Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 516 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ ramyāṃ vṛkāsurakṛtāṃ śubhām |
purā babhūva ca vṛko daityastepe paraṃ tapaḥ || 1 ||
[Analyze grammar]

śatavarṣaṃ tu kedāre kṣetre tuṣṭo harastu tam |
varaṃ dātuṃ yayau nityaṃ na jagrāhā'suro varam || 2 ||
[Analyze grammar]

sarvaiśvaryaṃ sarvasiddhiṃ bhuktiṃ muktiṃ hareḥ padam |
daityaḥ kiñcinna gṛhṇāti paritaḥ śūlapāṇinaḥ || 3 ||
[Analyze grammar]

śaṃbhuḥ ruroda taṃ dṛṣṭvā premapāśena veṣṭitaḥ |
rodanaśravaṇenā'sya dhyānabhaṃgo babhūva ha || 4 ||
[Analyze grammar]

dadarśa purataḥ śaṃbhuṃ dātāraṃ sarvasampadām |
varaṃ vavre vṛkastasmānnatvā ca bhaktipūrvakam || 5 ||
[Analyze grammar]

hastaṃ dadhe ca yanmūrdhni sa bhasma bhaviteti ca |
omityuktvā prayāntaṃ taṃ dudrāva daityapuṃgavaḥ || 6 ||
[Analyze grammar]

papāta ḍamaruḥ śaṃbhorvyāghracarma ca bhūtale |
daityaṃ pṛṣṭhe ca dhāvantaṃ kṛpayā na ca hanti saḥ || 7 ||
[Analyze grammar]

duṣṭānusāraṃ sādhuśca na karoti kadācana |
sādhavo ghnanti ghnantaṃ ca bhṛtyaṃ putraṃ priyāṃ vinā || 8 ||
[Analyze grammar]

śivo māṃ mama śaraṇaṃ tvāyayau nirahaṃkṛtaḥ |
he hare rakṣa rakṣeti japantaṃ bhayavihvalam || 9 ||
[Analyze grammar]

tadā mayā dhṛtaṃ rūpaṃ nāryā daityaśca mohitaḥ |
dāpayitvā nijamūrdhni hastaṃ taṃ daityapuṃgavam || 10 ||
[Analyze grammar]

bhasmībhūtaṃ kṛtavāṃśca śaṃkaro vijvaro'bhavat |
tathāpi śaṃkaro bhakto mama garvānvito'bhavat || 11 ||
[Analyze grammar]

sadā viṣṇurmama kāryaṃ karotyeva mahāpadi |
saṃhartā'hamiti matvā tripuraṃ hantumudyataḥ || 12 ||
[Analyze grammar]

ko'yaṃ pataṃgavaddaitya iti matvā raṇaṃ yayau |
vihāya śūlaṃ maddattaṃ madīyakavacaṃ tathā || 13 ||
[Analyze grammar]

ciraṃ babhūva samaro varṣamekaṃ divāniśam |
śaṃbhoḥ rathaṃ babhaṃjāpi jahārā'strāṇi śaṃkarāt || 14 ||
[Analyze grammar]

śivaṃ śayānamuttolya pātayāmāsa bhūtale |
tadā'haṃ kalayā śīghraṃ vṛṣarūpaṃ vidhāya ca || 15 ||
[Analyze grammar]

śayānaṃ śaṃkara dhṛtvā viṣāṇābhyāmurukramam |
sa maddattena śūlena jaghāna tripuraṃ haraḥ || 16 ||
[Analyze grammar]

sadyaḥ papāta daityendraścūrṇībhūto hi bhūtale |
tuṣṭuvurdevatāḥ śaṃbhuṃ darpaṃ tatyāja śaṃkaraḥ || 17 ||
[Analyze grammar]

tato'haṃ vṛṣarūpeṇa vahāmi bhaktaśaṃkaram |
mama priyatamo nāsti trailokyeṣu śivātparaḥ || 18 ||
[Analyze grammar]

śṛṇu lakṣmi harasyā'tra kathāṃ ramyāṃ purābhavām |
yugaṣaṣṭisahasrāṇi tapaḥ kṛtvā maheśvaraḥ || 19 ||
[Analyze grammar]

virarāma tataścāgre māṃ dadarśa narāyaṇam |
atīva kamanīyāṃgaṃ kiśoraṃ śyāmasundaram || 20 ||
[Analyze grammar]

na babhūva vitṛṣṇaśca locanābhyāṃ trilocanaḥ |
paśyannimeṣarahito ruroda premavihvalaḥ || 21 ||
[Analyze grammar]

ekenā'syena vai kathaṃ staumi śrīpuruṣottamam |
evaṃ caturdhā manasi kalpayāmāsa mastakam || 22 ||
[Analyze grammar]

pratikalpanaṃ ca śiro nūtanaṃ nūtanaṃ tadā |
babhūva taccaturvaktraṃ pūrveṇa saha pañcamam || 23 ||
[Analyze grammar]

ekaikavaktraṃ śuśubhe locanaiśca tribhistribhiḥ |
babhūva tena śobhāḍhyaḥ pañcavaktrastrilocanaḥ || 24 ||
[Analyze grammar]

stavanādadhikā prītiḥ śivasya mama darśane |
tenādhikāni tasyaivaṃ babhūvurlocanāni vai || 25 ||
[Analyze grammar]

triguṇāni tu netrāṇi saṃhārakaṃ tṛtīyakam |
vibhūtigātraḥ sa vibhuḥ satīsaṃskārabhasmanā || 26 ||
[Analyze grammar]

dhatte tasyāstvasthimālāṃ premabhāvena bhasma ca |
anyeṣāṃ muṇḍamālāṃ ca dhatte saṃhṛtadehinām || 27 ||
[Analyze grammar]

jaṭāṃ tapasyākālīnāṃ dho'dyāpi vivekataḥ |
na cecchā keśasaṃskāre svāṃgaveṣeṇa yoginaḥ || 28 ||
[Analyze grammar]

samatā candane paṃke loṣṭe ratne maṇau dhane |
garuḍadveṣiṇo nāgāḥ śaṃkaraṃ śaraṇaṃ yayuḥ || 29 ||
[Analyze grammar]

bibharti kṛpayā svāṃge tāneva śaraṇāgatān |
vāhanaṃ vṛṣarūpo'hamanyastaṃ voḍhumakṣamaḥ || 30 ||
[Analyze grammar]

pārijātādikaṃ puṣpaṃ sugandhi candanādikam |
mayi sannyasya teṣvevaṃ prītirnāsti kadācana || 31 ||
[Analyze grammar]

dhattūre tatsadā prītirbilvapatrānulepane |
gandhahīne sugandhe ca yogoṣṭhe vyāghracarmaṇi || 32 ||
[Analyze grammar]

divyaloke divyatalpe janatāyāṃ na tanmanaḥ |
śmaśāne'tīva rahasi dhyāyate māmaharniśam || 33 ||
[Analyze grammar]

jñānaṃ mṛtyuñjayaṃ śūlaṃ dhatte mattejasā'nvitam |
jalaṃ viṣapraśāntyarthaṃ dhatte śītaṃ divāniśam || 34 ||
[Analyze grammar]

pārvatīṃ ca mayā dattāṃ yoginīṃ kāryasiddhaye |
lokaśikṣaṇadānārthaṃ dhatte patnīṃ pativratām || 35 ||
[Analyze grammar]

śaṃkaraḥ paramātmā me prāṇebhyo'pi paraḥ śivaḥ |
tryambake manmanaḥ śaśvanna priyo me bhavātparaḥ || 36 ||
[Analyze grammar]

na saṃvasāmi goloke vaikuṇṭhe tava vakṣasi |
sadā śivasya hṛdaye nibaddhaḥ premapāśataḥ || 37 ||
[Analyze grammar]

svarasiddhaṃ sutānena pañcavaktraiśca śaṃkaraḥ |
śaśvad gāyati madgāthāṃ tenā'haṃ tatsamīpataḥ || 38 ||
[Analyze grammar]

mama bhaktiṃ ca dāsyaṃ ca muktiṃ ca sarvasampadaḥ |
sarvasiddhīrdātumīśo na dātā śaṃkarāt paraḥ || 39 ||
[Analyze grammar]

pañcavaktraiḥ sa me nāma premṇā gāyatyaharniśam |
madrūpaṃ dhyāyati śaśvanna bhaktaḥ śaṃkarātparaḥ || 40 ||
[Analyze grammar]

bhaktatvāt svapratāpādvā pātrabhedāt kṣaṇāntarāt |
bhinnarūpakriyāceṣṭā dhatte manvantarāddharaḥ || 41 ||
[Analyze grammar]

ahaṃ sudarśanaṃ śaṃbhustejasā ca vayaṃ samāḥ |
brahmā sraṣṭā tu yogena nā'smābhistejasā samaḥ || 42 ||
[Analyze grammar]

sanatkumāro vaikuṇṭhamekadā prajagāma ha |
dadarśa bhuktavantaṃ ca nāthaṃ nārāyaṇaṃ hi mām || 43 ||
[Analyze grammar]

mayā dattaṃ cāvaśeṣaṃ tasmai tuṣṭena cetasā |
prāptamātreṇa tatraiva bhuktaṃ tenaiva kiñcana || 44 ||
[Analyze grammar]

kiṃcid rarakṣa bandhūnāṃ bhakṣaṇārthaṃ ca durlabham |
kiṃcid dattaṃ śaṃkarāya bhuktaṃ sarvaṃ tu śaṃbhunā || 45 ||
[Analyze grammar]

bhaktyudrekāt prāptamātraṃ bhuktvā bhaktyā nanarta saḥ |
pulakāṃkitasarvāṃgaḥ sāśrunetro mudānvitaḥ || 46 ||
[Analyze grammar]

gāyan mama guṇān bhaktyā sukaṇṭhaḥ paṃcavaktrataḥ |
rāgabhedaikatānena tālamānena sundaram || 47 ||
[Analyze grammar]

papāta ḍamarurhastācchṛṅgaṃ ca vyāghracarma ca |
svayaṃ nipatya paścācca rudan mūrchāmavāpa ha || 48 ||
[Analyze grammar]

atīva kamanīyaṃ tadrūpaṃ dhyātvaikamānasaḥ |
sahasradalamadhyasthaṃ māṃ paśyan hṛtsaroruhe || 49 ||
[Analyze grammar]

etasminnantare devī pārvatī parameśvarī |
mudā''jagāma śīghraṃ taṃ prasannavadanekṣaṇā || 50 ||
[Analyze grammar]

rudantaṃ mūrchitaṃ dṛṣṭvā nipatitaṃ ca bhaktitaḥ |
prahasya vārtāṃ papraccha pārśvasthaṃ sarpameva sā || 51 ||
[Analyze grammar]

kāmarūpadharaṃ bhaktaṃ vaiṣṇavaṃ skandhavāsitam |
sarvaṃ tāṃ kathayāmāsa nāgarāṭ saṃpuṭāñjaliḥ || 52 ||
[Analyze grammar]

nārāyaṇaprasādasyā'danena premavihvalaḥ |
īdṛśīṃ susamādheścā'vasthāṃ prāpto'sti śaṃkaraḥ || 53 ||
[Analyze grammar]

śrutvā cukopa sā mahyaṃ prasādo nārpitaḥ katham |
śaptaṃ cakre taducchiṣṭamabhakṣyaṃ viduṣāmapi || 54 ||
[Analyze grammar]

uvāca śaṃbhuṃ tvaṃ poṣṭā karoṣi durnayaṃ katham |
sadā te paripālyā'haṃ poṣyā bhaktyā ca kiṃkarī || 55 ||
[Analyze grammar]

vañcitā'haṃ tvayā nātha hareḥ prasādabhakṣaṇe |
pātraṃ hareḥ prasādasya tvaṃ bhaktaḥ prathamaṃ hareḥ || 56 ||
[Analyze grammar]

pātraṃ tava prasādasya pārvatyahaṃ tava priyā |
pātraṃ harerharasyāpi prasādasyā'hamīśvarī || 57 ||
[Analyze grammar]

adattvā vañcitā tvadya haranirmālyabhakṣaṇe |
adatvā vañcitā cādya hareḥ prasādabhakṣaṇe || 58 ||
[Analyze grammar]

ato matto gṛhāṇedaṃ phalaṃ vañcanajaṃ śiva |
adya prabhṛti ye lokā naivaidyaṃ bhuñjate tava || 59 ||
[Analyze grammar]

te janmaikaṃ sārameyā bhaviṣyantyeva sarvathā |
ityuktvā pārvatī tatra ruroda purataḥ kṣaṇam || 60 ||
[Analyze grammar]

śivaḥ kareṇa tannetrajalamārjanamācarat |
kṛtvā vakṣasi sadvākyairbādhayāmāsa sāntvanaiḥ || 61 ||
[Analyze grammar]

parituṣṭā tu sā devī bhartāraṃ samuvāca ha |
kalevaraṃ saṃtyakṣyāmi naivedyena vinā hareḥ || 62 ||
[Analyze grammar]

bibharmi dehaṃ satataṃ tava saubhāgyavardhanam |
kathaṃ vahāmi saubhāgyarahitaṃ nu kalevaram || 63 ||
[Analyze grammar]

apūrvaṃ tava naivedyaṃ janmamṛtyujarāharam |
śaptaṃ mayā kṛtaṃ duṣṭaṃ sārameyajanupradam || 64 ||
[Analyze grammar]

yadi bhakṣyāmyahaṃ cāpi sārameyī bhavāmi ca |
na bhakṣyāmi tadā patyuḥ prasādena tu vañcitā || 65 ||
[Analyze grammar]

pātivratyena dharmeṇa hīnā jīvāmi vai katham |
tasmād dehaṃ parityajya yāmi golokameva ca || 66 ||
[Analyze grammar]

pārvatīṃ cetyuktavatīṃ dadau dhairyaṃ haraḥ svayam |
śṛṇu devi kuru pākaṃ naivedyaṃ dehi viṣṇave || 67 ||
[Analyze grammar]

tatprasādamahaṃ bhuktvā tubhyaṃ dāsye sthirā bhava |
liṃgaprasādastvagrāhya iti te'stu vacaḥphalam || 68 ||
[Analyze grammar]

pratimāyāḥ prasādastu grāhyaḥ sarvo bhaviṣyati |
pratimāliṃgamiśro'pi sarvagrāhyo bhaviṣyati || 69 ||
[Analyze grammar]

evaṃ gṛhāṇa me śiṣṭaṃ pātivratye sthitā sadā |
sārameyajanirnaiva tathā kṛte bhaviṣyati || 70 ||
[Analyze grammar]

liṃgamātraprasādādhikāre caṇḍapracaṇḍakau |
niyuktau tau mayā bhaktau gaṇau mama nirantaram || 71 ||
[Analyze grammar]

ityuktā pārvatī kṛtvā pākaṃ śrīharaye dadau |
śaṃkarāya dadau taṃ ca śiṣṭaṃ sā bubhuje satī || 72 ||
[Analyze grammar]

ityevaṃ liṃgaśiṣṭasyā'grāhyatvaṃ kathitaṃ rame |
atha devī mahādevaṃ miṣṭānnaṃ vividhaṃ sadā || 73 ||
[Analyze grammar]

mama prasādaṃ nirvartya bhaktyā bhojayati satī |
ṣaṭpaṃcāśatprasaṃkhyāni pakvānnavyañjanāni ca || 74 ||
[Analyze grammar]

nityaṃ mama prasādaṃ taṃ bhojayāmāsa sādaram |
kṛṣṇajanmadine kṛtvā matprasādaṃ vidhāya ca || 75 ||
[Analyze grammar]

bhojayituṃ yadā''rabdhā vaiṣṇavaḥ śaṃkarastadā |
devīṃ prāha śṛṇu tvadya dharmasaṃkaṭamāgatam || 76 ||
[Analyze grammar]

vratasyeṣṭasya divase bhojanaṃ grāhyameva na |
kṛṣṇaprasādastyājyo na tyāge pāpaṃ śatādhikam || 77 ||
[Analyze grammar]

vadātra kiṃ prakartavyaṃ karomi cenna dūṣaṇam |
pārvatī kṣaṇamātraṃ svahṛdaye'ntarviveśa ha || 78 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ tatra prasasmāra hariḥ svayam |
samāgatyāha deveśī paśya māṃ prati pārvati || 79 ||
[Analyze grammar]

śaṃkaro matsvarūpo'sti nātra bhedo hi vidyate |
matsvarūpeṇa bhuñjīta nātra doṣo bhavettadā || 80 ||
[Analyze grammar]

bhaktarūpeṇa naivātra vrate bhoktavyameva ha |
matsvarūpeṇa bhoktavyaṃ tatra doṣo na vidyate || 81 ||
[Analyze grammar]

vada tvaṃ śaṃkaraṃ devi bhaktaṃ rūpaṃ vihāya ca |
bhagavadrūpamāsthāya karotu bhojanaṃ haraḥ || 82 ||
[Analyze grammar]

ityuktā sā satī tūrṇaṃ natvā kṛṣṇanarāyaṇam |
bahirāgatya kāntaṃ svaṃ yathoktaṃ prāha bhāvataḥ || 83 ||
[Analyze grammar]

bhaktarūpaṃ vihāyātra bhagavadrūpamāpnuhi |
tato bhojanamādhatsva kṛṣṇe vibhau parātmani || 84 ||
[Analyze grammar]

śaṃbhuḥ prāha kathaṃ devi bhaktatvaṃ śāśvataṃ mama |
tyājyaṃ bhaved vadātrārthe tattyāge dūṣaṇaṃ mahat || 85 ||
[Analyze grammar]

abhaktasya jalaṃ cānnaṃ grāhyaṃ paścānna vai bhavet |
abhaktaḥ sarvathā varjyo vaiṣṇavaiśca surādibhiḥ || 86 ||
[Analyze grammar]

pārvatī prāha devā'haṃ tvabalā buddhivarjitā |
tathāpi cātra vādārthe kathayāmi tathā kuru || 87 ||
[Analyze grammar]

yadi cāsmi tava bhaktā nānyabhaktā kadācana |
siddhānnasya susārthakyaṃ bhavedevaṃkṛte kuru || 88 ||
[Analyze grammar]

kṛṣṇaḥ śaṃbhuśca sannyāsītyevaṃ trirūpavān bhava |
kṛṣṇarūpeṇa vai sarvaṃ bhuṃkṣva siddhānnamatra me || 89 ||
[Analyze grammar]

tatprasādasvarūpaṃ tvaṃ bhuṃkṣva sannyāsirūpataḥ |
sādhoḥ sannyāsinaścāpi prasādo me'rthakṛd bhavet || 90 ||
[Analyze grammar]

tavā''jñayā grahīṣyāmi na cennaiva spṛśāmyapi |
jalaṃ phalaṃ kusumaṃ cauṣadhaṃ dugdhādiko rasaḥ || 91 ||
[Analyze grammar]

gurorvākyaṃ svāmivākyaṃ na vrataghna kadācana |
ityuktaḥ śaṃkarastatra dadhāra pratimātrayam || 92 ||
[Analyze grammar]

kṛṣṇarūpo'nnasarvasvaṃ bubhuje pārvatīkṛtam |
sārūpyena svarūpeṇa bhaktā bhuñjanti dhāmani || 93 ||
[Analyze grammar]

atha sannyāsanaiṣkarmye bhojane'pi na dūṣaṇam |
iti kṛtvā ca bubhuje sannyāsī śaṃkaraḥ svayam || 94 ||
[Analyze grammar]

tatprasādaṃ satī devī sannyāsinīsvarūpiṇī |
śaṃkarasyā''jñayā bhūtvā bubhuje haribhojanam || 95 ||
[Analyze grammar]

bhaktā pātramārjanādi cakre satīsvarūpiṇī |
tāni rūpāṇi saṃhṛtya pārvatīparameśvarau || 96 ||
[Analyze grammar]

babhuvaturyathāpūrvarūpiṇau bhaktikāriṇau |
ityevaṃ mama bhaktānāṃ lakṣmi bhaktirhi vidyate || 97 ||
[Analyze grammar]

sūkṣmaṃ vai dharmasarvasvaṃ ko nu jānāti taṃ vinā |
śaṃkaraḥ sa tu sannyāsī triloke vyacaranmudā || 98 ||
[Analyze grammar]

mama bhaktiṃ cakārogrāmakārayacca vaiṣṇavān |
kāle kāle tathā bhūtvā bhaktiṃ karoti me śivaḥ || 99 ||
[Analyze grammar]

śivā'pi yatinī bhūtvā bhaktiṃ karoti me tathā |
mama jñānāśrayaḥ śaṃbhurācāryaḥ śāstrakṛt tathā || 100 ||
[Analyze grammar]

tārako baddhajīvānāṃ jñānabhaktipradāyakaḥ |
na hyammayāni tīrthāni na devā mṛcchilāmayāḥ || 101 ||
[Analyze grammar]

yajñarūpāṇi puṇyāni vratānyanaśanāni ca |
tapāṃsi nānādānāni vipradevārcanāni ca || 102 ||
[Analyze grammar]

ciraṃ punanti sarvāṇi darśanādeva sādhavaḥ |
susatāṃ viṣṇubhaktānāṃ rajasāṃ sparśamātrataḥ || 103 ||
[Analyze grammar]

pūtānāṃ pādapadmānāṃ sadyaḥ pūtā vasundharā |
tīrthāni ca pavitrāṇi samudrāḥ parvatāstathā || 104 ||
[Analyze grammar]

surā darśanamicchanti satāṃ pātakanāśinām |
so'jñānī naiva bubudhe santaṃ manuṣyajanmanā || 105 ||
[Analyze grammar]

paramaṃ svādu dugdhaṃ vai na jānāti tathā dadhi |
tathā sadbhyo jāyamānaṃ na jānāti sato janān || 106 ||
[Analyze grammar]

svagṛhaṃ naiva jānāti parajñānena vai vṛthā |
sa eva paramo lābho vaiṣṇavānāṃ satāṃ kṛpā || 107 ||
[Analyze grammar]

bhavābdhitaraṇe taryyāṃ tatra santo hi nāvikāḥ |
viprā guravo lokasya santo vipragurūttamāḥ || 108 ||
[Analyze grammar]

sanakādyā mahāsantaḥ sannyāsino'tipāvanāḥ |
śodhayanti bhuvanāni vāsanā dīrghakālajāḥ || 109 ||
[Analyze grammar]

evaṃ sa śaṃkaro bhakto bhaktā śivā tathā mama |
sādhusādhvīrūpayuktau prasādārthaṃ babhūvatuḥ || 110 ||
[Analyze grammar]

padmaje mama bhaktānāṃ madarthaṃ kimasādhyakam |
mama lābhārthamevaite sarvaṃ tyajanti rodhakam || 111 ||
[Analyze grammar]

iti te kathitaṃ pūrvaṃ punaśca smāritaṃ śubham |
mama dāsyaṃ hare devyāṃ tvayi cāpi parātparam || 112 ||
[Analyze grammar]

etasya śravaṇātpāṭhānmananādvartanāttathā |
bhuktirmuktirmama dāsyaṃ sarvaṃ syānnātra saṃśayaḥ || 113 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śaṃkarasya garvaharaṇaṃ bhaktyudrekatā paramabhāgavatasarvasvārpaṇadharmavattvaṃ sannyāsarūpadhāritvaṃ bhagavatprasādāśitvaṃ cetyādinirūpaṇanāmā ṣoḍaśādhikapañcaśatatamo'dhyāyaḥ || 516 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 516

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: