Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 517 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi purā tvāsīd hiraṇyakaśipurmahān |
tasya putradvayaṃ jajñe prahlādaścāndhakastathā || 1 ||
[Analyze grammar]

hiraṇyakaśipau prāpte paralokaṃ hareḥ karāt |
amātyairabhiṣekāya prahrādaḥ sanniyojitaḥ || 2 ||
[Analyze grammar]

kintu naicchat sa rājya tad dānavairdveṣakāraṇāt |
tato'ndhako'bhiṣiktaśca rājye dānavapuṃgavaiḥ || 3 ||
[Analyze grammar]

andhako'pi samārādhya brahmāṇaṃ tvamaro'bhavat |
yāvatkalpa varapuṣṭastataḥ śakraṃ jigāya saḥ || || 4 ||
[Analyze grammar]

amarāvatikāṃ svasya rājadhānīṃ cakāra saḥ |
indraḥ śaṃbhuṃ samārādhya varaṃ vavre surārthakam || 5 ||
[Analyze grammar]

andhakena hṛtaṃ sarvaṃ devarājyaṃ makhādikam |
yajñabhāgādikaṃ sarvaṃ rājyaṃ hṛtaṃ prayaccha me || 6 ||
[Analyze grammar]

śivastathāstviti prāha preṣayāmāsa taṃ prati |
vīrabhadraṃ nijadūtaṃ sa gatvovāca cāndhakam || 7 ||
[Analyze grammar]

harādeśātparityajya svargaṃ gaccha dharātalam |
pitṛpaitāmahaṃ rājyaṃ pṛthivyāṃ tvaṃ samācara || 8 ||
[Analyze grammar]

no cet tava padaṃ sarvaṃ śaṃkaraḥ saṃhariṣyati |
andhakastaṃ vīrabhadraṃ samuvāca haraṃ vada || 9 ||
[Analyze grammar]

kastvaṃ śmaśānavāso'si gaṇanāyāṃ mamāntike |
kailāsaṃ me samarpya tvama kāśyāṃ gaccha śmaśānake || 10 ||
[Analyze grammar]

no cet prāṇān hariṣyāmi tava sendrasya śaṃkara |
śrutvā vīraprabhadrastaṃ vinirbhartsya yayau haram || 11 ||
[Analyze grammar]

kathayāmāsa tadvākyaṃ sannaddhaśca haro'bhavat |
gaṇairdevaistathā cānyaiḥ sainyairyukto'marāvatīm || 12 ||
[Analyze grammar]

yayau tāṃ vāhinīṃ dṛṣṭvā tatrasurdaityapuṃgavāḥ |
andhakena tu nidrāyāṃ dṛṣṭaṃ duḥsvapnamulbaṇam || 13 ||
[Analyze grammar]

samudvegabhayavyāptaścāhārotsāhavarjitaḥ |
andhakaḥ putramitrādīnāha sarvamariṣṭakam || 14 ||
[Analyze grammar]

mayā dṛṣṭo niśīthe'dya duḥsvapno'tibhayapradaḥ |
bibhrato raktapuṣpāṇāṃ mālā ca raktacandanam || 15 ||
[Analyze grammar]

raktāmbaraṃ tīkṣṇakhaṅgaṃ kharparaṃ ca bhayānakam |
prakṛtyā'ṭṭāṭṭahāsaṃ ca lalajjihvā bhayaṃkarī || 16 ||
[Analyze grammar]

atīva vṛddhā kṛṣṇāṃgī nārī pure'tra nṛtyati |
muktakeśī chinnanāsā kṛṣṇā kṛṣṇāmbarānvitā || 17 ||
[Analyze grammar]

vidhavā sā mahāśūdrā mamāliṃganakāmukī |
malinaṃ celakhaṇḍaṃ ca bibhratī rūkṣamūrdhajān || 18 ||
[Analyze grammar]

dadhatī cūrṇatilakaṃ kapole mama vakṣasi |
hasitvā krūratāṃ darśayitvā cumbati māṃ muhuḥ || 19 ||
[Analyze grammar]

kṛṣṇavarṇāni pakvāni chinnabhinnāni sarvaśaḥ |
patanti kṛtvā śabdāṃśca śaśvattālaphalāni hi || 20 ||
[Analyze grammar]

kucailo vikṛtākāro mleccho hi rūkṣamūrdhajaḥ |
dadāti mahyaṃ bhūṣāyāṃ chinnabhinnakapardakān || 21 ||
[Analyze grammar]

mahāruṣṭā ca divyā strī patiputravatī satī |
babhaṃja pūrṇakuṃbhaṃ ca sā'bhiśapya punaḥ punaḥ || 22 ||
[Analyze grammar]

amlānāṃ muṇḍamālāṃ ca raktacandanacarcitām |
dadāti mahyaṃ vipraśca mahāruṣṭo'tiśapya vai || 23 ||
[Analyze grammar]

kṣaṇamaṃgāravṛṣṭiśca bhasmavṛṣṭiḥ kṣaṇaṃ kṣaṇam |
kṣaṇaṃ kṣaṇaṃ raktavṛṣṭirjāyate nagare mama || 24 ||
[Analyze grammar]

vānaraṃ vāyasaṃ śvānaṃ bhallūkaṃ sūkaraṃ kharam |
paśyāmi vikaṭākāraṃ śabdaṃ kurvantamulbaṇam || 25 ||
[Analyze grammar]

paśyāmi śuṣkakāṣṭhānāṃ rāśimamlānakajjalam |
aruṇodayavelāyāṃ kapīṃśchinnanakhāni ca || 26 ||
[Analyze grammar]

pītavastraparīdhānā śuklacandanacarcitā |
bibhratī mālatīmālāṃ ratnabhūṣaṇabhūṣitā || 27 ||
[Analyze grammar]

krīḍākamalahastā ca sindūrabinduśobhitā |
kṛtvā'bhiśāpaṃ māṃ ruṣṭā yāti manmandirāt satī || 28 ||
[Analyze grammar]

pāśahastāṃśca puruṣān muktakeśān bhayaṃkarān |
atirūkṣāṃśca paśyāmi viśato nagaraṃ mama || 29 ||
[Analyze grammar]

nagnanārīṃ muktakeśīṃ nṛtyantīṃ ca gṛhe gṛhe |
atīva vikṛtākārāṃ paśyāmi sasmitāṃ sadā || 30 ||
[Analyze grammar]

chinnanāsā ca vidhavā mahāśūdrī digambarā |
sā tailābhyaṃgitaṃ māṃ ca karotyatibhayaṃkarī || 31 ||
[Analyze grammar]

nirvāṇāṃgārayuktāśca bhasmapūrṇā digambarāḥ |
atiprabhātasamaye citrāḥ paśyāmi sasmitāḥ || 32 ||
[Analyze grammar]

paśyāmi ca vivāhaṃ ca nṛtyagītamanoharam |
raktavastraparīdhānānpuruṣān raktamūrdhajān || 33 ||
[Analyze grammar]

raktaṃ vamantaṃ puruṣaṃ nṛtyantaṃ nagnamulbaṇam |
dhāvantaṃ ca śayānaṃ ca paśyāmi sasmitaṃ tathā || 34 ||
[Analyze grammar]

rāhugrastaṃ ca gagane maṇḍalaṃ candrasūryayoḥ |
ekakāle prapaśyāmi sarvagrāsaṃ ca tāmasam || 35 ||
[Analyze grammar]

ulkāpātaṃ dhūmaketuṃ bhūkampaṃ rāṣṭraviplavam |
jhañjhāvātaṃ mahotpātaṃ paśyāmi ca kṣitiाsthitaḥ || 36 ||
[Analyze grammar]

vāyunā ghūrṇyamānāṃśca chinnaskandhānmahāruhān |
patitān parvatāṃścaiva paśyāmi pṛthivītale || 37 ||
[Analyze grammar]

puruṣaṃ chinnaśirasaṃ nṛtyantaṃ nagnamucchritam |
muṇḍamālākaraṃ ghoraṃ paśyāmi ca gṛhe gṛhe || 38 ||
[Analyze grammar]

dagdhaṃ sarvāśramaṃ bhasmapūrṇamaṅgārasaṃkulam |
hāhākāraṃ prakurvantaṃ sarvaṃ paśyāmi sarvataḥ || 39 ||
[Analyze grammar]

snātuṃ gacchāmi ca nadīṃ sā tu śuṣkāyate kṣaṇāt |
mūrtayo devatānāṃ ca dṛṣṭā vilīnatāṃ gatāḥ || 40 ||
[Analyze grammar]

gardabhaṃ ghoṭakaṃ gantrīyutaṃ yāntaṃ ca dakṣiṇām |
gantryāṃ sthitaṃ ca māṃ tatra prapaśyāmi ciraṃ muhuḥ || 41 ||
[Analyze grammar]

anyatra gamanaṃ me vai bhāti lokāntaraṃ prati |
mayaiva ca vivāho'pi mayā dṛṣṭo hi yoṣitā || 42 ||
[Analyze grammar]

gāgreśamastakaṃ skandhādviyuktaṃ dagdhamityapi |
nadyāṃ mayeti sandṛṣṭaṃ kṣaṇājjāgaruko'bhavam || 43 ||
[Analyze grammar]

uṣṭro bhūphalinīrbhuktvā māṃ pratyetīti vīkṣitam |
siddhānnāni vīkṣitāni na ca bhuktāni vai mayā || 44 ||
[Analyze grammar]

svapne cātīva kalahaḥ parasparaṃ pravīkṣitaḥ |
svasyaiva muṇḍanaṃ svapne kāritaṃ ca mayā muhuḥ || 45 ||
[Analyze grammar]

haritadrumaśākhānāṃ bhaṃgā vilokitā mayā |
samudre brūḍati kaścinmama bandhurvilokitaḥ || 46 ||
[Analyze grammar]

kasyacilliṃgato raktaṃ niḥsṛtaṃ vīkṣitaṃ mayā |
brāhmaṇastvatiruṣṭaśca śapatītyavalokitam || 47 ||
[Analyze grammar]

jīrṇāmbaraṃ dhṛtaṃ dehe naṣṭaṃ tatpatitaṃ tathā |
kukkurā māṃ vilokyaiva bhaṣantītyavalokitam || 48 ||
[Analyze grammar]

śuṣkakāṣṭhāni ca mayā dvedhīkṛtāni hastataḥ |
nikṛntane yantreṇa vellaṇārthaṃ vilokitam || 49 ||
[Analyze grammar]

phaṇāphullo mahāsarpo dṛṣṭaścāpi mṛto'pi saḥ |
vyomasetorbālakaścā'kūrdayat patituṃ jale || 50 ||
[Analyze grammar]

jalaṃ vihāya ca dūraṃ pāṣāṇe patito bhramāt |
anyasya bhavane dṛṣṭaṃ goṣṭhaṃ riktaṃ vivartitam || 51 ||
[Analyze grammar]

āraṇyakaśca mārjāro vilokito mayā vane |
kṛṣṇāmbaro jano māṃ dhūṣkṛtīyantreṇa vai sukṛt || 52 ||
[Analyze grammar]

alakṣayad yathā hantuṃ kṛtvā māṃ vai pradakṣiṇam |
mayā riktā dhūṣkṛtī sā sphoṭitā taṃ janaṃ prati || 53 ||
[Analyze grammar]

gauḥ savatsā bahiryāti rātrau mamā''śramāt tathā |
bhavanasya dhvajaścāpi patitaścāvalokitaḥ || 54 ||
[Analyze grammar]

satkāryārthaṃ ca kośasya kuñcikā naiva vīkṣitā |
āśīrvādaparā viprā māṃ vihāyā'nyato gatāḥ || 55 ||
[Analyze grammar]

evaṃ dṛṣṭaṃ mayā svapne sarvamadya niśātyaye |
na jāne kiṃ daivayogād viparītaṃ bhavediti || 56 ||
[Analyze grammar]

śuśoceti varṇayitvā'ndhakastāvacca tatpriyā |
patnī rātrau ca duḥsvapnaṃ yad dadarśa jagāda tat || 57 ||
[Analyze grammar]

śṛṇu rājan mamā'pyadyā'rīṣṭāni hi niśātyaye |
upasthitāni nidrāyāṃ taiśca bhayaṃ vrajāmi vai || 58 ||
[Analyze grammar]

aho svāminnihā''gaccha tvāṃ karomi svavakṣasi |
pariṇāme vidhātā me na jāne kiṃ kariṣyati || 59 ||
[Analyze grammar]

ratnasiṃhāsane'haṃ ca ratnacchatraṃ ca bibhratī |
tadā''tapatraṃ jagrāha ruṣṭo viprastu me prabho || 60 ||
[Analyze grammar]

sāgare kajjalākāre mahāghore ca dustare |
gabhīre prerayāmāsa māmeva durbalāṃ sa ca || 61 ||
[Analyze grammar]

tatra srotasi śokārtā bhramāmi ca muhurmuhuḥ |
mahaurmīṇāṃ ca vegena vyākulā nakrasaṃkulaiḥ || 62 ||
[Analyze grammar]

trāhi trāhīti he nātha tvāṃ vadāmi mṛtaṃ patim |
tvāṃ na dṛṣṭvā mahābhītā karomi bahurodanam || 63 ||
[Analyze grammar]

nātha tatra nimajantī paśyāmi candramaṇḍalam |
nipatantaṃ ca gaganācchatakhaṇḍaṃ ca bhūtale || 64 ||
[Analyze grammar]

kṣaṇāntare śatakhaṇḍaṃ sūryaṃ paśyāmi bhūtale |
ekakāle dvayorgrāhaḥ kṛṣṇaṃ cākāśamaṇḍalam || 65 ||
[Analyze grammar]

kṣaṇāntare prapaśyāmi brāhmaṇo dīptimāniti |
matkroḍasthasudhākuṃbhaṃ babhañja praruṣeti ca || 66 ||
[Analyze grammar]

kṣaṇāntare prapaśyāmi mahāruṣaṃ ca bhūsuram |
gṛhītvā saṃvrajantaṃ ca sannidhau vai patiṃ mama || 67 ||
[Analyze grammar]

krīḍākapāladaṇḍaṃ ca hastāddhastaṃ mama prabho |
sahasā khaṇḍakhaṇḍaṃ ca babhūva saha hetunā || 68 ||
[Analyze grammar]

hastāddhastaṃ ca sahasā darpaṇo valayastathā |
nirmalaḥ kajjalākāraḥ khaṇḍakhaṇḍo babhūva ha || 69 ||
[Analyze grammar]

hāro me ratnasārāṇāṃ chinno bhūtvā ca vakṣasaḥ |
atīva malinaṃ padmaṃ papāta dharaṇisthale || 70 ||
[Analyze grammar]

saudhaputtalikāḥ sarvā nṛtyanti ca hasanti ca |
āsphoṭayanti gāyanti rudanti ca kṣaṇe kṣaṇe || 71 ||
[Analyze grammar]

kṛṣṇavarṇaṃ bṛhacchastraṃ triśūlaṃ khe samāgatam |
nipatantaṃ bhramantaṃ cotpatantaṃ tvavalokaye || 72 ||
[Analyze grammar]

prāṇādhidevaḥ puruṣo niḥsṛtyā''bhyantarānmama |
priye vidāyaṃ dehīti tato yāmītyuvāca mām || 73 ||
[Analyze grammar]

kṛṣṇavarṇā ca pratimā māmāśliṣyati cumbati |
kṛṣṇavastraparīdhānā svapne paśyāmi sāmpratam || 74 ||
[Analyze grammar]

itīdaṃ viparītaṃ ca dṛṣṭvā vai prāṇavallabha |
nṛtyanti dakṣiṇāṃgāni prāṇā āndolayanti me || 75 ||
[Analyze grammar]

rudanti śokāt karṣanti samudvignaṃ ca mānasam |
tava vāmāṃgakampaṃ ca lokayāmi punaḥ punaḥ || 76 ||
[Analyze grammar]

kimidaṃ kimidaṃ nātha viparītaṃ bhaviṣyati |
ityuktvā taṃ samāśliṣya kṣaṇaṃ sukhaṃ lalābha ha || 77 ||
[Analyze grammar]

andhakastāṃ samāśliṣya dadau dhairyaṃ punaḥ punaḥ |
premṇā tvākṛṣya tanvaṃgīṃ parirebhe cucumba ca || 78 ||
[Analyze grammar]

etasminneva samaye mahendrasya śubhāni vai |
susvapnānyabhavaṃstena tutoṣa hṛṣṭamānasaḥ || 79 ||
[Analyze grammar]

dadarśa prathamaṃ viprabālakaṃ padmalocanam |
bhūṣitaṃ sasmitaṃ puṣpamālācandanarājitam || 80 ||
[Analyze grammar]

baddhaśikhaṃ satilakaṃ japantaṃ vedamātaram |
tato dadarśa rucirāṃ patiputravatīṃ satīm || 81 ||
[Analyze grammar]

svarṇavastraparīdhānāṃ ratnabhūṣaṇabhūṣitām |
jvalatpradīpahastāṃ ca śukladhānyakarāṃ varām || 82 ||
[Analyze grammar]

śaraccandranibhāsyāṃ ca sasmitāṃ varadāṃ śubhām |
tato dadarśa vipraṃ ca prakurvantaṃ śubhāśiṣam || 83 ||
[Analyze grammar]

śvetapadmaṃ rājahaṃsaṃ turagaṃ ca sarovaram |
dadarśa citritaṃ cāru phalitaṃ puṣpitaṃ śubham || 84 ||
[Analyze grammar]

āmranimbanārikelāgurvarkakadalītarum |
daśantaṃ śvetasarpa ca svātmānaṃ parvatasthitam || 85 ||
[Analyze grammar]

vṛkṣasthaṃ ca gajasthaṃ ca tarīsthaṃ turagasthitam |
vīṇāṃ pravādayantaṃ ca bhuñjānaṃ miṣṭapāyasam || 86 ||
[Analyze grammar]

dadhikṣīrayutānnaṃ ca padmapatrasthamīpsitam |
kṛmiviṭsahitāṃgaṃ ca śuklacandanacarcitam || 87 ||
[Analyze grammar]

śukladhānyapuṣpahastaṃ prāsādasthaṃ samudragam |
tato dadarśa rajataṃ maṇiṃ śubhraṃ ca kāñcanam || 88 ||
[Analyze grammar]

muktāmāṇikyaratnaṃ ca pūrṇakuṃbhajalaṃ śubham |
surabhiṃ sahavatsāṃ ca vṛṣabhendraṃ mayūrakam || 89 ||
[Analyze grammar]

śukaṃ ca sārasaṃ haṃsaṃ cillaṃ khañjanamityapi |
tāmbūlaṃ puṣpamālyaṃ ca jvaladagniṃ surārcanam || 90 ||
[Analyze grammar]

pārvatīpratimāṃ kṛṣṇanārāyaṇasya sannidhau |
śāṃkaraṃ cojjvalaṃ liṃgaṃ guruṃ devaṃ bṛhaspatim || 91 ||
[Analyze grammar]

viprabālāṃ suphalitāṃ kṛṣiṃ pakvaphalānvitām |
devasthalīṃ ca rājendraṃ siṃhaṃ vyāghraṃ gajaṃ munim || 92 ||
[Analyze grammar]

dṛṣṭvā svapnaṃ samuttasthau cakārā''hnikamīpsitam |
śaṃkaraṃ kathayāmāsa sarvaṃ vṛttāntameva tam || 93 ||
[Analyze grammar]

śaṃkaro'pi tadā prāha mahendraṃ śakunāni vai |
yāni dadarśa mārge sa maṃgalārhāṇi sarvathā || 94 ||
[Analyze grammar]

jayapradāni sarvāṇi maṃgalā''sūcakāni vai |
vāme vipraṃ śivāṃ pūrṇakuṃbhaṃ nakulacāṣakam || 95 ||
[Analyze grammar]

patiputravatīṃ sādhvīṃ divyābharaṇabhūṣitām |
śuklapuṣpaṃ ca mālyaṃ ca dhānyaṃ ca khañjanaṃ śubham || 96 ||
[Analyze grammar]

dakṣiṇe jvaladagniṃ ca vipraṃ ca vṛṣabhaṃ gajam |
vatsaprayuktāṃ dhenuṃ ca śvetāśvaṃ rājahaṃsakam || 97 ||
[Analyze grammar]

veśyāṃ ca puṣpamālāṃ ca patākāṃ dadhi pāyasam |
maṇiṃ suvarṇaṃ rajataṃ muktāmāṇikyamīpsitam || 98 ||
[Analyze grammar]

madyaṃ māṃsaṃ candanaṃ ca mādhvīkaṃ ghṛtamuttamam |
kṛṣṇasāraṃ phalaṃ lājāṃ siddhānnaṃ darpaṇaṃ tathā || 99 ||
[Analyze grammar]

vicitritaṃ vimānaṃ ca sudīptāṃ pratimāṃ tathā |
śuklotpalaṃ padmavanaṃ śaṃkhacillaṃ ca korakam || 100 ||
[Analyze grammar]

mārjāraṃ parvataṃ meghaṃ mayūraṃ śukasārasam |
śaṃkhakokilavādyānāṃ dhvaniṃ śuśrāva maṅgalam || 101 ||
[Analyze grammar]

vicitrakṛṣṇasaṃgītaṃ hariśabdaṃ jayadhvanim |
evaṃbhūtaṃ śubhaṃ dṛṣṭaṃ kathayāmāsa sarvathā || 102 ||
[Analyze grammar]

tāvad bheryo hyavādyanta śaṃkhāḥ śaṃkarasainyake |
andhakaścāpi vijñāya sasainyaḥ samaraṃ yayau || 103 ||
[Analyze grammar]

prathamaṃ militā nagnā vidhavā khaṇḍavastrikā |
malinā vikṛtā''kārā chinnanāsordhvamūrdhajā || 104 ||
[Analyze grammar]

gardabho mahiṣaścoṣṭraḥ sūkaraḥ śvā ca bhallukaḥ |
kāko gṛdhro vānaraśca kaṃkaḥ śuṣkatṛṇāni ca || 105 ||
[Analyze grammar]

kulālastailakāraśca nāpito rajakastathā |
dagdhakāṣṭhaṃ galatkuṣṭho vṛṣalo kalahadvijaḥ || 106 ||
[Analyze grammar]

ruṣṭabhikṣuḥ pramuṇḍā ca pramuṇḍī kṛpaṇastathā |
kṣutkāraḥ śastrapatanaṃ rathātmukuṭapātanam || 107 ||
[Analyze grammar]

dhvajadarpaṇapatanaṃ tvaśvānāṃ jānubhugnatā |
riktaṃ kalaśayugalaṃ kṛṣṇasarpo bhayaṃkaraḥ || 108 ||
[Analyze grammar]

ghūkasya darśanaṃ ceti samīpe mīlitāni vai |
mṛtyusūcakavastūni vīkṣitānyandhakena vai || 109 ||
[Analyze grammar]

pavanaścātivegena sammukhaṃ vāti duḥkhakṛt |
yantrīcakraṃ prabhagnaṃ ca hastiḥ pramattatāṃ gataḥ || 110 ||
[Analyze grammar]

viditvaivaṃ raṇe trasto bahirdhairyā'valambanaḥ |
uparyāḍambarayukto mṛtyuniścitamānasaḥ || 111 ||
[Analyze grammar]

andhakaḥ koṭisainyena harāntikamupāyayau |
dadarśa devasainyāni bhuvi vyomni jale'pi ca || 112 ||
[Analyze grammar]

dānavānāṃ ca sainyāni sannaddhāni pratikramāt |
yuddhāraṃbhasya vādyāni tvavādyantā'surādiṣu || 113 ||
[Analyze grammar]

yuddhabodhakacihnātmadhvajā vyomni cakāśire |
daityaḥ saśaṃkaraṃ natvā mumoca śatasāyakān || 114 ||
[Analyze grammar]

śaṃkarastānardhacandraiśchitvā mumoca mārgaṇān |
śilīmukhān śatasaṃkhyān daityastān pracakarta ha || 115 ||
[Analyze grammar]

evaṃ samabhavad yuddhaṃ devānāṃ dānavaiḥ saha |
gaṇaiśca vikṛtākārairdānavānāṃ bhayaṃkaram || 116 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne'ndhakāsurasya tatpatnyāśca duṣṭasvapnādyapaśakunāni indrasya suśakunāni śaṃkareṇa sahā'ndhakasya yuddhaṃ cetinirūpaṇanāmā saptadaśādhikapañcaśatatamo'dhyāyaḥ || 517 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 517

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: