃ bhārgavasannidhau |
āśramaṃ tasya saṃprāpto virūpo'pi śubhāśrayam || 47 ||
[Analyze grammar]

bhārgavasyā'bhavatpatnī nāmnā sudarśanā satī |
gālavakanyakā sā ca pātivratyaparāyaṇā || 48 ||
[Analyze grammar]

tasyāṃ tvāsīd bhārgavasya kanyaikā yuvatī śubhā |
sā mayā yācitā cātha vivāhitāpi vai tataḥ || 49 ||
[Analyze grammar]

virūpaṃ māṃ sadā matvā kanyakā prāha mātaram |
virūpāya pradattā'smi nā'haṃ jīvitumutsahe || 50 ||
[Analyze grammar]

viṣaṃ vā bhakṣayiṣyāmi pravekṣyāmi hutāśanam |
atha tāṃ bhārgavaḥ prāha yasmai dattā sthirā bhava || 51 ||
[Analyze grammar]

vedadharmaḥ sa evā'sti patiṃ nārāyaṇaṃ smaret |
saṃsevya svapatiṃ tvaṃ vai bhaviṣyasi divaṃgatā || 52 ||
[Analyze grammar]

ataḥ sevasva taṃ nāthaṃ kuru janma phalānvitam |
ityevaṃ śikṣitā sā'pi naiva mene hitaṃ tataḥ || 53 ||
[Analyze grammar]

na māṃ vai sevate rātrau tato mayā prasahya sā |
ardharātre hṛtā tasyāḥ piturgṛhānmamāśramam || 54 ||
[Analyze grammar]

prātarvipro jajāgāra pitā tasyāstathā prasūḥ |
kvā'sau sā duhitetyevaṃ babhramaturmamāśramam || 55 ||
[Analyze grammar]

āgatyaināṃ dadṛśatuḥ sāpi ruroda vīkṣya tau |
tataḥ kopaparītātmā māṃ provāca sa bhārgavaḥ || 56 ||
[Analyze grammar]

niśāyāṃ tu tvayā patnī mama putrī hṛtā yataḥ |
niśācaro bhavānastu ulūkaśceti śāpataḥ || 57 ||
[Analyze grammar]

ulūko'smi hi sañjāto jātismaraśca sarvadā |
kāmarūpadharaścāsmi vartāmi cā'tra parvate || 58 ||
[Analyze grammar]

patnī me svapiturharmye sthitā nārāyaṇāśritā |
yayau śrīmatkṛṣṇanārāyaṇadāsyapradaṃ padam || 59 ||
[Analyze grammar]

evaṃ me kauśikatvaṃ vai sañjātaṃ cātra parvate |
akhaṇḍabilvapatraistu pūjanasya phalaṃ param || 60 ||
[Analyze grammar]

cirāyuṣṭvaṃ tu me divyarūpadhāritvamityapi |
bakaḥ prāhetaraṃ kaṃcic cejjānāsi cirāyuṣam || 61 ||
[Analyze grammar]

vada tatra pragacchāmaḥ pṛcchāmastaṃ nṛpaṃ prati |
ulūkaḥ prāha tu mayā sārdhamāgacchatā'tra vai || 62 ||
[Analyze grammar]

gandhamādanaśikhare gṛdhrarṣirvartate mahān |
cirantano yadi taṃ ca nṛpaṃ jñāsyati pūrvajam || 63 ||
[Analyze grammar]

ityuktvā tān samādāyolūko gṛdhraṃ samāyayau |
gṛdhrarṣistāṃstathā dṛṣṭvā prahṛṣṭaḥ sammukhaṃ yayau || 64 ||
[Analyze grammar]

svāgataṃ kṛtavāṃścāpi pṛṣṭhavāṃścāśrame ṛtam |
ulūkaḥ prāha me mitraṃ nāḍījaṃgho bako hyayam || 65 ||
[Analyze grammar]

yasya mitraṃ tu mārkaṇḍastasyā'yaṃ nṛpatiḥ suhṛt |
ayaṃ cātrā''gataḥ praṣṭuṃ purendradyumnabhūpatiḥ || 66 ||
[Analyze grammar]

āsītkaścinnavetyevaṃ vettuṃ cāsti samāgataḥ |
gṛdhraḥ prāha tu me kalpā aśītiḥ prayayuḥ khalu || 67 ||
[Analyze grammar]

na dṛṣṭo na śrutaḥ ko'pi kvā'pīndradyumnabhūpatiḥ |
tasya tadvacanaṃ śrutvā so'pi rājā sudurmanāḥ || 68 ||
[Analyze grammar]

manasā cintayāmāsa maraṇe kṛtaniścayaḥ |
papraccha gṛdhraṃ jāto'si cirāyustvaṃ kathaṃ vada || 69 ||
[Analyze grammar]

gṛdhraḥ prāha purā caityavṛkṣe'haṃ nyavasaṃ sukham |
vasante ca janāstaṃ cā'pūjayan phalitaṃ drumam || 70 ||
[Analyze grammar]

kāminyastatra vṛkṣe ca dolāṃ babandhuruttamām |
tatra saṃsthāpya ca kṛṣṇanārāyaṇaṃ muhurmuhuḥ || 71 ||
[Analyze grammar]

sarvā āndolayāmāsuḥ kumāryaḥ sadhavāstathā |
ahaṃ tu kautukāviṣṭo rātrau tatra svayaṃ sthitaḥ || 72 ||
[Analyze grammar]

karomyāndolanaṃ tābhiḥ ramāmi viramāmi ca |
janairdṛṣṭastāḍitaśca pañcatvaṃ prāptavāṃstataḥ || 73 ||
[Analyze grammar]

jātismaro'bhavaṃ rājā nāmnā khyātaḥ kuśadhvajaḥ |
kṛṣṇanārāyaṇaṃ nityaṃ cāndolayāmi pūrvavat || 74 ||
[Analyze grammar]

śaṃbhuṃ cāndolayāmyeva śivarātrau punaḥ punaḥ |
janmāṣṭamyāṃ tathānādiśrīkṛṣṇaṃ nyasya tatra ca || 75 ||
[Analyze grammar]

āndolayāmi satataṃ naranārāyaṇaṃ tathā |
evaṃ prakurvato me śrīśaṃbhuḥ pratyakṣatāṃ gataḥ || 76 ||
[Analyze grammar]

bhavate varadaścāsmi vaiṣṇavāya varaṃ vṛṇu |
ityuvāca haro mahyaṃ mayā'pi ca tadā'rthinam || 77 ||
[Analyze grammar]

kailāse me dehi vāsaṃ vaiṣṇavānāṃ samāgame |
vaiṣṇavasya ca te nityaṃ kariṣyāmi susevanam || 78 ||
[Analyze grammar]

evamukto mahādevo māṃ kailāsaṃ nināya saḥ |
kadācittvatha kālasya vimānena nijecchayā || 79 ||
[Analyze grammar]

mayā ca bhramamāṇena dṛṣṭā'gniveśyaputrikā |
jale praviṣṭā snānārthaṃ tvālibhirbahvībhiryutā || 80 ||
[Analyze grammar]

mayā'vatīrya sā bālā patnyarthaṃ yācitā tadā |
kāmabhāvena sā naiva vyalokayattu māṃ prati || 81 ||
[Analyze grammar]

mayoddhṛtya jalāt sā ca balānnītā vimānake |
tadā tadrodanaṃ śrutvā tatpitā māṃ śaśāpa ha || 82 ||
[Analyze grammar]

gṛdhravad bālikāṃ vaṃ cā'spṛśaḥ sadvrataśālinīm |
tasmādgṛdhro bhava cātra vimānaṃ te praṇaśyatu || 83 ||
[Analyze grammar]

ahaṃ gṛdhrastadā jāto vimānaṃ naṣṭameva me |
bālā cā'kṛtabhogā sā yayau svaṃ pitaraṃ prati || 84 ||
[Analyze grammar]

etadvai sarvamākhyātaṃ sakhe gṛdhratvakāraṇam |
kṛṣṇanārāyaṇaprītyā cirāyuścāsmi bhūtale || 85 ||
[Analyze grammar]

indradyumnaṃ na jānāmi vada kiṃ karavāṇi te |
itiśrutvā nṛpatiḥ sa nirāśaśca hutāśane || 83 ||
[Analyze grammar]

praveśaṃ cecchati tatra maraṇaṃ kartumicchati |
tāvad gṛdhrastu taṃ prāha vahniṃ mā viśa bhūpate || 87 ||
[Analyze grammar]

ahaṃ te kīrtayiṣyāmi mamā'pyasti cirantanaḥ |
sa jñāsyati mama mitraṃ hīndradyumnaṃ purātanam || 88 ||
[Analyze grammar]

yāmastatra tu kamaṭho māntharako'sti yatra ca |
mānase sarasi khyātastatraiva kṛtaketanaḥ || 89 ||
[Analyze grammar]

sarve yayustatkamaṭhaṃ sevamānaṃ śubhātapam |
tīrasthaṃ sarasastatra te'vatīrṇāstato'mbarāt || 90 ||
[Analyze grammar]

tāvat sa kacchapaḥ śīghraṃ salile'ntarjagāma ha |
gṛdhrastaṃ nijamitraṃ ca prāha kasmāt prayāsi bhoḥ || 91 ||
[Analyze grammar]

mitraṃ dṛṣṭvā kathaṃ yāsi bhīta iva vilokyase |
sunīco'pi gṛhaṃ prāpto bhavetpūjyatamaḥ satām || 92 ||
[Analyze grammar]

atha kūrmo jalamadhye śiromātrabahirmukhaḥ |
pratyuvāca paraṃ mitraṃ karomi svāgataṃ tava || 93 ||
[Analyze grammar]

tava mitrasya ca tathā mitramitrādimānanam |
paraṃ tvayaṃ nṛpaḥ kaścit pañcamo yaḥ pradṛśyate || 94 ||
[Analyze grammar]

tasyendradyumnasaṃjñasya bhayād yāmi jalāntaram |
anena tu purā dagdhā pṛṣṭhirme tu makhāgnibhiḥ || 95 ||
[Analyze grammar]

nā'dyā'pi sā kṣatiḥ saṃpūryate pṛṣṭhagatā mama |
enaṃ dṛṣṭvā yajñakīrtiṃ smṛtvā pṛṣṭhakṣatiṃ tathā || 96 ||
[Analyze grammar]

vidravāmi jale mitra karomi svāgataṃ tu vaḥ |
indradyumnasya rājarṣeḥ kīrtisaṃśravaṇaṃ mahat || 97 ||
[Analyze grammar]

sahasrasaṃkhyayā rājñā sarve vai kratavaḥ kṛtāḥ |
nā'dyāpi kīrtipuṇye ca naśyete'sya tu bhūpateḥ || 98 ||
[Analyze grammar]

pañcāśacca śataṃ kalpā mama tvatra jale gatāḥ |
tatpūrvaṃ rocake nāmnā pattane cā'bhavaṃ tadā || 99 ||
[Analyze grammar]

asya bhayena tat tyaktvā vasāmyatra sarovare |
ityuktvā sa bahirgatvā'karot sanmānanaṃ bahu || 100 ||
[Analyze grammar]

saṃbhāṣāṃ vividhāṃ kalpāntarīyāṃ cakrire mithaḥ |
kūrmo jātismaraḥ kāmarūpadhṛg devarūpavān || 101 ||
[Analyze grammar]

satkāraṃ bhojanādyaṃ ca kalpayāyāsa tatkṣaṇam |
indradyumnaḥ prahṛṣṭo'bhūt papracchata kacchapaṃ tataḥ || 102 ||
[Analyze grammar]

cirāyuṣṭvaṃ kathaṃ te'sti rocakāt pūrvameva kim |
kutra vāsaśca te tvāsīt kutra janma vrataṃ tava || 103 ||
[Analyze grammar]

vada me jāyate cātyānando mitrasya darśanāt |
śrutvaivaṃ kacchapaḥ prāha śṛṇu rājan purābhavam || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne indradyumnarājñaḥ pṛthivyāṃ mārkaṇḍeyabakarṣighūkarṣigṛdhrarṣikamaṭharṣikṛtakīrtinavīnatvaṃ prāgaparāddhajanyabakādijanmāni puṇyakṛtacirajīvitvādi cetyādinirūpaṇanāmā ekonaviṃśadadhikapañcaśatatamo'dhyāyaḥ || 519 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 519

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: