Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 491 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi camatkārapure nāganadītaṭe |
muṇḍīre tu vare tīrthe camatkāraṃ vadāmi te || 1 ||
[Analyze grammar]

samudrakhāḍikāprānte viṭaṃkākhye pure śubhe |
kuṣṭhavyādhiyuto vipraḥ śarākhyo yauvane'bhavat || 2 ||
[Analyze grammar]

śarabhāryā'bhavat sādhvī sudhāmnī śīlaśālinī |
svāmisevāparā nityamindriyairnahi cañcalā || 3 ||
[Analyze grammar]

kuṣṭhitaṃ svāminaṃ cāpi paśyatyeva yathāsmaram |
sevate dāsikārītyā patnīrītyā mudā mudā || 4 ||
[Analyze grammar]

auṣadhāni vicitrāṇi mahārghyāṇyapi cādade |
tadarthamupalepāṃśca pathyāni vividhāni ca || 5 ||
[Analyze grammar]

tathā bhiṣagvarānnityamānayitvā ca sādaram |
tadarthena guṇastasya yathā syāt sā hyakārayat || 6 ||
[Analyze grammar]

yathā yathā sa gṛhṇāti bheṣajāni tathā tathā |
pūrvakarmavipākena rogo vyāpnoti varṣmaṇi || 7 ||
[Analyze grammar]

ekadā tasya cāyāto'tithirvipro'timārgagaḥ |
taṃ śrāntaṃ ca gṛhaprāptaṃ dṛṣṭvā tasya priyā satī || 8 ||
[Analyze grammar]

ajñātaṃ taṃ gṛhibhaktyā bhojanādyairatoṣayat |
kṛtāhāraṃ suviśrāntaṃ taṃ papraccha śaro dvijaḥ || 9 ||
[Analyze grammar]

kuta āgamyate vipra kutra yāsi sthalāntare |
pānthaḥ prāha camatkārapurādāyāmi sāmpratam || 10 ||
[Analyze grammar]

yāmi kāntīpurīṃ yatra nivāso me sadā dvija |
tatrā'hamabhavaṃ kuṣṭhī pūrvakarmavipākataḥ || 11 ||
[Analyze grammar]

auṣadhāni vividhāni sevitānyapi sarvadā |
kuṣṭho na naśyati kiṃcid vardhate tu dine dine || 12 ||
[Analyze grammar]

śrutaṃ cāpi mayā vaidyāccamatkārapure śubhe |
sūryātīrthaṃ śubhaṃ tvāste kuṣṭhavyādhivināśakam || 13 ||
[Analyze grammar]

muṇḍīrasvāminaḥ sthāne sūryadevasya mandiram |
tatra gacched vrataṃ kṛtvā snāyāt sūryaṃ prapūjayet || 14 ||
[Analyze grammar]

tena kuṣṭho bhavellīnaścamatkāro'sti daivikaḥ |
athā'ha dravyamādāyā'gacchaṃ tīrthaṃ ravisthalam || 15 ||
[Analyze grammar]

nityaṃ prātaḥ samutthāya snātvā paśyāmi bhāskaram |
pūjayāmi yathāśakti praṇamāmi smarāmi ca || 16 ||
[Analyze grammar]

sūryavāre viśeṣeṇa nirāhāro bhavāmi ca |
karomi jāgaraṃ rātrau gītavāditrakīrtanaiḥ || 17 ||
[Analyze grammar]

evaṃ pūjāṃ vrataṃ kurvan yāvatsamvatsaraṃ sthitaḥ |
tataḥ samvatsarasyā'nte svapne mā bhāskaro'bravīt || 18 ||
[Analyze grammar]

prasanno'smi tava bhaktyā tataḥ kuṣṭhaṃ prayātu te |
pūrvajanmani devasya yataḥ svarṇaṃ hṛtaṃ tvayā || 19 ||
[Analyze grammar]

kuṣṭhī tvamatra saṃjātaḥ pāpaṃ līnaṃ ca tat tava |
oṃ hrāṃ hrīṃ hrauṃ saḥ sūryāya namo rogavināśine |
evamuktvā ravistatra jalenā'snāpayacca mām || 20 ||
[Analyze grammar]

tāvannidrā mama naṣṭā'paśyaṃ dehaṃ nirogakam |
ahaṃ vai vismayaṃ prāpto dṛṣṭvā māṃ vyādhivarjitam || 21 ||
[Analyze grammar]

tasmāt tvaṃ yāhi viprendra camatkārapuraṃ śubham |
sūryatīrthaṃ samāśritya vatsaraṃ sūryamarcaya |
mantraṃ proktaṃ japa mālāvartanena divāniśam || 22 ||
[Analyze grammar]

sarvavyādhipraṇāśaste sūryasevākṛto bhavet |
svasti te'stu gamiṣyāmi svagṛhaṃ tvatra toṣitaḥ || 23 ||
[Analyze grammar]

ityuktvā sa yayau vipraścā'tha dvijaḥ sa kuṣṭhabhāg |
vīkṣāṃcakre nijapatnyā vaktre dīno jano yathā || 24 ||
[Analyze grammar]

patnī pativratā sādhvī pānthoktaṃ cānvamanyata |
gantavyaṃ nātha tattīrthaṃ yatra sūryo'sti kuṣṭhahā || 25 ||
[Analyze grammar]

ahaṃ tvayā samaṃ tatra śuśrūṣāniratā sadā |
sthāsyāmi kaḥ paro lābhaḥ svāminaḥ sevanaṃ vinā || 26 ||
[Analyze grammar]

evamuktaḥ patirvipraḥ sādhvyā vittena saṃyutaḥ |
hāṭakaśvaraje kṣetre samprāptaḥ sūryamandiram || 27 ||
[Analyze grammar]

dṛṣṭvā sūryagrahakṣetraṃ viśālaṃ tāpasā'nvitam |
tapomanaścakārā'yaṃ vairāgyaṃ puṇyato yayau || 288 ||
[Analyze grammar]

sudhāmnīṃ sa tataḥ prāha dhanyo'haṃ tvaṃ tathā priye |
tīrthakṣetraṃ tāpasāśca ravirdṛṣṭāḥ supuṇyataḥ || 29 ||
[Analyze grammar]

muktirjātā priye'smākaṃ puṇyakṣetrāgamāt khalu |
māyāmohād viniṣkrāntā bhajiṣyāmo hariṃ sadā || 30 ||
[Analyze grammar]

bhikṣāvṛttiṃ kariṣyāmo jīviṣyāmo yathātatham |
rogo yātu ca mā yātu janmarogo bhaviṣyati || 31 ||
[Analyze grammar]

bhaja śāntiṃ hariṃ sādhvi śāntirme vartate'dhunā |
tavāpi sarvadā śāntirastu mā khinnatā vraja || 32 ||
[Analyze grammar]

ahaṃ nirvedamāpannaḥ puṇyakṣetrāgamāt priye |
tvaṃ yadi cecchasi kānte gṛhaṃ gantuṃ vrajā'dhunā || 33 ||
[Analyze grammar]

ahaṃ tīrthe svakaṃ dehaṃ tyaktvā yāsyāmi mokṣaṇam |
ityuktvā śrīkṛṣṇanārāyaṇa rakṣeti vai gṛṇan || 34 ||
[Analyze grammar]

vipraścakāra bhajanaṃ patnī prāha ca taṃ tadā |
abhukte tvayi no bhuktaṃ kadācit kānta vai mayā || 35 ||
[Analyze grammar]

ekānte'pi mahābhāga na suptaṃ jāgrati tvayi |
vinā kāntasya caraṇaṃ nāsti tvanyatra mānasam || 36 ||
[Analyze grammar]

sukhaṃ sarvaṃ kāntasevāṃ vinā nānyattu me hṛdi |
kāntena sahitā kāntā sadā bhāgyavatī tviyam || 37 ||
[Analyze grammar]

kāntapuṇyena puṇyā'haṃ kathaṃ tyaktvā vrajāmyaham |
paralokāya sārthaṃ tvāṃ tyaktvā yāmi kathaṃ gṛham || 38 ||
[Analyze grammar]

na gṛhaṃ vai śilājanyaṃ kintu vivāhamālayā |
prāptaṃ vai paralokāya cetanaṃ tvaṃ gṛha mama || 39 ||
[Analyze grammar]

bhoktuṃ viśramituṃ rantuṃ tāpaṃ śamayituṃ tathā |
gṛhaṃ sat kāntarūpaṃ vai satyā nāryāḥ sadā'sti yat || 40 ||
[Analyze grammar]

ātmano manasastanvāścendriyāṇāṃ sukhāptaye |
gṛhaṃ krītaṃ prāṇadravyārpaṇena svāmināmakam || 41 ||
[Analyze grammar]

tatra gatā'smi nityaṃ vai gantavyaṃ nā'vaśiṣyate |
agṛhiṇī kathaṃ yāmi tvayā hīnā gṛhāntaram || 42 ||
[Analyze grammar]

tasmāt tvayā samaṃ nātha kariṣye tīrthasevanam |
dehayātrāṃ yathālabdhaiḥ kariṣye tava sevane || 43 ||
[Analyze grammar]

dharmapāśavinirbaddhāḥ satyenātmānamālabhe |
sahadharmavṛtā patnī sahaiva tu gamiṣyati || 44 ||
[Analyze grammar]

evaṃ tasyā viditvā sa brāhmaṇo niścayaṃ dṛḍham |
atīva tuṣṭo dhanyo'haṃ yasyedṛśī satī priyā || 45 ||
[Analyze grammar]

athaivaṃ vartamānau tau dampatī haritatparau |
śrāvaṇe nāganadyāstu taṭe tatra mahotsave || 46 ||
[Analyze grammar]

lakṣādhikamanuṣyāṇāṃ samāje sūryadarśanam |
kartuṃ yayatuḥ pūjāṃ ca śubhāṃ viśeṣavastubhiḥ || 47 ||
[Analyze grammar]

janānāṃ bahusammardaṃ vipro'bhūddhārṣatastadā |
patito janasammarde'pyaśakto notthitaḥ punaḥ || 48 ||
[Analyze grammar]

aśaktā tvabalā netumūrdhvaṃ sammardakarṣitā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 49 ||
[Analyze grammar]

iti jāpaṃ kṛtavatī satī sādhvī pativratā |
oṃ savitre namaḥ sākṣirūpiṇe paramātmane || 50 ||
[Analyze grammar]

itijāpaṃ kṛtavān sa bhakto vipro virāgavān |
tāvat tayoḥ prarakṣārthe kṛṣṇanārāyaṇo raviḥ || 51 ||
[Analyze grammar]

samāyātāvekakāle hastenādāya tāvubhau |
ambare divyahastena kṛtvā sammārjya tāvubhau || 52 ||
[Analyze grammar]

kuṣṭhahīnaṃ dvijaṃ kṛtvā satīṃ ca divyarūpiṇīm |
kṛtvā cobhau śubhaṃ bhūyāt paśyatāṃ tīrthavāsinām || 53 ||
[Analyze grammar]

ityāśīrbhirvardhayitvā dadaturvaradānakam |
sukhinau tu sadā bhūtvā ciraṃ sthitvā bhuvastale || 54 ||
[Analyze grammar]

ante dhāma tu vaikuṇṭhaṃ dampatī saṃprayāsyathaḥ |
ityuktvā vai śubhāṃ pūjāṃ tābhyāṃ samarpitā tadā || 55 ||
[Analyze grammar]

gṛhītvā divyayānābhyāṃ tato nārāyaṇāvubhau |
yayaturnijalokaṃ tau brāhmaṇaśca priyāyutaḥ || 56 ||
[Analyze grammar]

navayauvanarūpāḍhyaścābhavad devavattadā |
jagmurāścaryamatyarthaṃ lokā nagaravāsinaḥ || 57 ||
[Analyze grammar]

lakṣaśo mānavāstatra dampatyoḥ pūjanādikam |
cakruḥ pūtāḥ samabhavan tīrthaphalamavāpya ca || 58 ||
[Analyze grammar]

viprayogena sūryasya kṛṣṇanārāyaṇasya ca |
labdhvā tu darśanaṃ divyaṃ camatkārapure śubhe || 59 ||
[Analyze grammar]

sūryakṣetre sūryagṛhe kṛtakṛtyā vipāpmakāḥ |
saṃbabhūburharerbhaktā bhejire śrīhariṃ sadā || 60 ||
[Analyze grammar]

evaṃ pativratā sādhvī kuṣṭhipatiṃ prasevya ca |
yātā tvante harerdhāma camatkārapure purā || 61 ||
[Analyze grammar]

etasya paṭhanāccātha śravaṇāt kīrtanādapi |
bhuktiḥ śuddhiśca muktiśca bhavantyeva na saṃśayaḥ || 62 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne saurāṣṭrīyasya viṭaṃkapurasya kuṣṭhiśarākhyaviprasya devadravyacaurasya camatkārapure nāgamatīnadyāṃ sūryagṛhatīrthakaraṇāt sūryasya nārāyaṇasya ca darśanāt pativratāsudhāmnīpatnyā saha mokṣaṃ ityādinirūpaṇanāmaikanavatyadhikacatuśśatatamo'dhyāyaḥ || 491 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 491

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: