Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 492 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi camatkārapure pakṣau nipetatuḥ |
garuḍasya pativratānindayā tad vadāmi te || 1 ||
[Analyze grammar]

punastasyāḥ prasādena saṃlagnau ca vadāmi te |
purā''sīd brāhmaṇo mitraṃ garuḍasya bhṛgūdvahaḥ || 2 ||
[Analyze grammar]

tasya kanyā mādhavīti nāmnā'bhūd guṇamaṇḍitā |
atha tasyā varārthāya provāca garuḍaṃ dvijaḥ || 3 ||
[Analyze grammar]

mama kanyāsuyogyaṃ ca vaiṣṇavaṃ sāttvataṃ śubham |
sadṛśaṃ varamanvīkṣa yena tasmai dadāmyaham || 4 ||
[Analyze grammar]

garuḍastu tadā prāha samastakṣitimaṇḍale |
mama pṛṣṭhe sutā tvāṃ ca kṛtvā saṃbhramayāmyaham || 5 ||
[Analyze grammar]

tatastasyāḥ kumāryā vai sadṛśaṃ ca guṇānvitam |
svayaṃ dṛṣṭvā varaṃ tasmai dehi bhavāmi sādhanam || 6 ||
[Analyze grammar]

evamukto'tha vipraḥ sa tatkṣaṇāt kanyayā saha |
ārūḍho gāruḍaṃ pṛṣṭhaṃ yayau draṣṭuṃ varaṃ śubham || 7 ||
[Analyze grammar]

yaṃ yaṃ vipraṃ kumāraṃ sā kanyā paśyati vai hṛdā |
tadā na tasyāścitte sa vartate sma kathaṃcana || 8 ||
[Analyze grammar]

kulavān yo virūpaḥ sa rūpāḍhyo na kulottamaḥ |
rūpakulānvitaḥ kaścid guṇahīno vilokitaḥ || 9 ||
[Analyze grammar]

guṇayukto na dhanavān sadhano na guṇādimān |
sarvoktyukto'pi kaścid dṛṣṭo vyaṃgo vicittakaḥ || 10 ||
[Analyze grammar]

avyaṃgaścoktaguṇavān dṛṣṭo vyavāyamārgagaḥ |
evaṃ kāle gate dīrghe bhramatāṃ bhūtale'nvaham || 11 ||
[Analyze grammar]

teṣāmāsīnmanovāñcchā draṣṭuṃ nārāyaṇaṃ prabhum |
yayuḥ śvetaṃ dvīpadhāma yayuśca badarīvanam || 12 ||
[Analyze grammar]

kṣīrābdhiṃ tu yayuḥ paścād vaikuṇṭhaṃ te yayurmudā |
baligṛhaṃ yayuścāpi yayuḥ kuṃkumavāpikām || 13 ||
[Analyze grammar]

bhṛgukṣetraṃ yayurvṛndāvanaṃ śrīraṃgaparvatam |
mahendraṃ gandhamādaṃ ca meruṃ svargaṃ yayustathā || 14 ||
[Analyze grammar]

satyalokaṃ yayustaistu dṛṣṭo vai nārado muniḥ |
sāntvapūrvaṃ sa ca pṛṣṭo viṣṇuṃ brahmasanātanam || 15 ||
[Analyze grammar]

kva devaḥ puṇḍarīkākṣaḥ sāmprataṃ vartate mune |
viṣṇoḥ sthānāni sarvāṇi vīkṣitāni samantataḥ || 16 ||
[Analyze grammar]

asmābhiḥ saṃprahṛṣṭābhirna dṛṣṭastatra keśavaḥ |
nāradaḥ prāha sarvatra vartate bhagavān sadā || 17 ||
[Analyze grammar]

aśuddhaiśca bhavadbhistu na dṛṣṭastatra keśavaḥ |
yanmano vāsanāhīnaṃ nirguṇaṃ divyatāṃ gatam || 18 ||
[Analyze grammar]

taireva dṛśyate viṣṇuḥ sakāmairnahi vīkṣyate |
tato mānasaśuddhyarthaṃ saṃvāsaṃ kuruta kṣitau || 19 ||
[Analyze grammar]

camatkārapure divye hāṭakeśvaratīrthake |
tatraiva śrīkṛṣṇanārāyaṇo vaḥ sammiliṣyati || 20 ||
[Analyze grammar]

tatprāptyarthaṃ camatkāranagaraṃ yāta mā ciram |
mahāsarovare tatra cāturmāsye janārdanaḥ || 21 ||
[Analyze grammar]

nāganadyāṃ jalaśāyī vartate sma narāyaṇaḥ |
athā''yātāstrayastatra jalaśāyisarovare || 22 ||
[Analyze grammar]

brāhmaṇaṃ ca sutāṃ kṣetre'vatārayitvā śobhane |
garuḍaḥ prāha tapasā prāpsyate bhagavān svayam || 23 ||
[Analyze grammar]

kurutāṃ tapasā śuddhiṃ japena pūjayā vratāt |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 24 ||
[Analyze grammar]

ityevaṃ satataṃ jāpācchuddhiḥ syād vāsanākṣaye |
ityuktvā garuḍastatra yayau nārāyaṇāntikam || 25 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ |
japannāste jalamadhye nirāhārastathā ca tau || 26 ||
[Analyze grammar]

putrī pitā nirāhāro tepāte tapa uttamam |
garuḍo bahuvarṣānte dadarśa pādasevikām || 27 ||
[Analyze grammar]

pādasaṃvāhanāsaktāṃ lakṣmīṃ tvāṃ tanmukhekṣaṇām |
aparāṃ ca tathā vṛddhāṃ lakṣmīpārśve niveśitām || 28 ||
[Analyze grammar]

dhyānasthāṃ ca kṛśāṃgīṃ ca śāṇḍilīṃ brahmacāriṇīm |
anyāṃ suyauvanāṃ tasyāḥ pārśve dadarśa pakṣirāṭ || 29 ||
[Analyze grammar]

anekajanmapāpānāṃ hāriṇīṃ narmadāṃ satīm |
aparaṃ puruṣaṃ vṛddhaṃ śāntaṃ kṛśaṃ ca tāpasam || 30 ||
[Analyze grammar]

dadarśa garuḍastatra mārkaṇḍeyaṃ mahāmunim |
tāśca taṃ ca praṇamaṃstaiḥ satkṛto garuḍaḥ śanaiḥ || 31 ||
[Analyze grammar]

dadarśa viṣṇumunnidraṃ smerāsyaṃ bhaktavatsalam |
pṛcchantaṃ kuta āyātaḥ kuśalaṃ prāha pakṣirāṭ || 32 ||
[Analyze grammar]

mamāsti dayitaṃ mitraṃ brāhmaṇo bhṛguvaṃśajaḥ |
tasyāsti mādhavī nāma kanyā vai brahmacāriṇī || 33 ||
[Analyze grammar]

na tasyāḥ sadṛśaḥ kāntaḥ prāptastrailokyamaṇḍale |
tasyāstu puṇḍarīkākṣaḥ patiḥ sarvaguṇairyutaḥ || 34 ||
[Analyze grammar]

sadṛśaḥ puṇḍarīkākṣyā mama citte vyavasthitaḥ |
tasmāt pāṇigrahaṃ tasyāḥ svīkuruṣva narāyaṇa || 35 ||
[Analyze grammar]

śrutvā nārāyaṇaḥ prāha lakṣmyaṃśā sā'sti kanyakā |
śṛṇu vaikuṇṭhajaṃ pūrvākhyānaṃ vadāmi te'nagha || 36 ||
[Analyze grammar]

ekadā sā mahālakṣmīrgarvaṃ kṛtavatī satī |
na mayā sadṛśī tvanyā nārāyaṇo'pi naiva ca || 37 ||
[Analyze grammar]

mayā kṛtvā samṛddhyā ca sṛṣṭiḥ sarvā suśobhate |
māṃ vinā ca bhavedrūkṣaṃ tasmācchreṣṭhā'smi sarvathā || 38 ||
[Analyze grammar]

adya mayā na gantavyaṃ nārāyaṇasya sannidhau |
āvaśyake svayaṃ nārāyaṇaścātra mama gṛhe || 39 ||
[Analyze grammar]

āgamiṣyati paśyāmi snehamīkṣāmi kīdṛśam |
iti matvā na ca lakṣmīryayau nārāyaṇagṛham || 40 ||
[Analyze grammar]

jayaṃ ca pārṣadaṃ nārāyaṇo jñātvā hyuvāca ha |
lakṣmīrgarvayutā tvadya vidyate māninī yathā || 41 ||
[Analyze grammar]

yadyāgacchenmama dvāre deyaḥ praveśa eva na |
atha nārāyaṇaṃ jñātvā divyadṛṣṭyā parāṅmukham || 42 ||
[Analyze grammar]

cirakāle gate lakṣmirmānaṃ hitvā samāyayau |
jayastu pārṣadaḥ prāha mātarnā''jñā'sti vai hareḥ || 43 ||
[Analyze grammar]

harerdāsastava dāsaḥ sadā'smi kintu śārṅgiṇaḥ |
ājñā pālyā mayā tvatra tasya dvāre pratiṣṭhatā || 44 ||
[Analyze grammar]

yasya dvāre niyukto'smi tadājñā mukhyato matā |
yathaṣṭaṃ kuru mātastvaṃ nirodhaḥ svāminā kṛtaḥ || 45 ||
[Analyze grammar]

ityuktvā patitastasyāḥ pādayoḥ praṇayānvitaḥ |
nivāritā sā dvārācca tena dauvārikeṇa vai || 46 ||
[Analyze grammar]

tadā''tmanastiraskāraṃ matvā satī ca māninī |
smṛtvā hareḥ pādapadmaṃ dehaṃ tyaktuṃ samudyatā || 47 ||
[Analyze grammar]

tadā ruṣṭā trilokyāṃ vai gṛhalakṣmīḥ sthale sthale |
jñātvā brahmā maheśaśca viṣṇurdharmaśca bhāskaraḥ || 48 ||
[Analyze grammar]

candraḥ kāmaḥ kuberaśca vahnirvighneśvaro'nilaḥ |
ṛṣayo munayaścāpi manavaśca maheśvaraḥ || 49 ||
[Analyze grammar]

samāyayū rudantaste padmāyā puratastadā |
tuṣṭuvuśca mahālakṣmīṃ satīṃ dīnāṃ harīśvarīm || 50 ||
[Analyze grammar]

kṣamasva bhagavatyamba kṣamāśīle parātpare |
śuddhasattvasvarūpe ca kopādiparivarjite || 51 ||
[Analyze grammar]

upame sarvasādhvīnāṃ devīnāṃ devapūjite |
tvayā vinā jagat sarvaṃ mṛtatulyaṃ ca niṣphalam || 52 ||
[Analyze grammar]

sarvasampatsvarūpā tvaṃ sarveṣāṃ sarvarūpiṇī |
rāseśvaryadhidevī tvaṃ tvatkalāḥ sarvayoṣitaḥ || 53 ||
[Analyze grammar]

kailāse pārvatī tvaṃ tu kṣīrode sindhukanyakā |
svarge ca svargalakṣmīstvaṃ martyalakṣmīśca bhūtale || 54 ||
[Analyze grammar]

vaikuṇṭhe tu mahālakṣmīḥ sarvānane sarasvatī |
gaṃgā tvaṃ tulasī tvaṃ ca prabhā tvaṃ tvaṃ ca pārvatī || 55 ||
[Analyze grammar]

sāvitrī māṇikī tvaṃ ca padmā tvaṃ padminī satī |
mañjulā tvaṃ bhārgavī ca kambharā manasā satī || 56 ||
[Analyze grammar]

vṛndā haṃsā ca rādhā ca mūlaprakṛtirīśvarī |
kṛṣṇapriyā tvaṃ bhāṇḍīre candrā candanakānane || 57 ||
[Analyze grammar]

virajā campakavane śataśṛṃge tu sundarī |
padmāvatī padmavane mālatī mālatīvane || 58 ||
[Analyze grammar]

kundadantī kundavane suśīlā ketakīvane |
kadambamālā durgā tvaṃ kadambānāṃ tu kānane || 59 ||
[Analyze grammar]

rājalakṣmī rājasaudhe gṛhalakṣmīrgṛhe gṛhe |
prasīda jagatāṃ mātarmā mṛtiṃ gaccha padmaje || 60 ||
[Analyze grammar]

iti devastutiṃ śrutvā tyaktvā tu rodanaṃ satī |
uvāca suprasannāstāṃste'pi śuśruvurādarāt || 61 ||
[Analyze grammar]

tyajāmi dehaṃ na krodhānna vairāgyeṇa sāmpratam |
kintu nvidaṃ samālocya yadasti maraṇottaram || 62 ||
[Analyze grammar]

yasmin sadīśe mahati sarvasāmye ca nirguṇe |
sarvātmani sadānande samatā tṛṇaśailayoḥ || 63 ||
[Analyze grammar]

bhrūbhaṃgalīlayā lakṣmīlakṣaṃ sraṣṭumalaṃ tu yaḥ |
bhṛtye striyāṃ yatsamatā kiṃ kāryaṃ tasya sevayā || 64 ||
[Analyze grammar]

tatpatnīnāṃ pradhānā'haṃ nirastā dvāriṇā'dhunā |
tadbhṛtyabhṛtyabhṛtyena paripūrṇena nepsitā || 65 ||
[Analyze grammar]

tyakṣyāmi jīvanamahamasaubhāgyā ca svāmini |
vahnau tu kāmanāṃ kṛtvā yathā bhadraṃ bhavettathā || 66 ||
[Analyze grammar]

yā strī bharturasaubhāgyā sā'saubhāgyā hi sarvataḥ |
śayane bhojane tasyā na sukhaṃ jīvanaṃ vṛthā || 67 ||
[Analyze grammar]

yasyā nāsti priyaprema tasyā janma nirarthakam |
tatkiṃ putre dhane rūpe sampattau yauvane'thavā || 68 ||
[Analyze grammar]

yadbhaktirnāsti kānte ca sarvapriyatame pare |
sā śucirdharmahīnā ca sarvakarmavivarjitā || 69 ||
[Analyze grammar]

patirbandhurgatirbhartā daivataṃ gurureva saḥ |
sarvasmācca paraḥ svāmī na guruḥ svāminaḥ paraḥ || 70 ||
[Analyze grammar]

pitā mātā suto bhrātā kliṣṭā dātumidaṃ dhanam |
sarvasvadātā svāmī vai mūḍhānāṃ yoṣitāṃ surāḥ || 71 ||
[Analyze grammar]

kācideva tu jānāti mahāsādhvī patiṃ prabhum |
atisadvaṃśajātā hi suśīlā kulapālikā || 72 ||
[Analyze grammar]

vrataṃ cārādhanaṃ dānaṃ satyaṃ puṇyaṃ tapaściram |
patibhaktivihīnāyā bhasmībhūtaṃ nirarthakam || 73 ||
[Analyze grammar]

ataḥ kiñcinna vakṣyāmi niṣṭhuraṃ patimīśvaram |
bhṛtyā'parādhairdevasya prāṇāṃstyakṣyāmi niścitam || 74 ||
[Analyze grammar]

patidoṣe mahāsādhvī patiṃ cā'niṣṭhuraṃ vadet |
yadi soḍhumaśaktā ca prāṇāṃstyajati dharmataḥ || 75 ||
[Analyze grammar]

patisevā vrataṃ strīṇāṃ patisevā paraṃ tapaḥ |
patisevā paro dharmaḥ patisevā surārcanam || 76 ||
[Analyze grammar]

patisevā paraṃ satyaṃ dānatīrthā'nukīrtanam |
sarvadevamayaḥ svāmī sarvadevamayaḥ śuciḥ || 77 ||
[Analyze grammar]

sarvapuṇyasvarūpaśca patirūpī janārdanaḥ |
yā satī bharturucchiṣṭaṃ bhuṃkte pādodakaṃ sadā || 78 ||
[Analyze grammar]

tasyā darśamupasparśaṃ nityaṃ vāñcchanti devatāḥ |
tataḥ sarvāṇi tīrthāni punanti pāpino hyaghāt || 79 ||
[Analyze grammar]

ityuktvā sā mahāsādhvī ruroda vai muhurmuhuḥ |
uvāca brahmā bhītaśca bhaktinamrātmakandharaḥ || 80 ||
[Analyze grammar]

bhaviṣyati na bhadraṃ ca jayasya dvārarakṣituḥ |
vijayo'pi sahayogī tavā'parādhakarmaṇi || 81 ||
[Analyze grammar]

tvayā na śaptau tau mūḍhau priyā'parādhabhītayā |
bhaviṣyato rākṣasau tau sanakādivinindayā || 82 ||
[Analyze grammar]

sāparādhaṃ tu dharmiṣṭhaḥ kṣamayā na śaped yadi |
sarvanāśo bhavettasya niścitaṃ mā ciraṃ sati || 83 ||
[Analyze grammar]

yadi śaptuṃ na śaktaśca na daṇḍaṃ kartumīśvaraḥ |
sāparādhe'pi puruṣe dharmo daṇḍaṃ karoti hi || 84 ||
[Analyze grammar]

sarvaṃ kṣamasva he mātargaccha gaccha priyāntakam |
māṃ ca tvatsvāmino bhaktaṃ niyojyaṃ sṛṣṭikarmaṇi || 85 ||
[Analyze grammar]

ityuktvā tāṃ puraskṛtya sārdhaṃ devairmunīndrakaiḥ |
śīghraṃ jagāma saṃstotuṃ nārāyaṇāntikaṃ hyataḥ || 86 ||
[Analyze grammar]

bhagavan devadevānāṃ tathā'nyeṣāṃ sukhāvaha |
bhogasampatpradātastvaṃ gṛhāṇa kamalāṃ satīm || 87 ||
[Analyze grammar]

yayā sarve vayaṃ smṛddhā yāṃ vinā prastarā yathā |
kimvadhikaṃ hi stotavyaṃ gṛhāṇa lokahetave || 88 ||
[Analyze grammar]

brahmaṇaḥ stavanaṃ śrutvā dṛṣṭvā lakṣmīṃ puraḥsthitām |
rudatīṃ namravadanāṃ provāca kamalodbhavam || 89 ||
[Analyze grammar]

sarvaṃ jānāmi sarvajñaḥ sarvātmā sarvapālakaḥ |
sarvaśāstā sarvakarmaphaladātā'smi padmaja || 90 ||
[Analyze grammar]

bhakte kalatre bandhau ca sarvatra samatā mama |
viśeṣato'timadbhaktaḥ kalatrātpara eva saḥ || 91 ||
[Analyze grammar]

madbhaktau tava putrau ca dvārapālau durantakau |
kṣama māmaparādhaṃ ca tayośca bhaktipūrṇayoḥ || 92 ||
[Analyze grammar]

madbhaktipūrṇo balavān daityebhyo na bibheti ca |
rakṣito mama cakreṇa bhaktimādhvīkadurmadaḥ || 93 ||
[Analyze grammar]

kintu mayā tava sraṣṭāvāgantavyaṃ tava stavāt |
mayā saha prabalayormama pradāsayorapi || 94 ||
[Analyze grammar]

jīvānāṃ guṇagānārthaṃ jayasya vijayasya ca |
prajanmā''vaśyakaṃ tasmānnimittaṃ hi mayā kṛtam || 95 ||
[Analyze grammar]

atha kālāntare sanakādiroṣād bhaviṣyati |
śṛṇu tvanyat pṛthivyāmānartadeśe'bdhisannidhau || 96 ||
[Analyze grammar]

camatkārapure vipro nāmnā śāṇḍilyasaṃjñakaḥ |
mamāśaḥ sa tapastepe putryarthaṃ bhāryayā yutaḥ || 97 ||
[Analyze grammar]

sahasravatsarānte'hamabhavaṃ sannidhau sthitaḥ |
prasannavadanastaṃ ca varadānāya prāha ca || 98 ||
[Analyze grammar]

tasya bhāryā sutāṃ vavre lakṣmītulyāṃ guṇānvitām |
tathāstviti mayā proktaṃ tato'hamagamaṃ layam || 99 ||
[Analyze grammar]

śāṇḍilyaḥ sa sutāprāptiṃ pratīkṣate priyāyutaḥ |
nimittaṃ tvetadevā'tra lakṣmīdvārā mayā kṛtam || 100 ||
[Analyze grammar]

seyaṃ lakṣmīmānayuktā chāyārūpā prayātu tām |
pātivratye manāk doṣaṃ lakṣmyāṃ necchāmi sarvadā || 101 ||
[Analyze grammar]

sadoṣaṃ ca śarīraṃ vai lakṣmyāḥ chāyāsvarūpakam |
yātu śāṇḍilyabhāryāyāṃ putryarthaṃ varadānakam || 102 ||
[Analyze grammar]

ityuktāśca surāḥ sarve lakṣmīrāścaryamāpnuyuḥ |
nārāyaṇasya hārdaṃ vai naiva jānanti kecana || 103 ||
[Analyze grammar]

atha śāntāśca tacchrutvā lakṣmīstuṣṭā babhūva ha |
patyājñayā yayau śīghraṃ chāyārūpeṇa mādhavī || 104 ||
[Analyze grammar]

seyaṃ śāṇḍilyaputrī ca mādhavīti pravartate |
lakṣmīṃ divyena rūpeṇa jagrāha tatra śrīhariḥ || 105 ||
[Analyze grammar]

mādhavī ca brahmacaryaparā svasadṛśaṃ patim |
māmevecchati lakṣmīśaṃ nānyaṃ patiṃ samicchati || 106 ||
[Analyze grammar]

garuḍa tvaṃ kathāṃ cemāṃ naiva jānāsi māyayā |
ānaya tvaṃ tāṃ samīpe mādhavīṃ me pativratām || 107 ||
[Analyze grammar]

lakṣmyaṃśāṃ mānadehāṃ ca ṛṣeḥ putrīṃ mama priyām |
yāṃ ca dṛṣṭvā svayaṃ paścāt prakaromi yathocitam || 108 ||
[Analyze grammar]

evamukto garuḍastāmānayāmāsa sannidhau |
viprastūvāca natvā taṃ bhagavantaṃ sanātanam || 109 ||
[Analyze grammar]

gṛhāṇa kanyāṃ bhagavaṃstvāmevecchati sā sadā |
bhagavāṃstvaṃ samāyāhītyuvāca tāṃ suśṛṇvatām || 110 ||
[Analyze grammar]

lakṣmīvannyaviśatpārśve kanyā prasannamānasā |
śayyaikānte samāviṣṭā dakṣiṇe muravidviṣaḥ || 111 ||
[Analyze grammar]

atha kopaparītāṃgī mahiṣīdharmamāśritā |
lakṣmīruvāca tāṃ kanyāṃ sapatnīti vicintya ca || 112 ||
[Analyze grammar]

yasmānme purataḥ pāpe kāntasya mama harṣitā |
śayyāyāṃ tvaṃ samāviṣṭā lajjāṃ tyaktvā sudūrataḥ || 113 ||
[Analyze grammar]

tasmād vṛddhamukhī nūnaṃ vikṛtā tvaṃ bhaviṣyasi |
śrūtvā śokaṃ tadā kanyā tatpitā'pi pracakratuḥ || 114 ||
[Analyze grammar]

svayaṃ viṣṇurhariḥ prāha maivaṃ lakṣmīrbhaviṣyasi |
jñāne vṛddhā vṛddhamukhī matā me jñānavardhinī || 115 ||
[Analyze grammar]

brahmajñānaparā madhuvidyā sā mādhavī tathā |
śaṇḍilyavidyā'dhiṣṭhātrī jñānavṛddhā bhaviṣyati || 116 ||
[Analyze grammar]

ityuktā śāṇḍilī bhūtvā mādhavī sā haripriyā |
kṣīrode vartate nityaṃ lakṣmīrūpā subhāginī || 117 ||
[Analyze grammar]

brahmacaryaparā nārāyaṇasevāparāyaṇā |
śāṇḍilyaśca sutāṃ datvā kṛtakṛtyo babhūva ha || 118 ||
[Analyze grammar]

garuḍaḥ śrīhariṃ tatra papraccha saṃśayānvitaḥ |
nārīṇāṃ brahmacaryaṃ vai saṃśayāspadameva tu || 119 ||
[Analyze grammar]

viśeṣād yauvanāvasthāprāptāyāṃ śraddadhāmi na |
avaśyaṃ yauvanasthena tiryagyonigatena ca || 120 ||
[Analyze grammar]

vikāraḥ khalu kartavyo nā'vikārāya yauvanam |
evaṃ tasya vacaḥ śrutvā śāṇḍilī brahmacāriṇī || 121 ||
[Analyze grammar]

maunavratadharā kiñcinnovāca vaiṣṇavī satī |
sādhvyā nāryā nindayā ca pakṣināthasya tatkṣaṇāt || 122 ||
[Analyze grammar]

ubhau pakṣau gatau nāśaṃ ruṇḍhākāro'tha so'bhavat |
aśaktaśca tathā gantuṃ padamātramapi kvacit || 123 ||
[Analyze grammar]

hariḥ prāha garuḍa tvatpakṣau naṣṭau hi nindayā |
dūṣitaṃ brahmacaryaṃ yat śāṇḍilyāṃ saṃśayena vai || 124 ||
[Analyze grammar]

tasmāt tvaṃ śāṇḍilīṃ natvā prasādaya sukhī bhava |
garuḍastāṃ pratuṣṭāva nanāma ca punaḥ punaḥ || 125 ||
[Analyze grammar]

tuṣṭā satī śāṇḍilī ca dvijaṃ pasparśa pāṇinā |
tato'sya pakṣa sañjātau tatkṣaṇādeva yojitau || 126 ||
[Analyze grammar]

garuḍaḥ śrīkṛṣṇanārāyaṇaṃ lakṣmīṃ ca śāṇḍilīm |
tatratyośca praṇipatya śāṇḍilyaṃ brāhmaṇaṃ tathā || 127 ||
[Analyze grammar]

pṛṣṭhe kṛtvā yayau kṣetraṃ camatkārapuraṃ śubham |
vinyasya taṃ brāhmaṇaṃ ca garuḍaḥ prayayau divam || 128 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi pātivratyaparāyaṇam |
lakṣmyāste pūrvavṛttāntaṃ pāpatāpapraṇāśanam || 129 ||
[Analyze grammar]

ya idaṃ śṛṇuyād yadvā vācayecchrāvayettathā |
bhuktiṃ muktiṃ labheddhāmni dāsyabhaktiṃ sudurlabhām || 130 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne camatkārapurīyaviprakanyāyā mādhavyā bhagavato bhāryātvaṃ lakṣmyā avatārarūpāyāstasyāḥ śāṇḍilītvaṃ nārīṇāṃ brahmacaryavrate śaṃkitasya garuḍasya pakṣayoḥ patanaṃ śāṇḍilīprasādena pakṣasahitatvaṃ lakṣmyāḥ avataraṇārthaṃ bhagavatkṛtā'vamānanam |
evamādinirūpaṇanāmā dvinavatyadhikacatuśśatatamo'dhyāyaḥ || 492 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 492

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: