Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 489 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ ramyāṃ camatkārapurodbhavām |
satyadharmaparāṃ tiryagyonimokṣakarīṃ śubhām || 1 ||
[Analyze grammar]

nāganadyāstaṭe tatra dakṣiṇe yojanadvaye |
āste sarovaraṃ dīrghaṃ pañcayojanavistṛtam || 2 ||
[Analyze grammar]

kasyacittvatha kālasya snātvā tatra sarovare |
durvāsā munirāḍ rājñaḥ kalaśasya gṛhaṃ yayau || 3 ||
[Analyze grammar]

camatkārapureśaṃ taṃ kalaśaṃ prāha satvaraḥ |
cāturmāsyavratastho'haṃ pāraṇaṃ kartumutsahe || 4 ||
[Analyze grammar]

tasmād yatkiṃcidannaṃ te siddhamasti gṛhe nṛpa |
tad dehi bhojanārthaṃ me bubhukṣā'tīva vardhate || 5 ||
[Analyze grammar]

kalaśākhyo mahārājaḥ siddhānnaṃ yadupasthitam |
miṣṭānnaṃ vyañjanaṃ coṣyaṃ peyaṃ khādyaṃ tathā''miṣam || 6 ||
[Analyze grammar]

sarvaṃ bhojyakṛte tasmai pradadau svayameva vai |
athā'sau bubhuje vipraḥ sūpaṃ māṃsarasānvitam || 7 ||
[Analyze grammar]

ajñātabhojano vipro jñātvā'nnaṃ māṃsamiśritam |
vratabhaṃgasya doṣeṇa cukopa taṃ śaśāpa ca || 8 ||
[Analyze grammar]

yato māṃsānvitaṃ datvā vratabhaṃgaḥ kṛto mama |
tasmāttvaṃ cāmiṣāhāro bhava vyāghro vanādiṣu || 9 ||
[Analyze grammar]

rājā pradīnavacanaḥ provācā'nugrahaṃ kuru |
ājñāṃkitasya dāsasya bhaktasya vinatasya ca || 10 ||
[Analyze grammar]

durvāsāstaṃ tataḥ prāha yadā dhenustu nandinī |
śaṃbhorbāṇaṃ bhūtalasthaṃ darśayiṣyati te nṛpa || 11 ||
[Analyze grammar]

bhaviṣyasi tadā muktaścetyuktvā prayayau muniḥ |
babhūva rājā bhayakṛd vyāghrākṛtirvanecaraḥ || 12 ||
[Analyze grammar]

atha kālena ca gavāṃ kulaṃ tṛṇārthamāgatam |
yatrāsīnnandinī dhenurhaṃsavarṇā ghaṭasravā || 13 ||
[Analyze grammar]

sā tṛṇārthaṃ nikuṃjānte gatā liṃgaṃ tu śūlinaḥ |
dadarśa tṛṇadhānyādicchannaṃ gulmādimadhyagam || 14 ||
[Analyze grammar]

tatastasyopari sthitvā susrāva sumahatpayaḥ |
tatra daivāt sa vai vyāghro bhramaṃstvarita āyayau || 15 ||
[Analyze grammar]

dṛṣṭvā tāṃ nandinīṃ vyāghraḥ prajagrāha tatastu sā |
goṣṭhe baddhaṃ svakaṃ vatsamatṛṇādaṃ payaḥparam || 16 ||
[Analyze grammar]

saṃsmṛtya duḥkhitā dīnā karuṇaṃ paryadevayat |
aho'haṃ kena pāpena tyaktvā vālaṃ tu goṣṭhagam || 17 ||
[Analyze grammar]

maraṇārtha vyāghramukhe patitā śaṃkaro'vatu |
yena satyena bhaktyā tai snapanāya tṛṇāya ca || 18 ||
[Analyze grammar]

āgatā tena satyena bhūyānme sutasaṃgamaḥ |
vyāghraḥ śrutvā tāmuvāca tyaja vṛthā pralāpakān || 19 ||
[Analyze grammar]

iṣṭadevaṃ svargadaṃ tvaṃ smara saukhyaṃ tato bhavet |
avaśyaṃ maraṇaṃ te'sti yato'sti vaśagā mama || 20 ||
[Analyze grammar]

dhenuḥ prāha śṛṇu vyāghra nātmānaṃ vilapāmyaham |
śaṃbhupūjāṃ vidhāyaiva mṛtyurme mokṣado yataḥ || 21 ||
[Analyze grammar]

vatso me gokule baddhaḥ smaramāṇo madāgamam |
santiṣṭhate payovṛttiḥ kathaṃ syāt sa mayā vinā || 22 ||
[Analyze grammar]

tasmānmuñca mahāvyāghra māmadya sutavatsalām |
sakhījanasya taṃ datvā samāgacchāmi te'ntikam || 23 ||
[Analyze grammar]

vyāghra uvāca yā mṛtyormukhānniṣkramya yāti sā |
punarnaiva samāgacchet tasmāt tvāṃ bhakṣayāmi || 24 ||
[Analyze grammar]

nandinyuvāca śapathairāgamiṣyāmi te'ntikam |
yatpāpaṃ brahmahatyāyāṃ mātāpitrośca vañcane || 25 ||
[Analyze grammar]

guroḥ sādhorvañcane ca patyuḥ sādhvyāśca vañcane |
tena pāpena lipyāmi nā''gacchāmi punaryadi || 26 ||
[Analyze grammar]

viśvāsaghātināṃ pāpaṃ kṛtaghnānāṃ ca yadbhavet |
vratabhaṃgaprakartṝṇāṃ devakhaṇḍanakāriṇām || 27 ||
[Analyze grammar]

nindakānāṃ jīvikāhāriṇāṃ pāpaṃ ca yadbhavet |
tena pāpena lipyāmi nā''gacchāmi punaryadi || 28 ||
[Analyze grammar]

evaṃ śapathān vyāghraḥ sa śrutvā vismayato'bravīt |
yadyevaṃ tadgṛhaṃ gaccha vīkṣayasva nijātmajam || 29 ||
[Analyze grammar]

sakhīnāmarpayitvā'tha bhūya āgamanaṃ kuru |
ityuktā raṃbhamāṇā sā yayau vatsaṃ tvarānvitā || 30 ||
[Analyze grammar]

athā'kālā''gatāṃ dṛṣṭvā raṃbhamāṇāṃ svamātaram |
vatsaḥ prapaccha kasmāt tvamadyā'kāle samāgatā || 31 ||
[Analyze grammar]

udbhrāntamānasāḥ kasmād bāṣpaklinnānanā kutaḥ |
mātā prāha payaḥpānaṃ kuru paścād vadāmi te || 32 ||
[Analyze grammar]

vatsaḥ papau payaḥ pūrṇaṃ mūrdhnyāghrātastayā muhuḥ |
ālīḍhaśca śanairukto vyāghravṛttānta eva ca || 33 ||
[Analyze grammar]

ahaṃ gatā vane tvadya vyāghreṇāsāditā balāt |
sa mayā prārthito vyāghro bhakṣamāṇo nakhāyudhaḥ || 34 ||
[Analyze grammar]

śapathairāgamiṣyāmi goṣṭhe saṃvīkṣya bālakam |
sā'haṃ tena vinirmuktā tavārthaṃ śapathaiḥ suta || 35 ||
[Analyze grammar]

atha tatra gamiṣyāmi datvā tvāmanyadhenave |
sukhī jīva priya vatsa bhojito dṛṣṭabhāṣitaḥ || 36 ||
[Analyze grammar]

vatsā''hāhaṃ ca tatraiva yāsyāmi yatra gacchasi |
ślāghyaṃ hi maraṇaṃ samyaṅ māturagre mamā'dhunā || 37 ||
[Analyze grammar]

ekākinā'pi martavyaṃ tvayā hīnena vai mayā |
tvadagrato hi martavyaṃ svargadaṃ me bhaviṣyati || 38 ||
[Analyze grammar]

yadi mātastvayā sārdhaṃ vyāghro māṃ sūdayiṣyayi |
yā gatirmātṛbhaktānāṃ sā me nūnaṃ bhaviṣyati || 39 ||
[Analyze grammar]

athavā śapathaiścāhaṃ yāmi tvamatra tiṣṭha vai |
nāsti mātṛsamo bandhurbālānāṃ kṣīrajīvinām || 40 ||
[Analyze grammar]

nāsti mātṛsamo nātho nāsti mātṛsamā gatiḥ |
nāsti mātṛsamaḥ pūjyo nāsti mātṛsamaḥ sakhā || 41 ||
[Analyze grammar]

nāsti mātṛsamo devastviha loke paratra ca |
evaṃ sevā sadā mātuḥ kartavyā bhaktiruttamā || 42 ||
[Analyze grammar]

mātṛsevāṃ paraṃ dharmamanutiṣṭhanti ye sutāḥ |
gatiṃ te paramāṃ yānti mātrāśīrvādalakṣitāḥ || 43 ||
[Analyze grammar]

tasmādahaṃ gamiṣyāmi tvaṃ tu tiṣṭhā'tra goṣṭhake |
ātmaprāṇaistava prāṇān rakṣayiṣyāmyasaṃśayam || 44 ||
[Analyze grammar]

putravākyaṃ dharmayuktaṃ śrutvovāca tu nandinī |
mamaiva vihito mṛtyurna te putrā'dya vāsare || 45 ||
[Analyze grammar]

tatkathaṃ mama jīvaṃ tvaṃ rakṣasyasubhirātmanaḥ |
māturvākyamanuṣṭhāya pramādaṃ mā samācara || 46 ||
[Analyze grammar]

lobhāt saṃjāyate nāśastviha loke paratra ca |
lobhātpramādādviśvāsājano vai badhyate tribhiḥ || 47 ||
[Analyze grammar]

tasmāllobhastvayā putra mā kāryo gamanāya vai |
ātmā putra tvayā rakṣyaḥ sarvadaiva prayatnataḥ || 48 ||
[Analyze grammar]

naikākinā pragantavyaṃ yūthaṃ tyaktvā nijaṃ kvacit |
evaṃ saṃbhāṣya taṃ lakṣmi muhustamavalihya vai || 49 ||
[Analyze grammar]

śokabāṣpasamāyuktā sakhīmadhye'bhavat kṣaṇam |
uvāca bahule campe vasudhāre ghaṭasrave || 50 ||
[Analyze grammar]

haṃsanāde śriyānande śubhakṣīre mahodaye |
tathā'nyā dhenavaḥ sarvāḥ śrutvā kurvantu madvacaḥ || 51 ||
[Analyze grammar]

adya vyāghreṇa nikaṭe bhakṣyārthaṃ gṛhītā'smyaham |
prāptā yuṣmaddarśanārthaṃ sutasya darśanāya ca || 52 ||
[Analyze grammar]

śapathaiḥ kṛcchrāccāyātā duṣṭaḥ putraḥ subhāṣitaḥ |
śāsito bhavatīnāṃ ca pradattaḥ putrako mayā || 53 ||
[Analyze grammar]

jñānā'jñānakṛtaṃ yadvai bhavatīnāṃ tu duṣkṛtam |
kṣāntvā'nāthodugdhapo me bālo rakṣyaḥ sadā priyāḥ || 54 ||
[Analyze grammar]

mātṛśokābhisantaptaḥ pālyaḥ sarvābhireva saḥ |
ahaṃ tatra gamiṣyāmi sa vyāghro yatra vartate || 55 ||
[Analyze grammar]

apaścimaḥ praṇāmo'yaṃ sarvāsāṃ vihito mayā |
śrutvā tad dhenavaḥ prāhurna gantavyaṃ hi nandini || 56 ||
[Analyze grammar]

āpaddharme śapathastu mṛṣā kartavya eva yat |
pāpaṃ nāsti mṛṣāvaktaḥ prāṇanāśe hyupasthite || 57 ||
[Analyze grammar]

vivāhe narmaṇi nāryāṃ prāṇāpadi dhanāpadi |
anṛtaṃ nahi pāpāya dharmaḥ proktaḥ sa rakṣakaḥ || 58 ||
[Analyze grammar]

pālayasva nijaṃ putraṃ vrajā'smābhirnijaṃ gṛham |
śrutvā tā nandinī prāha paraprāṇasya rakṣaṇe || 59 ||
[Analyze grammar]

pañcā'nṛtaṃ śubho dharmo na svaprāṇasya rakṣaṇe |
sādhūnāṃ satyamevā'sti dharmastāraṇakārakaḥ || 60 ||
[Analyze grammar]

satye pratiṣṭhito loko dharmaḥ satye pratiṣṭhitaḥ |
viṣṇave pṛthivīṃ datvā baliḥ satye vyavasthitaḥ || 61 ||
[Analyze grammar]

pratijñāya vihanyāccet sarvaghātī bhaveddhi saḥ |
dhenavo'tha tadā prāhurnamaskāryā'si sarvathā || 62 ||
[Analyze grammar]

satyadharmavatī prāṇān gaṇayasyeva naiva yat |
kiṃ vakṣyāmo vṛṣe satye sthitāṃ tvāṃ devavanditām || 63 ||
[Analyze grammar]

tasmād gaccha mahāpuṇye na śocyaḥ putrakastvayā |
śubhaste vijayaścāstu dharmo rakṣatu nandinīm || 64 ||
[Analyze grammar]

ityuktvā nandinī sakhījanān natvā śanaiḥ śanaiḥ |
vanādhidevatāḥ sarvā rakṣantu mama putrakam || 65 ||
[Analyze grammar]

evaṃ pralapamānā sā yayau vyāghrasthalaṃ tu gauḥ |
vyāghro vyāttānanaścāste tasyā mārgāvalokakaḥ || 66 ||
[Analyze grammar]

nandinī prāha taṃ natvā tvāgatā'haṃ vanecara |
satyamālambya dharma vai kuru tṛptiṃ prabhakṣaya || 67 ||
[Analyze grammar]

vyāghraḥ prāha sati satye sthitā vighnavivarjitā |
tvāṃ dṛṣṭvā'haṃ mahāpuṇyo bhavāmyadyā'tipāvanaḥ || 68 ||
[Analyze grammar]

nahi satyavatāṃ kiñcidaśubhaṃ vidyate kvacit |
ahaṃ bhadre durācāro hiṃsakaḥ pāpaśevadhiḥ || 69 ||
[Analyze grammar]

tvāṃ dharmiṣṭhāṃ ghātayitvā prāpsyāmi khalu kāṃ gatim |
tasmāt tvaṃ me jñānadānaprasādaṃ kartumarhasi || 70 ||
[Analyze grammar]

satsaṃgaṃ saphalaṃ labdhvā gatirme śubhadā bhavet |
dhenuḥ prāha tapaḥ satye tretāyāṃ dhyānameva tu || 71 ||
[Analyze grammar]

dvāpare yajñadānaṃ ca dānamekaṃ kalau śubham |
kalyante tu harernāma tārakaṃ kevalaṃ bhavet || 72 ||
[Analyze grammar]

sarvadānottamadānaṃ hyabhayasya pradānakam |
hiṃsrāṇāṃ tu bhavet tanna tasmācchrīharikīrtanam || 73 ||
[Analyze grammar]

sevanaṃ śrīharervāpi śaṃbhorvā rādhikāpateḥ |
karma mokṣakaraṃ syācca tvaṃ sadā tatsamācara || 74 ||
[Analyze grammar]

gahane'tra vane vyāghra vartate'tra harasthalam |
tṛṇacchannaṃ śivaliṃgaṃ nityaṃ prātaḥ prapūjaya || 75 ||
[Analyze grammar]

pradakṣiṇāṃ praṇāmādi kuru muktirbhaviṣyati |
ityuktvā darśayāmāsa liṃgaṃ vyāghrasya nandinī || 76 ||
[Analyze grammar]

vyāghro dṛṣṭvā satvaraṃ vai yathā rājā'bhavat purā |
durvāsaḥśāpamukto'bhūt smṛtvā prāha ca nandinīm || 77 ||
[Analyze grammar]

nṛpaḥ kalaśanāmā'haṃ haihayā'nvayasaṃbhavaḥ |
durvāsaso muneḥ śāpād vyāghratve samupāgataḥ || 78 ||
[Analyze grammar]

nandinīdhenuyogena śāpamuktirbhaviṣyati |
śaṃkarasya darśanena punā rājā bhaviṣyasi || 79 ||
[Analyze grammar]

ityahaṃ pūrvavṛttāntaṃ smarāmyadya śucitvade |
ityuktvā sa praṇamyaiva gāṃ śivaṃ taṃ nanāma ca || 80 ||
[Analyze grammar]

pupūja parayā bhaktyā snapayāmāsa gauḥ śivam |
dugdhena tu tadā śaṃbhurāvirbhūya jagāda ha || 81 ||
[Analyze grammar]

mama bhaktau sadā śuddhau muktyarthaṃ kṛṣṇameva vai |
bhajatāṃ śrīkṛṣṇanārāyaṇaṃ patiṃ hariṃ mudā || 82 ||
[Analyze grammar]

ityuktau śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
mantraṃ gṛhītvā yayaturnijaṃ nijaṃ gṛhaṃ tataḥ || 83 ||
[Analyze grammar]

kuṭumbādikamubhayorānandaṃ cāptavat tadā |
kālena muktimāpanno kṛṣṇanārāyaṇāśritau || 84 ||
[Analyze grammar]

vimānena sudivyena yayatuḥ kṛṣṇadhāma tau |
paṭhanācchravaṇāccāsya bhuktiṃ muktiṃ vṛṣaṃ labhet || 85 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne camatkārapurīyakalaśākhyanṛpasya durvāsasaḥ śāpād vyāghratvaṃ nandinīdhenuyogācchivadarśanānmuktiḥ satyavratasya prabhāvaścetinirūpaṇanāmaikonanavatyadhikacatuśśatatamo'dhyāyaḥ || 489 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 489

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: