Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 515 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
kadā brahmā kulaṭayā śaptaḥ kimarthameva ca |
nāganadyāṃ tataḥ snātvā yena śuddho hi viśvasṛṭ || 1 ||
[Analyze grammar]

nārāyaṇahare kṛṣṇa me vadātra kathāṃ tu tām |
kṛṣṇanārāyaṇaḥ śrutvā lakṣmyai saṃprāha tāṃ kathām || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi purā brahmā janayāmāsa kanyakām |
mohinīṃ mānasīṃ tāṃ cāpsarasaṃ kṛtavān svayam || 3 ||
[Analyze grammar]

sarvasādhāraṇī sā tu devapatnī tato'bhavat |
atha sā tvekadā dṛṣṭvā brahmāṇaṃ samumoha vai || 4 ||
[Analyze grammar]

vismṛtya pitaraṃ ceti kāmasaṃkalpamācarat |
manvantare raivatasya sucandro vaiṣṇavo nṛpaḥ || 5 ||
[Analyze grammar]

tapase malayadroṇīṃ yayau varṣasahasrakam |
valmīkācchāditaṃ dehaṃ dṛṣṭvā dhātā samāyayau || 6 ||
[Analyze grammar]

varaṃ vṛṇu pratuṣṭo'smītyuvāca taṃ jagatpitā |
vavre sa śrīkṛṣṇanārāyaṇabhaktiṃ ca dāsatām || 7 ||
[Analyze grammar]

brahmā kamaṇḍalorvāri cikṣepa ca siṣeca vai |
rājā samyaccharīraḥ san nanāma tu punaḥ punaḥ || 8 ||
[Analyze grammar]

tathāstviti varaṃ brahmā dadau tadā rathottamam |
golokādāgataṃ divyaṃ samāruroha bhūpatiḥ || 9 ||
[Analyze grammar]

pārṣadaḥ sa divyarūpo bhūtvā kṛṣṇapadaṃ yayau |
brahmā yāntaṃ satyalokaṃ dadarśa mohinīṃ pathi || 10 ||
[Analyze grammar]

tadā mumoha sadyaḥ sā nirjane rantumeva ca |
vilokya vakranayanā jugopa sasmitaṃ mukham || 11 ||
[Analyze grammar]

pulakāñcitasarvāṃgī kāmavegena pīḍitā |
niṣasāda śanairbhūmau purato brahmaṇaḥ pade || 12 ||
[Analyze grammar]

brahmā nirīkṣya tāṃ putrīṃ vikāraṃ nahi cāpa saḥ |
brahmalokaṃ yayau tāṃ ca samāśvāsya pitā yathā || 13 ||
[Analyze grammar]

sakāmā sā tadā jātā nirāśā hatacetanā |
divāniśaṃ sacintā sā svapne jñāne caturmukham || 14 ||
[Analyze grammar]

āsīnā saṃsthitā yadvā śayanaṃ kurvatī kṣaṇam |
taptapātre yathā sasyaṃ bhramatyeva tathā pathi || 15 ||
[Analyze grammar]

kāmaṃ sahāyamāsādya tena sārdhaṃ hi mohinī |
brahmalokaṃ yayau cājaṃ nirjane sā dadarśa tam || 16 ||
[Analyze grammar]

tameva mohitaṃ kartuṃ samārebhe puraḥ sthitā |
kṣaṇaṃ nanarta suciraṃ sugānena kṣaṇaṃ jagau || 17 ||
[Analyze grammar]

vidhātā susvaraṃ śrutvā mumoha sāśrulocanaḥ |
dṛṣṭvā mugdhaṃ kalāḥ sarvā darśayāmāsa nartane || 18 ||
[Analyze grammar]

datvā tathāpi vai pāritoṣikaṃ virato yayau |
hatodyamā tu sā prāha kāmaṃ deva namo'stu te || 19 ||
[Analyze grammar]

nikṣipa tvaṃ svakān bāṇān kāmadeva vidhau tataḥ |
antarīkṣe sthitaḥ kāmo mahāstraṃ prerayanmudā || 20 ||
[Analyze grammar]

babhūva cañcalo brahmā cakre nirīkṣaṇaṃ muhuḥ |
mohinyāśca samāgatya prāha vicārya mohinīm || 21 ||
[Analyze grammar]

cañcalā'si mohini tvaṃ nā'haṃ yogyo'sya karmaṇaḥ |
gaccha putri mamā'grāhyā tvanyatra viharasva yat || 22 ||
[Analyze grammar]

viśvaset kulaṭāṃ yaśca vipat tasya pade pade |
aye vatse gaccha dūraṃ vihāya pitaraṃ hi mām || 23 ||
[Analyze grammar]

tava yogyaṃ paraṃ devaṃ yuvānaṃ paśya mohinī |
mohinī prāha dhātāraṃ me mano na sthiraṃ yataḥ || 24 ||
[Analyze grammar]

bhūtaṃ tvayi viśeṣeṇa cañcalaṃ vīkṣite mayā |
aho gantumaśaktā'haṃ tvayā yadyapi bhartsitā || 25 ||
[Analyze grammar]

kṛpāṃ kuru kṛpāsindho na māṃ hantuṃ tvamarhasi |
santo garvaṃ na kurvanti paropakṛtiśālinaḥ || 26 ||
[Analyze grammar]

kācit satī patiṃ prāpya pātivratyaparāyaṇā |
kācittu karmaṇā bhuṃkte naraṃ kṛtvā'ṅgavikrayam || 27 ||
[Analyze grammar]

mama dharmastathā brahmanmano'bhilaṣitaṃ naram |
bhuktvā tṛptirbhavet tadvat kartavyaṃ narasevanam || 28 ||
[Analyze grammar]

tena tṛptiḥ karmaṇāṃ ca khaṇḍanaṃ dharma eva naḥ |
tat tvāṃ karmā'nyathākartuṃ samarthaṃ cāhamāgatā || 29 ||
[Analyze grammar]

mahatāṃ sevayā śaśvad yaśasā bhānti yoṣitaḥ |
gṛhī tapasvī kāmī vā tyajet striyamupasthitām || 30 ||
[Analyze grammar]

niḥśvāsahatapuṇyaḥ saḥ śāpapātraṃ bhavediha |
naṣṭaśrīrbhraṣṭarūpaśca bhraṣṭabuddhirbhavettathā || 31 ||
[Analyze grammar]

sadyaḥ sa klībatāṃ yāti brahman śāpena yoṣitaḥ |
vidhuraśca sadā śāpabalena jāyate'sukhaḥ || 32 ||
[Analyze grammar]

uttiṣṭha tajjagannātha pāraṃ kuru smarārṇave |
satataṃ tvanmanaskāṃ māṃ dāsīṃ krīṇīhi sādaram || 33 ||
[Analyze grammar]

ityuktvā vedhaso vastraṃ vicakarṣa hi mohinī |
brahmā dhairyaṃ samālambya sāramāha sutāṃ prati || 34 ||
[Analyze grammar]

tyaja māmambike vṛddhaṃ niṣkāmaṃ paśya cāparam |
tvayā saha nibandho me kāmalekho na vidyate || 35 ||
[Analyze grammar]

pūrvakarmakṛtā rekhā patiṃ dadāti yoṣite |
muñca vastraṃ mama putri dhairyamālambaya kṣaṇam || 36 ||
[Analyze grammar]

etasminnantare vighnarūpā ājagmurīśvarāḥ |
atriḥ pulastyaḥ pulaho vasiṣṭhaḥ kraturaṃgirāḥ || 37 ||
[Analyze grammar]

bhṛgurmarīciḥ kapilo voḍhuḥ pañcaśikho ruciḥ |
āsuriśca pracetāśca patnīvrato bṛhaspatiḥ || 38 ||
[Analyze grammar]

śukra utathyaḥ karakaḥ kaṇvo gautamakaśyapau |
sanakaśca sanandaśca kardamaśca sanātanaḥ || 39 ||
[Analyze grammar]

sanatkumāraḥ pippalaḥ śaṃku śukraḥ parāśaraḥ |
śātātapo lomaśaśca mārkaṇḍeyo vibhāṇḍakaḥ || 40 ||
[Analyze grammar]

mṛkaṇḍuścavano jaratkārurāstikakauśikau |
bhāradvājaḥ ṛṣyaśṛṃgo bharadvājaśca nāradaḥ || 41 ||
[Analyze grammar]

vāmadevaśca durvāsāḥ svayaṃprakāśa ityamī |
tatyāja mohinī dṛṣṭvā vrīḍayā vedhasaṃ tadā || 42 ||
[Analyze grammar]

brahmā cāsanamārūḍho mohinī pārśvataḥ sthitā |
praṇemurmunayastaṃ ca brahmā dadau śubhāśiṣam || 43 ||
[Analyze grammar]

papracchurmunayo devaṃ kathameṣā tavā'ntike |
brahmā prāha ciraṃ nṛtyaṃ gītaṃ cāpūrvamityapi || 44 ||
[Analyze grammar]

darśayituṃ tvāgateyaṃ kṛtvā śrāntā sthitā yataḥ |
munayo jahasustatra kulaṭāṃ prati sarvathā || 45 ||
[Analyze grammar]

sadyaścukopa tūtthāya sā''ha viśvasṛjaṃ tadā |
ete tvanigrahāḥ sarve vṛddhā hasanti māṃ vidhe || 46 ||
[Analyze grammar]

te'pi hāsyaṃ prayāsyanti lokānāṃ svasvakarmabhiḥ |
tvaṃ ca māṃ bhajamānāṃ vai yato gṛhṇāsi naiva ca || 47 ||
[Analyze grammar]

naitān vārayasi brahman hāsyapātraṃ tato bhava |
apūjyo bhava sarvatra nārīṇāṃ mānavarjitaḥ || 48 ||
[Analyze grammar]

tava patnī tava kārye bhartsanā vai kariṣyati |
kṛtvā'jaṃ pūjanahīnaṃ yayau svargaṃ tu mohinī || 49 ||
[Analyze grammar]

kṣaṇaṃ brahmā ca munayaḥ śuśucuḥ śāpamokṣaṇam |
brahmā vicārya ca tataścamatkārapurāntike || 50 ||
[Analyze grammar]

nāgavatyāṃ samāyātaḥ śuddhyarthaṃ śāpahānaye |
o namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 51 ||
[Analyze grammar]

japan mantraṃ kṛṣṇadattaṃ sasnau tīrthe'ghanāśane |
jahau dehaṃ tu taṃ brahmā śaptaṃ nāganadītaṭe || 52 ||
[Analyze grammar]

tasmāt sahasraśastatra cotpannā vṛndalāstataḥ |
nagaraṃ tatra saṃśritya sthitā brahmā divaṃ yayau || 53 ||
[Analyze grammar]

divyarūpadharaścaiva śāpaḥ pūrvatanusthitaḥ |
vṛndalāste sadā loke hyapūjyāstvabhavaṃstataḥ || 54 ||
[Analyze grammar]

nārībhirbhartsitāḥ śaśvannārīrūpaviḍambakāḥ |
mohakā mohinītulyā ratihīnā avīryakāḥ || 55 ||
[Analyze grammar]

na narā na ca nāryaste yoniliṃgavivarjitāḥ |
svalpamūtrachidramātrayutāste tu tataḥ param || 56 ||
[Analyze grammar]

brahmāṇaṃ ca samuddiśya cakrurvai tarpaṇaṃ jale |
brahmā tatra samāyātaścakruste prārthanāṃ vidheḥ || 57 ||
[Analyze grammar]

napuṃsakatvanāśāya brahmā prāha ca tāṃstadā |
tapaḥ kuruta satataṃ samuddiśya tu mohinīm || 58 ||
[Analyze grammar]

sā nistāra hi bhavatāṃ kariṣyati hitāvahā |
tataste vai taṭe nadyāstapaścakrurnirantaram || 59 ||
[Analyze grammar]

mohinīṃ te namo mātarvṛndalatvanivāriṇīm |
svāhā kāmapriye tubhyamuddhāraṃ kuru nastviha || 60 ||
[Analyze grammar]

iti samprārthayantaste vṛndalānāṃ gaṇāstadā |
dadṛśurnāganadyāstu taṭe saubhāgyasundarīm || 61 ||
[Analyze grammar]

bahucarāsvarūpāṃ tāṃ raktakañcukikānvitām |
raktaśāṭikayā yuktāṃ vahnivarṇāṃ sabhūṣaṇām || 62 ||
[Analyze grammar]

puṣṭāṃ puṣṭastanīṃ puṣṭajaghanāṃ tanumadhyamām |
surūpāṃ padmapatrākṣīṃ keśadhammilaśobhitām || 63 ||
[Analyze grammar]

kabarīsṛtisampannāṃ bhālapatrānvitāṃ satīm |
valayena karayośca kaṃkaṇairūrmikādibhiḥ || 64 ||
[Analyze grammar]

śobhitāṃ raśanāyuktāṃ mañjīravaraśobhitām |
karṇanāsābhujākaṇṭhabhālabhūṣaṇabhūṣitām || 65 ||
[Analyze grammar]

aṃkuritastanāṃ pṛthuśroṇīṃ vṛttakapolakām |
kundottamakalīdantāṃ raktabimbādharāṃ śubhām || 66 ||
[Analyze grammar]

śaraccandrānanāṃ miṣṭasvarāṃ smerānanānvitām |
puṣṭāṃ premabharāṃ kanyāṃ bhaktānugrahakātarām || 67 ||
[Analyze grammar]

kāmadharmavihīnāṃ ca rājasvalyavivarjitām |
kāmarūpadharāṃ vyomni dṛṣṭvā sarve napuṃsakāḥ || 68 ||
[Analyze grammar]

tasyāstu tejasā channanetrāḥ kṣaṇaṃ tadā'bhavan |
sā tvājagāma pṛthivītalaṃ nāgavatītaṭe || 69 ||
[Analyze grammar]

sarvaiḥ saṃvanditā cāpi pūjitā toṣitā'rthitā |
marditā ca tathā sarvāṃgeṣu saṃvāhitā satī || 70 ||
[Analyze grammar]

uvāca tān prasannā'smi varairyuṣmān madāśritān |
yojayāmi vṛṇudhvaṃ vai yatheṣṭaṃ mā ciraṃ tadā || 71 ||
[Analyze grammar]

vṛndalā hi tadā prāhuruddhārāya kṛpāṃ kuru |
ṣaṇḍhatvasya vināśāya tuṣṭuvuste muhurmuhuḥ || 72 ||
[Analyze grammar]

tadā devī tu tānprāha mohinyahaṃ purābhavā |
prakṛteśca tiraskārād yūyaṃ brahmatanūdbhavāḥ || 73 ||
[Analyze grammar]

ṣaṇḍhā sarve hi sañjātā nārībhartsanapāpataḥ |
nārīṇāṃ kāmaśāntyarthaṃ narāḥ kṛṣṇena nirmitāḥ || 74 ||
[Analyze grammar]

nārīṇāṃ māsike dharme kāmanalo vivardhate |
tacchāntiṃ tvicchati bhāryā patinā sārdhameva tu || 75 ||
[Analyze grammar]

yasyā nāsti patiḥ sā tu sveṣṭaṃ gacchanti śāntaye |
śāntikarma tu nārīṇāṃ dharmaḥ śāntiprado nṛṇām || 76 ||
[Analyze grammar]

bhajamānāṃ bhajante ye te tvāśīrvādabhūmayaḥ |
āgatāṃ kāmasantaptāṃ tiraskurvanti ye narāḥ || 77 ||
[Analyze grammar]

ātmahanaśca te bodhyāḥ sevikāghātakāśca te |
tena pāpena ṣaṇḍhatvaṃ prayānti pratijanmani || 78 ||
[Analyze grammar]

kāmakriyāsthayorvighnakartāro'pi napuṃsakāḥ |
kāmānandahanaḥ sarve ṣaṇḍhā bhavanti śāpataḥ || 79 ||
[Analyze grammar]

prasahya bhogakartāraścāpi daṇḍā bhavanti vai |
patiśūnyā tu yā nārī kāmataptā bhaved yadi || 80 ||
[Analyze grammar]

agṛhṇannaparādhī syāt phalaṃ ṣaṇḍhatvameva yat |
tasmānnaraiḥ sadā nāryaḥ pūjyāḥ sevyāstadicchayā || 81 ||
[Analyze grammar]

bhavantaḥ ṣaṇḍhatānivṛttyarthaṃ bhavantu dīkṣitāḥ |
śmaśrūhīnā nārīvastradharā nārīvibhūṣaṇāḥ || 82 ||
[Analyze grammar]

mama bhaktā mama pūjākartāro mama jāpakāḥ |
mama vaṃśadharā muktāḥ ṣaṇḍhatāto bhaviṣyatha || 83 ||
[Analyze grammar]

bahucaretyabhidhāya dadau mantraṃ nijaṃ tu sā |
oṃ namo bahucarāyai mohinyai kāmayoṣite || 84 ||
[Analyze grammar]

ṣaṃḍhatvaṃ hara mātastvaṃ śreyaḥ kuru paraṃ mama |
itimantraṃ nāganadyāṃ snāpayitvā dadau śubham || 85 ||
[Analyze grammar]

oṃ śrīṃ hrīṃ klīṃ kāmadātryai svāhā daśā'kṣaram |
mantraṃ dadau dvitīyaṃ ca kāmanāsiddhihetave || 86 ||
[Analyze grammar]

yasyāsīccaṇakāmātraṃ yonicchidraṃ tu tatsthale |
devī sā citrayāmāsa yoniṃ pūrṇāṃ tu dīkṣaṇe || 87 ||
[Analyze grammar]

yasmāsīcca lavaṃgābhaṃ liṃgacihnaṃ tu tatsthale |
pūrṇaṃ liṃgaṃ sāṇḍayugmaṃ citrayāmāsa rekhayā || 88 ||
[Analyze grammar]

hiṃgulārasadānena pūrṇakāmatvalabdhaye |
janmāntare bhavennārī naro vā tadvirekhitaḥ || 89 ||
[Analyze grammar]

śāṭikāṃ kañcukīṃ śreṣṭhāṃ ghargharīṃ dorakaṃ tathā |
dantikāṃ sindūracūrṇaṃ hiṃgulaṃ mantramityapi || 90 ||
[Analyze grammar]

jalaṃ ca mantritaṃ snigdhaṃ cumbanaṃ ca dadau tadā |
sarvānnapuṃsakān devī pasparśa stanayostadā || 91 ||
[Analyze grammar]

gṇḍayorbhālayoḥ kapolayoḥ keśeṣu netrayoḥ |
pṛṣṭhe nitambayoścāgre jaghanayostathodare || 92 ||
[Analyze grammar]

nābhyāṃ sakthnoḥ pādayośca siṣeca mastake ca tān |
ṣaṇḍhatvapāpanāśovābhavatviti jagāda tān || 93 ||
[Analyze grammar]

evaṃ dīkṣāṃ gṛhītvā te pupūjurdevikāṃ tadā |
sā ca pūjāṃ samagṛhya yayau vai cottarāṃ diśam || 94 ||
[Analyze grammar]

evaṃ ṣaṇḍhatvanivṛttiṃ kartuṃ dīkṣāṃ dadau satī |
bahucarā hiṃgulājā bhuvi tiṣṭhati śāśvatī || 95 ||
[Analyze grammar]

brahmā tāṃ bhajamānāṃ ca yato jagrāha naiva tu |
kāraṇaṃ tatra te vacmi śṛṇu lakṣmi purābhavam || 96 ||
[Analyze grammar]

brahmā svakamale taptvā śrutvā vyomagirāṃ purā |
sṛṣṭiṃ sarvāṃ samārebhe sasmāra śrīhariṃ punaḥ || 97 ||
[Analyze grammar]

nārāyaṇaṃ dadarśāgre yayāce varadānakam |
tava māyā yathā me na bādheta strīsvarūpiṇī || 98 ||
[Analyze grammar]

tathā cāśīrvaco dehi tataḥ sṛṣṭiṃ karomi vai |
nārāyaṇastathā'stvityevā''ha tatra hi vedhasam || 99 ||
[Analyze grammar]

sṛṣṭiṃ caturyugānāṃ ca yogyāṃ nārīnarātmikām |
kāle yathā yathā yogyāṃ racaya tvaṃ tathā tathā || 100 ||
[Analyze grammar]

kāmaṃ krodhaṃ tathā lobhaṃ mohaṃ ca kapaṭaṃ kvacit |
gṛhṇantaṃ tvāṃ ca nirlepaṃ rakṣayiṣye sṛjiṃ kuru || 101 ||
[Analyze grammar]

dharmabhānaṃ sadā te'stu sadā te rāgahīnatā |
mama smṛtiḥ sadā cā'stu sadā jīvanpramuktatā || 102 ||
[Analyze grammar]

dharmādharmau tavecchaiva tava dehodbhavau sadā |
karmaṇāṃ phaladātā ca bhava tvaṃ mama vāñchayā || 103 ||
[Analyze grammar]

akartā kriyamāṇe'pi hyabhoktā bhogasāgare |
nirlepo lepavāṃścāpi sadā bhavasi padmaja || 104 ||
[Analyze grammar]

itihetorhareranugrahād brahmā prajāpatiḥ |
icchayā naiva jagrāha mohinīṃ mohavarjitaḥ || 105 ||
[Analyze grammar]

bhaktā bhagavato naiva gṛhṇanti viṣayān kvacit |
harerbhaktiṃ vihāyaiva pāvanīṃ bandhanāśinīm || 106 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi mohinīkṛtamulbaṇam |
śāpasya kāraṇaṃ muktiḥ ṣaṇḍhatvaṃ dīkṣaṇaṃ tathā || 107 ||
[Analyze grammar]

ya idaṃ śṛṇuyād bhaktyā paṭhedvā tasya dūṣaṇam |
kāmabhāvakṛtaṃ sarvaṃ naśyatyeva na saṃśayaḥ || 108 ||
[Analyze grammar]

nāgavatyāṃ pratāpo'yaṃ nāgalīlāsakhīkṛtaḥ |
pāpānāṃ nāśakaḥ sarvajīvānāṃ tārakastathā || 109 ||
[Analyze grammar]

yasyāḥ sasevanāt pānāt snānāttathābhiṣecanāt |
bhuktirmuktirbhavet pūrṇaṃ puruṣārthacatuṣṭayam || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyā prathame kṛtayugasantāne mohinyapsaro brahmāṇaṃ vīkṣya mohitā brahmaṇā tu na gṛhītā tataḥ taṃ śaśāpa brahmā nāgavatīnadyāṃ śuddhaḥ tyaktadehānnapuṃsakānāmutpattiḥ bahucarāhiṃgulājādīkṣayā napuṃsakānāṃ mokṣaścetyādinirūpaṇanāmā pañcadaśādhikapañcaśatatamo'dhyāyaḥ || 515 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 515

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: