Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 511 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tataścainamatithiṃ śrīnarāyaṇam |
viprarūpaṃ papracchuste brāhmaṇā maṇḍapasthitāḥ || 1 ||
[Analyze grammar]

gṛhaṃ tyaktvā gatastvaṃ kva kiyān kālo gatastava |
vada yogyaṃ yajñakārye sametānāṃ tapasvinām || 2 ||
[Analyze grammar]

atithiśca tadā prāha bhrānto'haṃ bhuvanatrayam |
brahmalokaṃ ceśalokaṃ jīvalokaṃ punaḥ punaḥ || 3 ||
[Analyze grammar]

khaṇḍānāṃ pṛthivīnāṃ ca golokānāṃ śatāni ca |
sahasrāṇi cāyutāni lakṣāṇi cārbudāni ca || 4 ||
[Analyze grammar]

yatrā'stamitaśāyyasmi kṛtāptadehayātrakaḥ |
nivasāmi yathādehe prāyastattveṣu vai tathā || 5 ||
[Analyze grammar]

yajñe vasāmi sarvatra pralaye'pi vasāmi ca |
saṃkhyayā rahitānyeva varṣāṇāṃ me gatāni ca || 6 ||
[Analyze grammar]

yugānāṃ saṃkhyakā nāsti tvāyurme śāśvataṃ matam |
yatra gacchāmi tīrthāni bhavantyeva mamāgamāt || 7 ||
[Analyze grammar]

tāni kṛtvā'pyanantāni tvāgato'smi surakratau |
dvīpān khaṇḍān bhramitvā ca tīrthāni sakalānyapi || 8 ||
[Analyze grammar]

dakṣiṇaṃ pūrvajyotiṣkaṃ himaśailaṃ tathottarān |
śvetadvīpaṃ kṛṣṇadeśaṃ siṃhāraṇyaṃ ca raivatam || 9 ||
[Analyze grammar]

kṛtvā sārasvataṃ gāṃgaṃ vārāṇasīṃ ca puṣkaram |
śrutvā kratuṃ sārvabhaumaṃ pitāmahasya paścime || 10 ||
[Analyze grammar]

samāgato'smi cātithyaṃ grahītuṃ dīyate yadi |
brahmādyāste kṛṣṇanārāyaṇaṃ prāhurvaraṃ vṛṇu || 11 ||
[Analyze grammar]

yatheṣṭaṃ ca tathā''tithyaṃ gṛhāṇā'dhyātmikaṃ ca vā |
avaśyaṃ tat pradāsyāmo jñānine tvantarātmane || 12 ||
[Analyze grammar]

atithiḥ prāha me'pekṣyā nityamātmaniveditā |
prapannānāṃ śaraṇyaṃ ca sarvārpaṇaṃ tathepsitam || 13 ||
[Analyze grammar]

adatvā me tu ye kuryurbrahmādyā api vai kratum |
adatvā'tithaye naiva prāpnuyuḥ phalamīpsitam || 14 ||
[Analyze grammar]

yajñabhāgaṃ devabhāgaṃ divyatvaṃ prārthayāmi ca |
āntaratvaṃ ca bāhyatvaṃ prayacchantu tathā mama || 15 ||
[Analyze grammar]

ityuktā devatāḥ prāhurdūrāt samāgato'tithiḥ |
satyātraṃ cāsi viprendra sarvaṃ te dīyate kratau || 16 ||
[Analyze grammar]

ya eṣaḥ kriyate yajñastasya nātho hariḥ smṛtaḥ |
etasmāt kāraṇāt proktaḥ sa devo yajñapūruṣaḥ || 17 ||
[Analyze grammar]

vartase kuṃkumavāpyāṃ kṣetre kṛṣṇanarāyaṇaḥ |
śrīmadgopālakṛṣṇasya kambharā kamalā priyā || 18 ||
[Analyze grammar]

tapasā mānasaṃ lebhe tvātmasthaṃ cātmajaṃ tu yam |
sa tvaṃ lakṣmīpatirnārāyaṇaḥ śrīpārvatīpatiḥ || 19 ||
[Analyze grammar]

prabheśo māṇikīśaśca jayeśaḥ śrīhariḥ svayam |
vartase yajñakarmātman karmaṇāṃ phaladāyakaḥ || 20 ||
[Analyze grammar]

manaseśo maṃgaleśo rādheśaścākṣareśvaraḥ |
rameśaścāpi mukteśaḥ paramātmā''ntarasthitaḥ || 21 ||
[Analyze grammar]

tava nāmnā sadā deyaṃ pūrṇaṃ yajñe phalaṃ bhavet |
śrāddhe paitrye tathā daive yo vai tvāṃ pūjayiṣyati || 22 ||
[Analyze grammar]

viṣṇunāmasamopetaṃ bhaviṣyati tadakṣayam |
kṛṣṇe tuṣṭiṃ gate sarve surāstuṣṭā bhavanti vai || 23 ||
[Analyze grammar]

ityuktvā brahmalakṣmīśadharmaśeṣaśivādayaḥ |
dadāvatithaye sarvaṃ kṛṣṇanārāyaṇāya vai || 24 ||
[Analyze grammar]

tataḥ prabhṛti sañjātā pūjā tvatithisaṃbhavā |
tasmāllakṣmi sadā pūjā'titheḥ kāryā śubhe kṣaṇe || 25 ||
[Analyze grammar]

gṛhasthānāṃ paro dharmo nānyo'styatithipūjanāt |
atitherna paro devo devaṃ nātikramet kvacit || 26 ||
[Analyze grammar]

atithiryasya bhagnāśo gṛhātpratinivartate |
tad datvā duṣkṛtaṃ tasmai puṇyamādāya gacchati || 27 ||
[Analyze grammar]

satyaṃ vrataṃ tapo'dhītaṃ dattamiṣṭaṃ śataṃ samāḥ |
tasya sarvaṃ bhavennaṣṭamatithiṃ yo na pūjayet || 28 ||
[Analyze grammar]

yasya gehe'tithayo vai sutṛptāśca bhavanti hi |
sa gṛhasthastadanye tu bhavanti gṛharakṣiṇaḥ || 29 ||
[Analyze grammar]

purā sukṛtapuṇyānāṃ janānāmiha bhūtale |
trīṇyetāni prapadyante śrāddhaṃ dānaṃ śubhā giraḥ || 30 ||
[Analyze grammar]

tuṣṭe'tithau gṛhasthasya santuṣṭāḥ sarvadevatāḥ |
vimukhe vimukhāḥ sarvā bhavantyeva na saṃśayaḥ || 31 ||
[Analyze grammar]

apyātmanaḥ pradānena toṣayitavya eva saḥ |
nārāyaṇo devatāśca devyaścā'tithayo guruḥ || 32 ||
[Analyze grammar]

sādhvī kanyā hyanāthā ca bhikṣukī hyatithirmatāḥ |
pitṛśrāddhe bhojanasya samaye yo'bhiyāti ca || 33 ||
[Analyze grammar]

dūrādhvādita āśrānto madhyāhne yo'bhiyāti ca |
kṛte tu bhojane cā'hni rātrau vā yo'bhigacchati || 34 ||
[Analyze grammar]

ta ete'tithayaḥ proktā nā'tithiḥ pūrvamāgataḥ |
priyo vā yadi vā dveṣyo mūrkho vā paṇḍito'thavā || 35 ||
[Analyze grammar]

tasya śaktyā pradātavyamannaṃ vai gṛhamedhinā |
āsanaṃ ca jalaṃ bhāvaḥ suvāṇī snehavīkṣaṇam || 36 ||
[Analyze grammar]

etāni tu satāṃ gehe nocchidyante kadācana |
atitheḥ svāgatāt tṛptā bhavanti pitaraḥ khalu || 37 ||
[Analyze grammar]

atitherāsanāt tuṣṭirbrahmaṇo jāyate tathā |
argheṇa śaṃbhoḥ pādyena devānāṃ toṣaṇaṃ bhavet || 38 ||
[Analyze grammar]

bhojyadānena viṣṇośca tṛptirbhavati śāśvatī |
yathāśakti sadā pūjyo bhojanīyo viśeṣataḥ || 39 ||
[Analyze grammar]

ityuktvā yajñakāryasya vidhiṃ kṛtvā surāstataḥ |
parihāraṃ vidhāyaiva bhojayāmāsurīśvarān || 40 ||
[Analyze grammar]

rātriṃ ninyurutsavaiśca vyākhyānaiḥ pārameśvaraiḥ |
caturthe divase yajñakarmārambhaṃ yathāvyadhuḥ || 41 ||
[Analyze grammar]

somapānādikaṃ sarvaṃ homadravyādikaṃ tathā |
prāvartata yathāyogyaṃ tāvat tatra samāgataḥ || 42 ||
[Analyze grammar]

yuvā vai brāhmaṇaḥ kaścid bubhukṣitastṛṣāyutaḥ |
homadravyaṃ śubhaṃ dṛṣṭvā bhakṣayāmāsa sotsukaḥ || 43 ||
[Analyze grammar]

prasthātā taṃ bhakṣyamāṇaṃ dṛṣṭvā śaśāpa dhig vadan |
homārthadravyaṃ duṣṭa tvaṃ rakṣovadatra khādasi || 44 ||
[Analyze grammar]

rākṣasānāmidaṃ karma rākṣaso bhava mā ciram |
ityuktaḥ so'bhavat tatra ūrdhvakeśo'tibhairavaḥ || 45 ||
[Analyze grammar]

lamboṣṭho vikarālāsyo rākṣasaḥ kṛṣṇavarṇakaḥ |
śaṃkukarṇaśca raktākṣo dṛṣṭamātrabhayaṃkaraḥ || 46 ||
[Analyze grammar]

rākṣasaṃ taṃ tadā dṛṣṭvā bhītā vitresurīśvarāḥ |
rakṣoghnāni ca sūktāni jajapuśca punaḥ punaḥ || 47 ||
[Analyze grammar]

rākṣaso'pi bhayaṃ tyaktvā pitāmahamupāgamat |
uvācā''tmānamuddiśya kṛtāñjaliḥ praṇamya ca || 48 ||
[Analyze grammar]

pautro'haṃ vai tava brahman pulastyasya suto dvijaḥ |
nīto rākṣasatāmadya prasthātrā śāpataḥ pitaḥ || 49 ||
[Analyze grammar]

ahaṃ viśvāvasurnāma paulastyo'smi kṛpāṃ kuru |
bhakṣitaṃ yanmayā cātra homārthaṃ yatprakalpitam || 50 ||
[Analyze grammar]

aparādhaṃ kṣamayitvā rākṣasatvaṃ nirākuru |
tadā brahmā pratiprasthātaraṃ prāha dayāyutaḥ || 51 ||
[Analyze grammar]

bālo'yaṃ mama pautrastu kṛtyā'kṛtye na vetti ca |
tasya rākṣasabhāvo vai tvayā hartavya eva ha || 52 ||
[Analyze grammar]

śrutvā tacca muniḥ prāha pulastyasya tu vaṃśajāḥ |
devakāryavirodhitvād bhaviṣyanti hi rākṣasāḥ || 53 ||
[Analyze grammar]

nā'sya rākṣasabhāvo vai hartuṃ kenāpi śakyate |
satyapi mānave bhāve kṛtamucchiṣṭameva yat || 54 ||
[Analyze grammar]

yajñadravyaṃ svabhāvo'yaṃ naiṣekaḥ kena vāryate |
syācca vā śītalo vahniryadi syāduṣṇaguḥ śaśī || 55 ||
[Analyze grammar]

tanme syādanyathā vākyaṃ vyāhṛtaṃ prapitāmaha |
tasmādayaṃ sadā cāstu rākṣasaḥ rakṣasāṃ patiḥ || 56 ||
[Analyze grammar]

śrutvaivaṃ vacanaṃ tasya vidhirviśvāvasuṃ tadā |
jagāda pautra cānena rūpeṇa tiṣṭha sarvadā || 57 ||
[Analyze grammar]

camatkārapurasyā'sya paścimasthānamāśritaḥ |
paścime rākṣasāḥ santi kūṣmāṇḍakāḥ piśācakāḥ || 58 ||
[Analyze grammar]

bhūtāḥ pretāḥ piśācāśca tānnivāraya sarvathā |
tadgaccha putra tatra tvaṃ sarveṣāmadhipo bhava || 59 ||
[Analyze grammar]

rākṣasānāṃ mayā dattaṃ tava rājyaṃ ca sāmpratam |
rākṣasaḥ prāha rājye ca mayā bhoktavyameva kim || 60 ||
[Analyze grammar]

rājñā caiva mayā deyaṃ bhṛtyānāṃ bhojanaṃ ca kim |
na karoti ca yo rājā bhṛtyaprajāprapoṣaṇam || 61 ||
[Analyze grammar]

tasyāpi narakaprāptistato dehi prabhojanam |
brahmā prāha tilairdarbhaivihīnaṃ śrāddhameva te || 62 ||
[Analyze grammar]

rajasvalayā saṃdṛṣṭaṃ śūkareṇā'valokitam |
śunā khareṇa ca dṛṣṭaṃ vidhihīnaṃ ca te'rpitam || 63 ||
[Analyze grammar]

kuṣṭhī kunakhī mahiṣo vā bhuṃkte yatra te'rpitam |
asnātaiśca kṛtaṃ tailābhyaṃgavadbhirmalāmbaraiḥ || 64 ||
[Analyze grammar]

bhuṃkte ca śyāmadanto vā vṛṣalīpatireva vā |
vedahīnena ca kṛtaṃ brahmacaryaṃ vinā kṛtam || 65 ||
[Analyze grammar]

devakāryavihīnaṃ ca tatte sarvaṃ bhaviṣyati |
pratyakṣaṃ lavaṇaṃ takraṃ vikṛtaṃ te bhaviṣyati || 66 ||
[Analyze grammar]

yajamāno dvijo vā'tha brahmacaryavivarjitaḥ |
bhoktāpi tādṛśo yatra tatsarvaṃ te bhaviṣyati || 67 ||
[Analyze grammar]

āyasena tu pātreṇa yat pāvitryavivarjitam |
dattamannaṃ sadā te'stu mantraśuddhivivarjitam || 68 ||
[Analyze grammar]

ityukto rākṣaso natvā dattaṃ bhuktvā yayau tataḥ |
yajñakārye ca sampanne parihāraḥ kṛtastathā || 69 ||
[Analyze grammar]

tataśca pañcame tvahni pulastyena prabodhitāḥ |
śvetadhautāmbarāḥ snātāścakruḥ karmāṇi tatkratau || 70 ||
[Analyze grammar]

sāmavedasya gānena tūdgātrā karmayojitam |
śaṃkubhiḥ kriyate yacca tatkṛtaṃ susamāhitam || 71 ||
[Analyze grammar]

devairāgatya sānandaṃ kṛtaṃ vai somabhakṣaṇam |
home pradīptavahnau ca jāyamāne punaḥ punaḥ || 72 ||
[Analyze grammar]

prārabdhe somabhakṣye'tha gīte codgātṛnirmite |
āgatā kanyakā tvekā sāmagītisamutsukā || 73 ||
[Analyze grammar]

śaṃkukarṇaṃ nijaṃ citte vāñcchamānā vicakṣaṇā |
chandogasya sutā śreṣṭhā devaśarmābhidhasya sā || 74 ||
[Analyze grammar]

udumbarītināmnā sā sāmaśravaṇalālasā |
udgātāraṃ ca sadasi vacanaṃ vyājahāra vai || 75 ||
[Analyze grammar]

yathā tathā pravartante śaṃkavaḥ sāmasūcitāḥ |
dakṣiṇāgnau kṛte home pāpanāśo bhavediti || 76 ||
[Analyze grammar]

evaṃ tayā darśitaśca homaḥ kṛto dvijairiti |
tataḥ papracchurete tāṃ kuta āyāsi kanyake || 77 ||
[Analyze grammar]

udumbarī samuvāca parvatasya ṛṣeḥ sutā |
jātismarā'bhijātā'smi śāpād gandharvalokataḥ || 78 ||
[Analyze grammar]

gāyane svarabhaṃgo vai nāradasyā'nvapadyata |
tadā ca hasitastatra nārado gāyane mayā || 79 ||
[Analyze grammar]

tataḥ sa kupito mahyaṃ mithyā'haṃ hasitastviti |
tena nāradaśāpo'bhūnmānuṣī bhava kanyake || 80 ||
[Analyze grammar]

mayā prasāditaḥ stotraiḥ śāpāntārthaṃ tadā ca saḥ |
prāha māṃ mānuṣī śreṣṭhavipragṛhe bhaviṣyasi || 81 ||
[Analyze grammar]

devaśarmagṛhe jātā tenā'haṃ kanyakā'dhunā |
satyabhāmā mama mātā vartate ca pativratā || 82 ||
[Analyze grammar]

nāradena tadā coktaṃ brahmā yajñaṃ kariṣyati |
tatra tadā ca samaye śaṃkoścāpi viparyaye || 83 ||
[Analyze grammar]

tadā tatra tvayā vācyaḥ sthāne śaṃkuḥ samāhitaḥ |
dakṣiṇāgnau kṛte home pāpanāśo bhavediti || 84 ||
[Analyze grammar]

tāvattadā ca te mokṣo bhaviṣyati na saṃśayaḥ |
imā kāntiṃ mama paśya vimānaṃ tvāgataṃ tathā || 85 ||
[Analyze grammar]

ahaṃ yāsyāmi me svargaṃ gāndharvasthānamadya hi |
udgātā ca tadā prāha yajñe kṣaternivārike || 86 ||
[Analyze grammar]

tuṣṭo'haṃ tvaṃ varaṃ brūhi na vṛkṣā darśanaṃ mama |
udumbarī tadā prāha dehi me devasannidhau || 87 ||
[Analyze grammar]

yajñe yajñe samāje ca madhyasthā bhuktireva me |
tato matpuratastatra kāryaṃ śaṃkupracāraṇam || 88 ||
[Analyze grammar]

mattejaḥkarmaṇā tuṣṭiḥ svargasthānāṃ bhavet tathā |
evaṃ tadvacanaṃ śrutvā udgātā tāmathā'bravīt || 89 ||
[Analyze grammar]

yajñe sadasi madhye tvāṃ vinyasya samprapūjya ca |
vastrabhūṣāgandhapuṣpalepanaiśca tataḥ param || 90 ||
[Analyze grammar]

śaṃkupracāraṇaṃ sarve kariṣyanti tvadagrataḥ |
kalyāṇaṃ te sadā cāstu santoṣaṃ tvaṃ paraṃ vraja || 91 ||
[Analyze grammar]

tvayā virahitaṃ karma niṣphalaṃ bhāvi sarvathā |
yā nārī sadaso madhye phalaistvāṃ pūjayiṣyati || 92 ||
[Analyze grammar]

sā phalaṃ prāpsyati pūrṇaṃ yajñasya śreya ityapi |
vastrabhūṣādibhiḥ pūjākartrī te yajñapuṇyabhāg || 93 ||
[Analyze grammar]

ityevaṃ devavaryaiśca tathodgātā ca bhūsuraiḥ |
uktā devī tato vyomni divyā vimānagā'bhavat || 94 ||
[Analyze grammar]

vimāne tvambare tasyāḥ pūjāṃ kartuṃ janāḥ striyaḥ |
sahasraśaścāgatāstaiḥ pūjitā bahuvastubhiḥ || 95 ||
[Analyze grammar]

śrutvaivaṃ devaśarmā'pi putrīṃ draṣṭuṃ samāgataḥ |
patnīyuto namaścakre putrīṃ vimānagāṃ satām || 96 ||
[Analyze grammar]

putrī prāha pitarmā tvaṃ mā namaskāramācara |
prāptā svargagatirme vai puṇyahrāsād vinaṃkṣyati || 97 ||
[Analyze grammar]

tiṣṭhā'tra svāṃganāyuktaḥ svargaṃ neṣyāmi vai saha |
tatastau harṣitau tasyāḥ pitarau susthitau tadā || 98 ||
[Analyze grammar]

putryāṃ pūjāṃ prapaśyantau manyamānau svadhanyatām |
anye kuṭumbinaścāpi dhanyān matvā'tra saṃsthitāḥ || 99 ||
[Analyze grammar]

tāvadbhṛguḥ samāyāto brahmāṇaṃ sadaso bahiḥ |
prāha kanyāṃ yajñakārye gṛhītvā nityadā punaḥ || 100 ||
[Analyze grammar]

udgātrā vedamārgo'yaṃ kṛtaścā'vaidikaḥ prabho |
devītvaṃ cārpitaṃ tasyai mānuṣyai devasannidhau || 101 ||
[Analyze grammar]

somapānaṃ tayā sākaṃ yajñe naḥ sampravartitam |
etadyogyaṃ na vai jātaṃ tasmād yogyaṃ vicāraya || 102 ||
[Analyze grammar]

ityukto viśvasṛṭ prāha naiṣā vai mānuṣī satī |
kintu gāndharvaputrī sā devī hyudambarī sadā || 103 ||
[Analyze grammar]

yajñe nāradaśāpādvai muktā śaṃkumiṣeṇa sā |
yajñīyā devatā ceyaṃ sarvadā sthāsyati dhruvam || 104 ||
[Analyze grammar]

atha tāvacca kailāsādāgatā mātaraḥ kratau |
aṣṭaṣaṣṭisaṃkhyayā vai hṛṣṭāḥ procuśca vedhasam || 105 ||
[Analyze grammar]

āmantritāḥ pavanena tava yajñe samāgatāḥ |
udumbarī yajñamadhye labdhavatī prapūjanam || 106 ||
[Analyze grammar]

bhāgaṃ ceti samākarṇya cāgatāstat pitāmaha |
bhāgaṃ sthānaṃ yajñasadomadhye dehi ca śāśvatam || 107 ||
[Analyze grammar]

brahmaṇā tvaṣṭaṣaṣṭirvai sthānāni tvarpitāni hi |
teṣu tāḥ susthitā yajñe pūjitā balibhistadā || 108 ||
[Analyze grammar]

tarpitāḥ saṃsthitā maunaṃ sāvitrī tata āgatā |
dvijaiḥ sā'bhihitā yajñe mā gaccheti nivāritā || 109 ||
[Analyze grammar]

brahmaṇā pariṇītā'sti gāyatrīti varāṃganā |
itiśrutvā vajratulyaṃ mene śuśoca vai ruṣā || 110 ||
[Analyze grammar]

sūryastvastaṃgatastāvat parihāraḥ kratorabhūt |
yājñikānāṃ ca viprāṇāṃ tattvavādo'bhavanniśi || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne'tithidattavaradānaṃ pulastyaputraviśvāvasunā homadravyabhakṣaṇaṃ rākṣaso bhaveti śāpaḥ parvatarṣiputryā udumbaryā āgamanaṃ kratau pūjāsthānaṃ ca aṣṭaṣaṣṭimātṛkāgaṇā''gamaścetyādinirūpaṇanāmā ekādaśādhikapañcaśatatamo'dhyāyaḥ || 511 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 511

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: