Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 510 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi yajataśca brāhmaṇo vai kratau tadā |
ṛṣīṇāṃ koṭirāyātā dakṣiṇāpathavāsinām || 1 ||
[Analyze grammar]

siṃhāraṇyasthitānāṃ ca naimiṣāraṇyavāsinām |
khaṇḍāntarasthitānāṃ ca koṭayaḥ saṃgatāstadā || 2 ||
[Analyze grammar]

śrutvā paitāmahaṃ yajñaṃ kautukena samanvitāḥ |
kīdṛśo bhavitā yajño dīkṣito yatra padmajaḥ || 3 ||
[Analyze grammar]

rūpatīrthe nāganadyāṃ snātvā divyasvarūpiṇaḥ |
ṛṣayaste yajñabhūmiṃ gatvā nemuḥ pitāmaham || 4 ||
[Analyze grammar]

upaviṣṭāḥ pariśrāntāḥ svāgatena prapūjitāḥ |
cakruste vai kathā divyā yajñakarmasamudbhavāḥ || 5 ||
[Analyze grammar]

somapānasya sambandhe vādaṃ cakruḥ parasparam |
udgātuśca tathā'dhvaryoḥ tattvavādo babhūva ca || 6 ||
[Analyze grammar]

bhuktavantastataḥ sarve ninyurniṃśāṃ sukhena te |
dvitīye divase prāpte dvādaśyāṃ makhakarmaṇi || 7 ||
[Analyze grammar]

ṛtvigbhiśca samārabdhe kautukaṃ śṛṇu padmaje |
baṭuḥ kaścinnarmakārī jalasarpaṃ sadaḥsthale || 8 ||
[Analyze grammar]

cikṣepa prahasan śīghraṃ vidhātuḥ sannidhau tataḥ |
ḍuṇḍubhaḥ sa bhramamāṇo hotuḥ pārśvamupāyayau || 9 ||
[Analyze grammar]

hotāraṃ veṣṭayāmāsa bhṛguṃ tathāpi vai bhṛguḥ |
na cacāla nijasthānāt prāyaścittabibhīṣayā || 10 ||
[Analyze grammar]

tadodvegaśca sarveṣāṃ kṣobho manāk babhūva ha |
muniścyavanaḥ pitaraṃ dadarśa sarpaveṣṭitam || 11 ||
[Analyze grammar]

sarpaprakṣepakaṃ bālaṃ śaśāpa kṣobhakārakam |
yasmāt pāpa tvayā sarpaḥ kṣiptaḥ sadasi durmate || 12 ||
[Analyze grammar]

tasmād bhava drutaṃ sarpaḥ śrutvā'thā''ha baṭustu tam |
hāsyena jalasarpo'yaṃ mayā mukto'tra līlayā || 13 ||
[Analyze grammar]

na hotāraṃ samuddiśya kasmācchāpaṃ dadāsi me |
iti pravadan sarpatvamāpannaḥ sa kṣaṇāntare || 14 ||
[Analyze grammar]

sanātanaṛṣeḥ putro baṭuḥ śuśoca vai muhuḥ |
ḍuṇḍubhaṃ svaṃ samādāya yayau bhṛguṃ jagāda ca || 15 ||
[Analyze grammar]

sanātanasutaścāsmi pautrastu parameṣṭhinaḥ |
śaptastava sutenā'smi cyavanena mahātmanā || 16 ||
[Analyze grammar]

śāpād rakṣa mune vipraṃ baṭuṃ māṃ śaraṇāgatam |
śrutvā bhṛguḥ kṛpāviṣṭaścyavanaṃ prāha re suta || 17 ||
[Analyze grammar]

ayuktaṃ vihitaṃ tvetad yacchapto'yaṃ baṭustvayā |
na tvāṃ dharṣayituṃ śakto viṣāḍhyo'pi bhujaṃgamaḥ || 18 ||
[Analyze grammar]

kimpunarjalasarpo'yaṃ nirviṣo rajjusannibhaḥ |
śāpamokṣaṃ kuruṣvā'sya viprabaṭuḥ sukhībhavet || 19 ||
[Analyze grammar]

cyavanaḥ prāha śāpo me mithyā naiva bhavet pitaḥ |
brahmā śrutvā tadā prāha jātaṃ sarvaṃ madicchayā || 20 ||
[Analyze grammar]

purā saṃsṛṣṭukāmo'haṃ nāgānāṃ navamaṃ kulam |
tadbhaviṣyati vai tvattastava vaṃśo dharātale || 21 ||
[Analyze grammar]

nāgaḥ karkoṭakaḥ putrīṃ nijāṃ dāsyati te priyām |
tava vaṃśaḥ savistāro martyaloke nivāsakṛt || 22 ||
[Analyze grammar]

śrāvaṇaśuklapañcamyāṃ janāstadvaṃśapūjanam |
kariṣyanti tava vāso nāgatīrthaṃ prathiṣyate || 23 ||
[Analyze grammar]

evaṃ pravadato'jasya yajñe nāgāḥ samāyayuḥ |
nimantritāśca vāsukistakṣakaśca kṛṣīharaḥ || 24 ||
[Analyze grammar]

puṇḍarīkaḥ kambalāśvatarau kālaparo balaḥ |
śeṣaścānye praṇamyocuryajñe devaṃ pitāmaham || 25 ||
[Analyze grammar]

sevākāryaṃ kratau brahman prayaccha naḥ sadocitam |
brahmā prāha bhavanto'tra kāmarūpadharāḥ śubhāḥ || 26 ||
[Analyze grammar]

nāgatīrthe nivasantu yajñe yeṣāṃ ca duṣṭatā |
vighnecchā ca bhavet tebhyo rakṣaṇīyaḥ kraturmama || 27 ||
[Analyze grammar]

etatkṛtyatamaṃ nāgā mama yajñasya rakṣaṇam |
bhādrakṛṣṇasya pañcamyāṃ janaiḥ pūjāmavāpsyatha || 28 ||
[Analyze grammar]

bāḍhamuktvā ca te sarve nāgatīrthamupāśritāḥ |
sanātanasutopetāḥ sanātanasya vaṃśakṛt || 29 ||
[Analyze grammar]

pariṇeme sutāṃ karkoṭakasya navayauvanām |
tadvaṃśaḥ sarvathā bhūmau vistṛtaścā'bhavattataḥ || 30 ||
[Analyze grammar]

yatphaṇāsu binduyuktaṃ tilakaṃ caturasrakam |
upari daṇḍaśūnyaṃ ca te sanātanavaṃśajāḥ || 31 ||
[Analyze grammar]

vaiṣṇavā bahurūpāśca śuklāḥ piṃgāśca pāṇḍurāḥ |
raktāḥ kṛṣṇā haritāśca babhūvuḥ kālabhedataḥ || 32 ||
[Analyze grammar]

karburāśca tato jātāḥ sāṃkaryānnirviṣāstathā |
jalasarpāḥ sthalasarpāḥ kāmarūpadharāstathā || 33 ||
[Analyze grammar]

atha bhojyādikaṃ cakruḥ sāyaṃ rātrau ca jāgaram |
tṛtīye ca dine trayodaśyāṃ ṛtvija eva te || 34 ||
[Analyze grammar]

prātaḥ savanamāsādya saṃlagnā yajñakarmasu |
yajñe pravartite śabdastatrā'bhūd viratiṃ vinā || 35 ||
[Analyze grammar]

dīyatāṃ dīyatāṃ tviṣṭaṃ bhujyatāṃ bhujyatāṃ bahu |
nīyatāṃ nīyatāṃ dānaṃ vāñcchitādvai caturguṇam || 36 ||
[Analyze grammar]

pakvānnānāṃ parvatāśca vittānāṃ rāśayastathā |
ghṛtakṣīravahā nadyo miṣṭapeyasarāṃsi ca || 37 ||
[Analyze grammar]

āsan sahasraguṇitāḥ koṭitṛptipradāstadā |
etasminnantare tatra kaścijjñānī samāgataḥ || 38 ||
[Analyze grammar]

trikālajño namaskṛtya brahmāṇaṃ niṣasāda ha |
kathayāmāsa sarvān sa naijaṃ paricayaṃ tataḥ || 39 ||
[Analyze grammar]

ṛtvijastaṃ papracchuḥ svabhūtakarmāṇi kautukāt |
sa tāni kathayāmāsa tenā''ścaryānvitāśca te || 40 ||
[Analyze grammar]

papracchurvada kasmātte jñānaṃ lokottaraṃ nanu |
ko guruste vada vidvan brahmā haro hariśca vā || 41 ||
[Analyze grammar]

jñānī prāha guravo me ṣaḍete piṃgalā tathā |
kuraraḥ sarpo bhramaraśceṣukāraḥ kumārikā || 42 ||
[Analyze grammar]

eteṣāṃ vartanājjñānaṃ labdhaṃ mayā śubhottamam |
saurāṣṭrādhipaterāsīnnārīṇāṃ śatakaṃ dvijāḥ || 43 ||
[Analyze grammar]

tasyā'pyantaḥpure cāsīt piṃgalā nāma nāyikā |
rātrau sukhaṃ svapityeva patihīnā nirīhiṇī || 44 ||
[Analyze grammar]

anyāstu śataśo bhāryā rajanyāṃ kāmavāñcchayā |
āharanti śubhān dhūpān lepāṃśca kusumāni ca || 45 ||
[Analyze grammar]

vilepanāni mukhyāni sūkṣmāṇi cāmbarāṇi ca |
manmathotsāhasaṃyuktāḥ pulakena samanvitāḥ || 46 ||
[Analyze grammar]

ekā jānāti māṃ śayyāṃ nūnamevā''hvayiṣyati |
anyā jānāti māṃ caiva tṛtīyā māṃ ca nā'parām || 47 ||
[Analyze grammar]

spardhayanti prapaśyanti pratīkṣanti nṛpaṃ tadā |
tāsāmekāmāhvayati dvitīyāṃ vā tṛtīyakām || 48 ||
[Analyze grammar]

caturthīṃ vā pañcamīṃ vā daśa vā tu kvacinniśi |
śeṣāḥ śokaṃ samāsādya niḥśvasya prasvapanti ca || 49 ||
[Analyze grammar]

āśāduḥkhagatā naiva labhanti nidrikālavam |
āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham || 50 ||
[Analyze grammar]

āśāṃ nirāśāṃ kṛtvā ca sukhaṃ svapiti piṃgalā |
na karoti ca śṛṃgāraṃ na spardhāṃ ca kathaṃcana || 51 ||
[Analyze grammar]

na vyākulatvamāpede sukhaṃ svapiti piṃgalā |
antaḥpurasya sevāyāṃ niyuktena mayā sadā || 52 ||
[Analyze grammar]

vilokitaṃ tataścāhaṃ tyaktvā''śāṃ prasvapimyapi |
ye svapanti sukhaṃ rātrau teṣāṃ jāṭharajo'nalaḥ || 53 ||
[Analyze grammar]

idhyate bhojanaṃ pūrṇaṃ gṛhṇāti yāti puṣṭatām |
tadetat kāraṇaṃ jātaṃ puṣṭatā jñānavardhinī || 54 ||
[Analyze grammar]

śrūyatāṃ kurarāllabdhaṃ jñānaṃ yathā vadāmi tat |
mamā''sīd draviṇaṃ bhūri pitṛpaitāmahaṃ mahat || 55 ||
[Analyze grammar]

draviṇasya kṛte māṃ ca prabādhante divāniśam |
putrāḥ pautrāśca dāyādā bāndhavā jñātayastathā || 56 ||
[Analyze grammar]

yasyā'haṃ na prayacchāmi sa māṃ nityaṃ prabādhate |
ekastu yatate prāṇān hartuṃ nityaṃ mamāntike || 57 ||
[Analyze grammar]

aparo daṇḍayuktaśca bhayaṃ datvā prayācate |
tṛtīyo yācate sāmnā paraḥ praśaṃsayā tathā || 58 ||
[Analyze grammar]

anyo bhedena ca tathetaro jayapradānakaiḥ |
yācate draviṇaṃ cānte dīno bhūtvā'pi vai muhuḥ || 59 ||
[Analyze grammar]

evaṃ nāhaṃ kvacit saukhyaṃ teṣāṃ pārśvāllabhāmi vai |
divārātrau sukhaṃ nidrāṃ śāntiṃ labhāmi naiva ca || 60 ||
[Analyze grammar]

athaikasmin dine dṛṣṭaḥ kuraro māṃsasaṃyutaḥ |
hanyamāno vyomamārge māṃsārthaṃ paritaḥ khagaiḥ || 61 ||
[Analyze grammar]

māṃsaṃ cañcvā patitaṃ tadanupetuḥ khagāśca te |
kuraraśca sukhī jātaḥ pakṣibhistaiḥ samujjhitaḥ || 62 ||
[Analyze grammar]

āmiṣasya parityāgāt kuraraḥ sukhamedhate |
mayā putrādikān dravyaṃ vibhajyā'rpitameva ha || 63 ||
[Analyze grammar]

tataḥ prabhati tairmuktaḥ sukhaṃ tiṣṭhāmi puṣṭimān |
arthasampad vimohāya vimoho narakāya ca || 64 ||
[Analyze grammar]

tasmādarthamanarthaṃ tu mokṣārthī dūratastyajet |
yathā''miṣaṃ jale matsyairbhakṣyate śvāpadairbhuvi || 65 ||
[Analyze grammar]

ākāśe pakṣibhiścaiva tathā sarvatra vittavān |
doṣahīno'pi dhanavān bhūpālairdaṇḍyate muhuḥ || 66 ||
[Analyze grammar]

daridraḥ kṛtadoṣo'pi prāyaḥ santyajyate janaiḥ |
paraiḥ samāvṛtā nityaṃ yānti skhalanti vai pade || 67 ||
[Analyze grammar]

asambaddhāni jalpanti dhanino madyapā yathā |
bhakte dveṣo bahiḥ prītiḥ ruciraṃ guru laghvapi || 68 ||
[Analyze grammar]

mukhe tu kaṭukaṃ nityaṃ dhanināṃ jvariṇāmiva |
arthārthaṃ jīvaloko'yaṃ śmaśānamapi sevate || 69 ||
[Analyze grammar]

janitāramapi tyaktvā niḥsvaṃ yānti sutā api |
tāvat niṣṭhati maitrī vai yāvannārthaprayogitā || 70 ||
[Analyze grammar]

sambandhe'rthasya saṃjāte vairaṃ sampadyate svayam |
tato vittaṃ vihāyā'haṃ sukhaṃ kuraravat sthitaḥ || 71 ||
[Analyze grammar]

sarpāj jñānaṃ yathā labdhaṃ kathayāmi yathā purā |
sarpaḥ parakṛtaṃ veśma praviśya sukhamaśnute || 72 ||
[Analyze grammar]

uṣitvā tatra saukhyena tyaktvā yāti digantaram |
mamatvaṃ kurute naiva svayaṃ naiva karoti ca || 73 ||
[Analyze grammar]

gṛhāraṃbhastu duḥkhāya na sukhāya kadācana |
gṛhārambheṇa mamatā mṛtyukāle pratiṣṭhati || 74 ||
[Analyze grammar]

gṛhe kṛte kṛtā bhāryā tataḥ putrāśca kanyakāḥ |
kṛtyā'kṛtyaṃ tadarthaṃ ca punarbhogāya tiṣṭhati || 75 ||
[Analyze grammar]

kośakāramivā''tmānaṃ veṣṭitaṃ naiva buddhyate |
ahaṃtāmamatāyuktāḥ saktāḥ sīdanti jantavaḥ || 76 ||
[Analyze grammar]

snehapaṃkārṇave magnāḥ putrastrīpaśusampadām |
yathā mattagajā ajñāstathā naśyanti mānavāḥ || 77 ||
[Analyze grammar]

bhṛtyaḥ pāpāni kurute bhukte'rthāṃśca mahājanaḥ |
bhoktā muktaśca tatpāpāt kartā doṣeṇa lipyate || 78 ||
[Analyze grammar]

mokṣamārgārgalabhūtaṃ harmyaṃ tyaktaṃ mayā tataḥ |
gṛhiṇāṃ duḥkhadātrā na bhavitavyaṃ satā kvacit || 79 ||
[Analyze grammar]

yatra kvāpi vasennityaṃ sattāvarjyaṃ drumāśraye |
bādhāvarjyāṃ cared bhikṣāṃ mādhukarī vidhūmake || 80 ||
[Analyze grammar]

dhyāyennārāyaṇaṃ japet kṛṣṇanārāyaṇaṃ sadā |
rāgadveṣau na vai kāryau śatrutā mitratā na ca || 81 ||
[Analyze grammar]

loṣṭā'śmakāñcanānāṃ ca tulyatā'mānamānayoḥ |
deśo yasya svasya nāsti paro vā nāsti sarvadā || 82 ||
[Analyze grammar]

vasudhā'sti kuṭumbaṃ vā brahmakuṭumbameva vā |
caturviṃśatitattvāni gṛhaṃ kuṭumbamasthiram || 83 ||
[Analyze grammar]

sahaiva tūhyate nityaṃ nānyagṛhe tu vāsanā |
kulālacakravaccātra vegena bhramaṇaṃ yadā || 84 ||
[Analyze grammar]

śāntiṃ yāsyati tāvattu mokṣaghaṭaṃ samarjayet |
evaṃjñānaṃ mayā sarpāllabdhaṃ vai mokṣadāyakam || 85 ||
[Analyze grammar]

tatprabhāvānmahattejaḥ sukhaṃ me vartate sadā |
athāpi bhramarāllabdhaṃ jñānaṃ vadāmi sārajam || 86 ||
[Analyze grammar]

kasmiṃścittu drume dṛṣṭo bhramaro vai mayā purā |
śākhāgraṃ sa samāśritya kṛtapūrvaniketanaḥ || 87 ||
[Analyze grammar]

vasante drumapuṣpeṣu phaleṣvapi sugandhiṣu |
vanyeṣu bahuvṛkṣeṣu sthitaṃ śreṣṭhataraṃ rasam || 88 ||
[Analyze grammar]

samādāya nikete sve niyojayati nityadā |
anudvego madhuśreṣṭhaṃ puṭake bhṛtavān bahu || 89 ||
[Analyze grammar]

tena tṛptiṃ prayātāśca bahavo madhupāḥ pare |
mayā sāraṃ gṛhītaṃ ca śāstrāṇāṃ madhuvat śubham || 90 ||
[Analyze grammar]

racitāni suśāstrāṇi tāni gṛhṇa'nti mānavāḥ |
upajīvanti vai cānye yathā bhṛṃgāstathā janāḥ || 91 ||
[Analyze grammar]

tena puṇyena tejasvī cāsmi jñānena sarvadā |
ātmārāmāśca munayo bhogatṛṣṇāvivarjitāḥ || 92 ||
[Analyze grammar]

sāramādhvīkasantṛptāḥ prabhavanti sutejasaḥ |
lobhamohānvitā ye te jāyante vai vitejasaḥ || 93 ||
[Analyze grammar]

vedāḥ śāstrāṇi lokānāṃ hitārthāya mayā kṛtāḥ |
sāramādāya sarvebhyo dattavānasmi vai sukhī || 94 ||
[Analyze grammar]

iṣukārād yathā labdhaṃ jñānaṃ tat pravadāmi ca |
ātmā'valokanārthāya mayā pṛṣṭāḥ sahasraśaḥ || 95 ||
[Analyze grammar]

ātmadarśanaprakhyātāstadukta ca mayā kṛtam |
jñānena cāpi yogena cādhyātmapaṭhanena ca || 96 ||
[Analyze grammar]

abhyāsena ca divyena cakṣuṣā tanmayā kṛtam |
na vai dṛṣṭo mayā''tmā tu tato vairāgyavānaham || 97 ||
[Analyze grammar]

abhramad bhūtale tādṛggurvarthaṃ yaḥ pradarśayet |
ātmānaṃ kintu kutrāpi nā'labhaṃ tādṛśaṃ gurum || 98 ||
[Analyze grammar]

athā'haṃ rājamārgasya nirjane ca sthale sthitaḥ |
kaścidabhyāsakartā ca yatra vidhyati lakṣyakam || 99 ||
[Analyze grammar]

iṣuṇā ca muhurlakṣyaṃ tvekāgramanasā hi saḥ |
vidhyatyeva hi pārśvasthaṃ nā'nyajjānāti cāparam || 100 ||
[Analyze grammar]

tanmārgeṇa tu sainyena sahito nṛpatiryayau |
mayā dṛṣṭo'tha kenāpi samāgatya kṣaṇāntare || 101 ||
[Analyze grammar]

iṣumān lakṣyaveddhā'yamabhyāsadattamānasaḥ |
sampṛṣṭaḥ kiyatīrvelā gatā yātasya bhūpateḥ || 102 ||
[Analyze grammar]

iṣukāro na śuśrāva punaḥ papraccha taṃ tathā |
tayāpi naiva śuśrāva lakṣye tallīnatāṃ gataḥ || 103 ||
[Analyze grammar]

punaḥ spṛṣṭvā kampayitvā papraccha mānavo hi tam |
tadā prāheṣumānnaiva vīkṣitaḥ ka ito gataḥ || 104 ||
[Analyze grammar]

netaḥ sainyaṃ gataṃ dṛṣṭaṃ pṛcchā'nyaṃ ced gato bhavet |
śaralakṣyasamabhyāsamānaso na vyalokayam || 105 ||
[Analyze grammar]

tacchrutvā ca mayā tatra tvātmadarśanahetave |
cintitaṃ tvekacittatvaṃ svātmadarśanakārakam || 106 ||
[Analyze grammar]

ātmajñānaṃ brahmavidyā vinā cittanirodhanam |
naiva sañjāyate kvāpi vinā'bhyāsaṃ na darśanam || 107 ||
[Analyze grammar]

labdhaṃ ceti mayā jñānaṃ tatkaromi nirodhanam |
cintayāmi hariṃ nityaṃ hṛtpaṃkajanivāsinam || 108 ||
[Analyze grammar]

viśvarūpaṃ hariṃ kṛṣṇanārāyaṇaṃ bahirhṛdi |
surūpaṃ dhārayāmyeva dhyāyāmi ca punaḥ punaḥ || 109 ||
[Analyze grammar]

tato dikṣu diganteṣu gagane pṛthivītale |
nare bāle gavi vṛkṣe strīṣu vallīṣu parvate || 110 ||
[Analyze grammar]

agre pṛṣṭhe sarvatattve paśyāmyabhyāsato harim |
tamekaṃ caivaṃ paśyāmi nānyat kiṃcid vinā harim || 111 ||
[Analyze grammar]

ahaṃ tattejasā caivaṃ dīpto'smyadya sadā tathā |
evaṃ jñānaṃ tato labdhaṃ dhyānābhyāsasya sarvathā || 112 ||
[Analyze grammar]

atha kanyāsakāśācca labdhaṃ jñānaṃ bravīmyaham |
mama pṛṣṭhe purā mārge mama patnī vinirgatā || 113 ||
[Analyze grammar]

nārī putravatī kanyāvatī prāha patiṃ ca mām |
kuru yogaṃ gṛhe muktirbhaviṣyati na saṃśayaḥ || 114 ||
[Analyze grammar]

brahmacārī yatirbhūtvā saṃyatātmā bhava gṛhe |
yadi māṃ tvaṃ parityajya yāsyasyanyata eva cet || 115 ||
[Analyze grammar]

tadahaṃ tu mariṣyāmi bālaste'pi mariṣyati |
mariṣyati kumārī ca tato nātha dayāṃ kuru || 116 ||
[Analyze grammar]

mā vrajasva paraṃ tīrthaṃ gṛhatīrthaṃ vihāya vai |
hāṭakeśvarajaṃ tīrthaṃ smaraṇānmuktidaṃ yataḥ || 117 ||
[Analyze grammar]

itibhāryāvacasā'haṃ parṇakuṭiṃ vidhāya ca |
hāṭakeśvaraje kṣetre nātidūraṃ vasāmi vai || 118 ||
[Analyze grammar]

vānaprasthasya me kanyā krīḍati vai mamāśrame |
prakoṣṭhe valayairyuktā bahubhiḥ śabdakāribhiḥ || 119 ||
[Analyze grammar]

kāṣṭhadyānayane kārye kāṣṭhaghātena vai kvacit |
kvacidekaikavalayaṃ bhidyate khaṇḍaśaḥ kvacit || 120 ||
[Analyze grammar]

evaṃ yāte tu samaye'vaśiṣṭaṃ valayadvayam |
tataḥ śabdo'pi bhavati tataḥ kāle gate punaḥ || 121 ||
[Analyze grammar]

pratiprakoṣṭhaṃ tvekaṃ tu valayaṃ vidyate'dhunā |
na saṃgharṣo na śabdaśca hyekalasya prajāyate || 122 ||
[Analyze grammar]

tadvicintya mayā jñānaṃ prāptaṃ tyaktaḥ sa cā''śramaḥ |
bahubhiḥ kalaho nityaṃ dvābhyāṃ saṃgharṣaṇaṃ tathā || 123 ||
[Analyze grammar]

ekākī vicariṣyāmi kumārīvalayaṃ yathā |
tato dārā''sutaputrīḥ parityajya bhramāmyaham || 124 ||
[Analyze grammar]

yatrā'stamitaśāyī ca yallabdhakṛtabhojanaḥ |
smarāmi sarvadā kṛṣṇanārāyaṇaṃ vibandhanaḥ || 125 ||
[Analyze grammar]

evaṃ labdhaṃ mayā jñānaṃ tebhyastebhyo vicintanāt |
yasmād yasmād bhavejjñānaṃ sa syād gurustathā ca te || 126 ||
[Analyze grammar]

ebhirlokāntarajñānaṃ mayā''tmajñānameva ca |
labdhaṃ tacchrīkṛṣṇanārāyaṇānugrahato'dhikam || 127 ||
[Analyze grammar]

etasya śravaṇāccāpi labhate jñānamīdṛśam |
ityuktvā virarāmā'sau jñānī yajñā'tithistadā || 128 ||
[Analyze grammar]

aśvapaṭṭasaraḥstho vai kṛṣṇanārāyaṇaḥ svayam |
yajñe'tithiśca satkāryaḥ ityādeśārthamāgataḥ || 129 ||
[Analyze grammar]

vijñāya śrīkṛṣṇanārāyaṇaṃ dhyānena ṛtvijaiḥ |
satkṛtaḥ śrīharirvipraḥ ṛtvikṣu niṣasāda ha || 130 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne yajñe sanātanasutasya baṭurūpeṇa sarpakṣepaṇārthamāgamanam tataḥ śrīkṛṣṇanārāyaṇasyā'tithirūpeṇa svagurvādijñānapradānārthamāgamanam jñānanirūpaṇaṃ cetyādipradarśananāmā daśādhikapañcaśatatamo'dhyāyaḥ || 510 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 510

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: