Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 487 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha dhanvantarerdarpabhaṃgaḥ pūrvaṃ yathā kṛtaḥ |
tadākhyānaṃ kathayāmi śṛṇu lakṣmi sureśvari || 1 ||
[Analyze grammar]

nārāyaṇāṃśo bhagavān svayaṃ dhanvantarirmahān |
purā samudramathane samuttasthau mahodadheḥ || 2 ||
[Analyze grammar]

sarvavedeṣu niṣṇāto mantratantraviśāradaḥ |
garuḍasya suśiṣyo vai śaṃkarasyopaśiṣyakaḥ || 3 ||
[Analyze grammar]

śiṣyāṇāṃ sa sahasreṇa yāti vaikuṇṭhamekadā |
dadarśa takṣakaṃ mārge lelihānaṃ bhayānakam || 4 ||
[Analyze grammar]

lakṣanāgaiḥ parivṛtaṃ pātālāttu samāgatam |
tīrthecchayā mahīloke vicarantaṃ śubhāśayam || 5 ||
[Analyze grammar]

dhanvantarirgarvayukto viṣamantrān mumoca ha |
takṣakaḥ krodhasaṃyukto bhoktuṃ dudrāva vaidyakam || 6 ||
[Analyze grammar]

tāvad dhanvantareḥ śiṣyo dambhināmā jajāpa ha |
viṣamantraṃ mahāghoraṃ saṃcakre takṣakaṃ vaśe || 7 ||
[Analyze grammar]

mantreṇa jṛmbhitaṃ kṛtvā nirviṣaṃ taṃ cakāra ha |
amūlyaṃ maṇiratnaṃ jahāra tanmastakasthitam || 8 ||
[Analyze grammar]

kareṇa bhrāmayitvā tu kṣepayāmāsa dūrataḥ |
patito mṛtavattasthau takṣakastadgaṇāstadā || 9 ||
[Analyze grammar]

cakrurnivedanaṃ vāsukaye vāsukirāyayau |
sarpān viṣolbaṇānnītvā pañcamukhān sahasraśaḥ || 10 ||
[Analyze grammar]

droṇakālīyakarkoṭapuṇḍarīkadhanañjayān |
dhanvantareḥ śiṣyagaṇā bhayamāpurvilokya tān || 11 ||
[Analyze grammar]

nāgaviṣairdaṃśitāste śerate pṛthivītale |
dhanvantarirmantrāmṛtairjīvayāmāsa sevakān || 12 ||
[Analyze grammar]

cakāra jṛmbhitaṃ mantraiḥ sarpasaṃghaṃ ruṣā jvalan |
vāsukistu tadā gaurīṃ sasmāra manasā'bhidhām || 13 ||
[Analyze grammar]

manase tvaṃ samāgaccha nāgān rakṣā'tisaṃkaṭāt |
jagattraye mahābhāge pūjā tava bhaviṣyati || 14 ||
[Analyze grammar]

manasā drāk samāgatyovāca yāmi raṇāṃgaṇe |
taṃ śatruṃ saṃhariṣyāmi prajeṣyāmi na saṃśayaḥ || 15 ||
[Analyze grammar]

gururme bhagavān śeṣo dattavān kavacaṃ mama |
saṃsāraṃ bhasmasāt kṛtvā punaḥ sraṣṭumahaṃ kṣamā || 16 ||
[Analyze grammar]

śiṣyā'haṃ mantraśāstreṣu śaṃbhorbhagavastathā |
śaṃbhoḥ śiṣyaṃ garuḍaṃ na gaṇayāmi manāgapi || 17 ||
[Analyze grammar]

dhanvantaristacchiṣyāṇāmekaḥ kiṃ gaṇayāmi tam |
ityuktvā śrīhariṃ śeṣaṃ śaṃbhuṃ smṛtvā praṇamya ca || 18 ||
[Analyze grammar]

yatra dhanvantaristvāste tatrājagāma tatkṣaṇam |
mantraiśca jṛmbhitān sarpān jīvayāmāsa līlayā || 19 ||
[Analyze grammar]

viṣamantraiḥ śatruśiṣyānniśceṣṭāṃśca cakāra sā |
yatnato'pi dhanvantarirnotthāpayitumīśvaraḥ || 20 ||
[Analyze grammar]

prahasya manasā prāha tyaja siddhābhimānitām |
vada jānāsi kiṃ siddha śiṣyo'si garuḍasya vai || 21 ||
[Analyze grammar]

ahaṃ ca garuḍaścāpi śiṣyau śaṃbhorhi viśrutau |
adhītaṃ kalpaparyantaṃ tatra kā gaṇanā tava || 22 ||
[Analyze grammar]

mantritaṃ kamalaṃ cedaṃ prerayāmi sthiro bhava |
ityuktvā prākṣipat padmaṃ mantritaṃ sūryasadṛśam || 23 ||
[Analyze grammar]

dhanvantaraistu phutkārairbhasmasāt tat tadā'bhavat |
devī jagrāha mantrāḍhyāṃ śaktiṃ paramadāruṇīm || 24 ||
[Analyze grammar]

dhanvantaristriśūlena babhaṃja kaṇaśastu tām |
manasā nāgapāśaṃ pracikṣepa mantritaṃ tadā || 25 ||
[Analyze grammar]

nāgalakṣānvitaṃ ghoraṃ dhanvantariśca tatkṣaṇāt |
gāruḍaṃ prerayāmāsa tena nāgāstrabhakṣaṇam || 26 ||
[Analyze grammar]

kṛtaṃ vai līlayā tāvanmanasā śūlamādade |
śivadattaṃ ca saphalaṃ pralayāgnisamaprabham || 27 ||
[Analyze grammar]

tāvad brahmā tathā śaṃbhuḥ rakṣārthamāgatau drutam |
devau nanāma manasā garuḍo vaidyakastathā || 28 ||
[Analyze grammar]

brahmā prāha manasāyāḥ pūjāṃ kurviti vaidyakam |
dhanvantare nahi sāmyaṃ raṇaṃ te durgayā saha || 29 ||
[Analyze grammar]

trailokyaṃ bhasmasāt kartuṃ śūleneyaṃ prabhāvatī |
kuru stotraṃ manasāyāstuṣṭā varaṃ pradāsyati || 30 ||
[Analyze grammar]

dhanvantariḥ śucirbhūtvā śuklapuṣpairapūjayat |
cārucampakavarṇābhāṃ sarvāṃgaśumanoharām || 31 ||
[Analyze grammar]

nāgendravāhinīṃ devīṃ sarvavidyāviśāradām |
dhyātvā datvā ṣoḍaśavastūni stotraṃ cakāra ha || 32 ||
[Analyze grammar]

namaḥ siddhisvarūpāyai varadāyai namo namaḥ |
namaḥ kaśyapakanyāyai śaṃkarāyai namo namaḥ || 33 ||
[Analyze grammar]

bālānāṃ rakṣaṇakartryai nāgadevyai namo namaḥ |
nama āstīkamātre te jaratkārvyai namo namaḥ || 34 ||
[Analyze grammar]

tapasvinyai ca yoginyai nāgasvasre namo namaḥ |
sādhvyai tapasyārūpāyai śaṃbhuśiṣye ca te namaḥ || 35 ||
[Analyze grammar]

iti stutā ca manasā bhūtvā śāntā sukhapradā |
svastītyuktvā yayau natvā gṛhaṃ brahmamaheśvarau || 36 ||
[Analyze grammar]

devā vaidyo garuḍaśca sarpā yayurnijālayān |
iti te kathitaṃ lakṣmi manasāyā balaṃ mahat || 37 ||
[Analyze grammar]

dhanvantarerdarpabhaṃgaḥ śravaṇāt sarpabhīrna vai |
vaṃśajānāṃ nāgabhayaṃ nāsti śravaṇamātrataḥ || 38 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne nāgeṣu dhanvantarermantraprayogāḥ manasādevyā mantraprayogairdhanvantarergarvonāśitaścetinirūpaṇanāmā saptāśītyadhikacatuśśatatamo'dhyāyaḥ || 487 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 487

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: