Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 488 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhagavan śrotumicchāmi śāradaṃ rāsamaṇḍalam |
kṛṣṇanārāyaṇagopīlīlāmayaṃ niśāmaya || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu tatte pravakṣyāmi rāsaramaṇamuttamam |
gopībhirnavalakṣābhirnavalakṣaiśca mādhavaiḥ || 2 ||
[Analyze grammar]

śaraccandrapūrṇimāyāṃ kiśoraḥ sa yuvā'bhavat |
yuvatībhiryuvānaśca śrīkṛṣṇā remire priye || 3 ||
[Analyze grammar]

vicārya śrīharirnaktaṃ vanaṃ vṛndāvanaṃ yayau |
śubho candrodaye sarvagopīsaṃkalpapūrtaye || 4 ||
[Analyze grammar]

cakāra tatra kutukād vinodamuralīravam |
tacchrutvā rādhikā viniḥsasāra ca drutaṃ gṛhāt || 5 ||
[Analyze grammar]

trayastriṃśadvayasyāśca suśīlādyā yayurmudā |
samā veṣeṇa vayasā rūpeṇa ca guṇena ca || 6 ||
[Analyze grammar]

yayustvanyā navalakṣagopyastyaktvā gṛhādikam |
sarvā babhūvurekatra mālāhastāstu kāścana || 7 ||
[Analyze grammar]

cārucandanahastāśca śvetacāmarahastakāḥ |
kāścit kastūrikākarāḥ kāścit kuṃkumavāhikāḥ || 8 ||
[Analyze grammar]

kāścit tāmbūlapātrāśca kāścit kāṃcanabhāmbarāḥ |
kṛṣṇakṛṣṇavadantyaśca dadṛśū rāsamaṇḍalam || 9 ||
[Analyze grammar]

sunirjanaṃ kusumitaṃ vāsitaṃ puṣpavāyubhiḥ |
śuśruvustā dvirephāṇāṃ kokilānāṃ madhudhvanim || 10 ||
[Analyze grammar]

rādhā gopyaḥ praviviśuḥ śobhitaṃ rāsamaṇḍalam |
rādhāṃ gopīśca saṃvīkṣya hasan kṛṣṇo'pyadṛśyata || 11 ||
[Analyze grammar]

navayauvanasampanno ratnābharaṇabhūṣitaḥ |
kandarpakoṭilāvaṇyarūpojjvalo manoharaḥ || 12 ||
[Analyze grammar]

vakralocanakoṇena dadarśa gopikā muhuḥ |
gopīnāṃ navalakṣāṇi kṛṣṇānāṃ ca tathaiva hi || 13 ||
[Analyze grammar]

lekṣāṇyaṣṭādaśa yugalāni vai rāsamaṇḍale |
rāsaṃ reme kīrtanaiḥ sattālaiśca kūrdanairmuhuḥ || 14 ||
[Analyze grammar]

hastānāṃ melanaistālīdānairvakravibhaṅgibhiḥ |
daṇḍaiśca skandhasaṃyogaiścumbanaiḥ karapīḍanaiḥ || 15 ||
[Analyze grammar]

evaṃ vai rāsamākrīḍya śrāntā niṣedurunmukhāḥ |
pupūjustāḥ priyaṃ kāntaṃ dadustāmbūlamuttamam || 16 ||
[Analyze grammar]

jagṛhurmukhatāmbūlaṃ parasparaṃ smarānvitāḥ |
kāmarūpaḥ svayaṃ kṛṣṇo jñātvā tanmānasāni vai || 17 ||
[Analyze grammar]

kāmabhāvena tāḥ sarvā jagrāha ca cucumba ca |
śṛṃgārā'ṣṭaprakāraṃ ca saṃyogaṃ tvaṃgayostathā || 18 ||
[Analyze grammar]

nakhadantakarāṇāṃ ca prahāraṃ vai yathocitam |
cumbanāṣṭavidhaṃ cāpi cakāra rasikeśvaraḥ || 19 ||
[Analyze grammar]

aṃgairaṃgāni pratyaṃgaiḥ pratyaṃgāni yuyoja ca |
cakārāśleṣaṇaṃ tāsāṃ kāmukīnāṃ sukhāvaham || 20 ||
[Analyze grammar]

navalakṣasthale kṛṣṇaḥ kāntāsakto virājate |
tāsāṃ datvā ratitṛptiṃ tūrdhvaretāḥ svayaṃprabhuḥ || 21 ||
[Analyze grammar]

sthalakrīḍāṃ tathā kṛtvā jalakrīḍārthamāyayau |
navalakṣayugalāni remire yamunājale || 22 ||
[Analyze grammar]

savastrāśca vivastrāśca ramante kāmatṛptaye |
cucumbuḥ svāminaṃ mūrchāṃ prāpurānandavāridhau || 23 ||
[Analyze grammar]

samāśliṣurdṛḍhaṃ kāntaṃ kṛtvā vakṣasi varṣmaṇi |
evaṃ tṛptiṃ dadau kṛṣṇo jale'pi suciraṃ prabhuḥ || 24 ||
[Analyze grammar]

atha nirgatya vastrāṇi dhārayāmāsurutsukāḥ |
tataśca khelanaṃ cakre bhinnaṃ bhinnaṃ surañjanam || 22 ||
[Analyze grammar]

śṛṃgāraṃ ca vividhaṃ tāścakre kṛṣṇasya garvitāḥ |
kṛṣṇastāsāṃ kabaryādiśṛgāraṃ tvasṛjannavam || 26 ||
[Analyze grammar]

kācit kāntaṃ puraḥ kṛtvā cakāra keśasādhanam |
kācid dadau tu cūḍāyāṃ mayūrapicchamuttamam || 27 ||
[Analyze grammar]

kācid dadau cakṣuṣostu kajjalaṃ bhālakuṃkumam |
guñjāmālyaṃ ca cūḍāyāṃ veṣṭayāmāsa kācana || 28 ||
[Analyze grammar]

kācid vastraṃ dadau sūkṣmaṃ svāmine cottarīyakam |
kācid dadau kusumānāṃ mālāṃ kaṇṭhe manoharām || 29 ||
[Analyze grammar]

kāciccakāra tilakaṃ candrakaṃ kācidādadhat |
kācidalaktakaṃ hastapādatalanakheṣvadāt || 30 ||
[Analyze grammar]

kācid vaṃśī dadau haste kācittāmbūlakaṃ dadau |
anyā sudarpaṇe ramyaṃ darśayāmāsa cānanam || 31 ||
[Analyze grammar]

parā cakāra kṛṣṇasya pādasaṃvāhanaṃ mudā |
anyā jalaṃ dadau kācid dadau satpavanaṃ śanaiḥ || 32 ||
[Analyze grammar]

kāciccandanalepaṃ ca cakāra kṛṣṇavarṣmaṇi |
aparā hastamādāya granthisphoṭaṃ cakāra ha || 33 ||
[Analyze grammar]

itarā jaṃghayoḥ sakthnormardanaṃ pracakāra vai |
nanṛtuśca jaguḥ kāścit kāściccucumburutsukāḥ || 34 ||
[Analyze grammar]

kācit kṛṣṇaṃ samādāya nikuṃje prajagāma ha |
anyā taṃ śayane kṛtvā''dade ratisukhaṃ mudā || 35 ||
[Analyze grammar]

nartanaṃ kārayāmāsa taṃ tu kācid balena vai |
so'pi kasyāścitkabaryāḥ sunirmāṇaṃ cakāra ha || 36 ||
[Analyze grammar]

sindūraṃ pradadau bhāle kastūrīṃ bindubhiḥ saha |
atisūkṣmaṃ candanenduṃ kautukāt tadadho dadau || 37 ||
[Analyze grammar]

patrāvalīṃ sulalitāṃ sukapole cakāra ha |
pādayormañjire datvā'laktakaṃ sundaraṃ dadau || 38 ||
[Analyze grammar]

bhūṣaṇairbhūṣayāmāsa lopayāmāsa candanam |
pradade nāsikāmadhye durlabhaṃ gajamauktikam || 39 ||
[Analyze grammar]

evaṃ kṛṣṇā navalakṣaṃ navalakṣaṃ ca gopikāḥ |
anyonyaṃ bhūṣayāmāsuḥ rame kāmāticeṣṭitāḥ || 40 ||
[Analyze grammar]

bahumūrtīḥ saṃvidhāya yogināṃ paramo guruḥ |
punaścakāra śṛṃgāraṃ gopīnāṃ kāmasaukhyadam || 41 ||
[Analyze grammar]

mūrchāmavāpuḥ satataṃ kāmānandapariplutāḥ |
evaṃ rāmā ramayitvā kṛtvā ṣāṇmāsikīṃ niśām || 42 ||
[Analyze grammar]

nidrāṃ dīrghāṃ bhuvi kṛtvā kṛtvā'rkasya sthirāṃ gatim |
kāmatṛptiṃ parāṃ datvā'pyūrdhvaretāḥ pareśvaraḥ || 43 ||
[Analyze grammar]

apraskhalitaḥ śrīkṛṣṇo babhūva kāmagarvahṛt |
punarjagāma rāsasya maṇḍape rāsakhelanam || 44 ||
[Analyze grammar]

cakāra bahubhramaṇairvividhaiḥ kīrtanaistadā |
sarve devādayo vyomni sthitāḥ patnīprajāyutāḥ || 45 ||
[Analyze grammar]

cikṣipuḥ puṣpavṛṣṭiṃ ca dadṛśū rāsamaṇḍalam |
kastūrīcandanādīnāṃ vṛṣṭiṃ cakrurmunīśvarāḥ || 46 ||
[Analyze grammar]

jayakāraṃ stutiṃ kṛtvā yayuste yamunātaṭe |
śrīkṛṣṇo ramayāmāsa viśramya tu punaśca tāḥ || 47 ||
[Analyze grammar]

vijahārā'pi sarvatra nirjaneṣu yatheṣṭakam |
puṣpodyāneṣu ramyeṣu sarasāṃ sutaṭeṣvapi || 48 ||
[Analyze grammar]

kandare kandare ramye nadeṣu ca nadīṣvapi |
vāñcchiteṣu pramadānāṃ trayastriṃśadvaneṣvapi || 49 ||
[Analyze grammar]

bhāṇḍīre śrīvane ramye kadambakānane tathā |
tulasīkānane kundavane campakakānane || 50 ||
[Analyze grammar]

nimbāraṇye madhuvane jambīrakānane tathā |
nālikeravane pūgavane ca kadalīvane || 51 ||
[Analyze grammar]

badarīkānane bilvavane nāriṃgakānane |
aśvatthakānane vaṃśavane dāḍimakānane || 52 ||
[Analyze grammar]

mandārakānane tālavane cāmravane tathā |
ketakīkānane'śokavane kharjūrakānane || 53 ||
[Analyze grammar]

āmrātakavane jambūvane śālasukānane |
kaṭādikānane padmavane jātivane tathā || 54 ||
[Analyze grammar]

nyagrodhagahane ramye tathā śrīkhaṇḍakānane |
prakṛṣṭakesaravane reme ṣāṇmāsikīṃ niśām || 55 ||
[Analyze grammar]

kāminīnāṃ yathā kāmaḥ śṛṃgāreṇa vivardhate |
tathā tathā harī reme tāsāmānandadāyakaḥ || 56 ||
[Analyze grammar]

tathāpi mānasaṃ pūrṇaṃ kāminīnāṃ babhūva na |
āprātarevaṃ rāseṣu dadau kāmasukhaṃ hariḥ || 57 ||
[Analyze grammar]

sarvāsāṃ ca yadā kāmatṛptirjātā mumoca tāḥ |
tato yamyāṃ gatā vārṣu krīḍanārthaṃ tataḥ param || 58 ||
[Analyze grammar]

kṛṣṇastvadṛśyatāṃ yāto gopyo yayurnijālayān |
etā gopāṃganāḥ sarvā neśvaraṃ menire patim || 59 ||
[Analyze grammar]

kāmukyaḥ kāmabhāvena ratiśūraṃ hi manvate |
tathāpi tanmanaskāstāḥ prāpurdivyagatiṃ priyāḥ || 60 ||
[Analyze grammar]

divyayogājjaḍaṃ cāpi divyabhāvaṃ vrajatyapi |
kṛṣṇaṃ loṣṭaṃ vahniyogād vahnibhāvaṃ hi ṛcchati || 61 ||
[Analyze grammar]

atha rāsasya vai śreṣṭhānmaṇḍapān kṛtrimān śubhān |
viśvakarmakṛtān divyān śatayojanavistṛtān || 62 ||
[Analyze grammar]

navalakṣāsanān ramyānparyaṃkānnavalakṣakān |
viśvakarmā tirohitāṃścakāra kṣaṇamātrataḥ || 63 ||
[Analyze grammar]

athaikalaḥ kiśoro'yaṃ śrīkṛṣṇaḥ svagṛhaṃ prati |
yāvadgacchati mārge taṃ dadarśa munipuṃgavaḥ || 64 ||
[Analyze grammar]

aṣṭāvakraḥ kṛṣṇavarṇo digambaro jaṭānvitaḥ |
nakhaśmaśrusudīrghaśca śāntaḥ praṇatakandharaḥ || 65 ||
[Analyze grammar]

sa vai praṇamya govindaṃ tuṣṭāva munipuṃgavaḥ |
prāṇāṃstatyāja yogena nipatya caraṇāmbuje || 66 ||
[Analyze grammar]

tattejastu samuttasthau saptatālapramāṇakam |
sudivyaḥ puruṣo bhūtvā tasthau kṛṣṇasamīpataḥ || 67 ||
[Analyze grammar]

dṛṣṭvā mṛtaṃ muniṃ kṛṣṇaḥ saṃskāraṃ kartumudyataḥ |
ṣaṣṭivarṣasahasrāṇi nirāhāro'bhavanmuniḥ || 68 ||
[Analyze grammar]

raktamāṃsā'sthihīnaṃ tadvarṣma bhasmabhṛtaṃ hyabhūt |
taduddhṛtya dadau kṛṣṇaścitāyāṃ bhasma miśritam || 69 ||
[Analyze grammar]

etasminnantare vyomnaḥ syandanaḥ prasamāyayau |
pārṣadapravarairyuktaḥ śrīkṛṣṇasadṛśairvaraiḥ || 70 ||
[Analyze grammar]

pārṣadāḥ śrīhariṃ natvā nītvā taṃ divyapūruṣam |
aṣṭāvakraṃ muktadehaṃ jagmurgolokamuttamam || 71 ||
[Analyze grammar]

śṛṇu lakṣmi brahmaṇastu pracetāstasya cā'sitaḥ |
sutaḥ saputravihīnastapastepe sahasrakam || 72 ||
[Analyze grammar]

abdānāṃ sakalatro'pi na lebhe ca yadā sutam |
tadā prāṇān vihātuṃ so'bhavadudyamito'tha vai || 73 ||
[Analyze grammar]

taṃ samboddhuṃ babhūvā'tha satyā vāgaśarīriṇī |
kathaṃ tyajasi prāṇāṃstvaṃ gaccha śaṃkarasannidhim || 74 ||
[Analyze grammar]

siddhaṃ kuru gṛhītvā tu mantraṃ śaṃkaravaktrataḥ |
vareṇā'bhīṣṭadevyāśca putraste bhavitā dhruvam || 75 ||
[Analyze grammar]

śrutvā yayau sa kailāsaṃ sakalatra uvāca tam |
mahādeva kṛpāsindho dehi putraṃ namāmyaham || 76 ||
[Analyze grammar]

haraḥ prāha bhavitā te putro madaṃśamatsamaḥ |
japa mantraṃ rādhikāyai śrīkṛṣṇāya namo'stu te || 77 ||
[Analyze grammar]

rādhā mantreṇa pratyakṣā śatavarṣottaraṃ hyabhūt |
putravān bhava cetyuktvā'dṛśyā babhūva rādhikā || 78 ||
[Analyze grammar]

asitasya tataḥ putro devalākhyo babhūva ha |
suyajñanṛpateḥ kanyāṃ ratnamālāvatībruvām || 79 ||
[Analyze grammar]

jagṛhe sa vivāhena śatavarṣottaraṃ sa ca |
viraktaḥ śayane tyaktvā tāṃ svayaṃ tu vanaṃ yayau || 80 ||
[Analyze grammar]

tapase parvate gandhamādane'bdasahasrakam |
tapaścacāra divyo'bhūd dehena sūryavad dvijaḥ || 81 ||
[Analyze grammar]

raṃbhā taṃ devalaṃ dṛṣṭvā tvekadā kāmamohitā |
tapobhaṃgārthamāgacchajjagrāha devalo na tām || 82 ||
[Analyze grammar]

ruṣṭā śāpaṃ dadau kopādantarduḥkhānvitā satī |
kāmaduḥkhena duḥkhārtā yato māṃ svīkaroṣi na || 83 ||
[Analyze grammar]

bhava kubjaścāṣṭavakro jarjaro nīlavikṛtaḥ |
tapohīnaḥ kurūpaśca kāminījanagarhitaḥ || 84 ||
[Analyze grammar]

rambhā śaptvā yayau svargamṛṣirnāmnā'ṣṭavakrakaḥ |
devalaḥ sa prasiddho'bhūt prayayau malayācalam || 85 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi tapaḥ punaścakāra saḥ |
so'yaṃ jñātvā rāsakhelaṃ darśanāya samāgataḥ || 86 ||
[Analyze grammar]

dhyānamagno dīrghasūtrī na prāpto rāsadarśanam |
kṛṣṇayogād yayau dhāma golokaṃ bhaktimān muniḥ || 87 ||
[Analyze grammar]

kṛṣṇanārāyaṇo viṣṇuryayau nandagṛhaṃ tataḥ |
prātaḥ smaranti sarvāstā vikṛtāḥ kṛṣṇatanmayāḥ || 88 ||
[Analyze grammar]

iti lakṣmi kathitaṃ te rāsamaṇḍalamuttamam |
paṭhanācchravaṇāttvasya kṛṣṇaprāptirbhaveddhruvam || 89 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne rāsamaṇḍale gopībhiḥ kāmabhāvena kṛṣṇasya caritram devalasya raṃbhāyāḥ śāpenā'ṣṭāvakratvaṃ tasya mokṣaṇaṃ cetinirūpaṇanāmā'ṣṭāśītyadhikacatuśśatatamo'dhyāyaḥ || 488 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 488

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: