Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 486 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ānartadeśe saurāṣṭre camatkārapurāntike |
nadī nāgamatīnāmnā vartate pūrvataḥ śubhā || 1 ||
[Analyze grammar]

yasyāṃ snānād vimucyante muktā bhavanti mānavāḥ |
tatra lakṣmi mṛgī kācit vyādhabāṇaprapīḍitā || 2 ||
[Analyze grammar]

avātatāra salile prāṇāṃstatyāja vāriṣu |
caitraśuklatṛtīyāyāṃ madhyāhne'ryamadaivate || 3 ||
[Analyze grammar]

sūryavāre ca tatpuṇyānmenakā nāma sā'bhavat |
apsarāstridaśendrasya surūpā patidharmiṇī || 4 ||
[Analyze grammar]

ekadā tatra munirāḍ viśvāmitraḥ samāyayau |
tīrthārthaṃ nāganadyāṃ sa sasnau nagarapūrvataḥ || 5 ||
[Analyze grammar]

yatra sā menakā nityamāyāti snānakāmukī |
snāntaṃ surūpaṃ divyaṃ ca puṣṭaṃ muniṃ vilokya sā || 6 ||
[Analyze grammar]

yauvanasthaṃ patiṃ kartumīyeṣa kāmapīḍitā |
sānandā suratārthāya samīpaṃ samupāgamat || 7 ||
[Analyze grammar]

nanāma caraṇe vākyaistuṣṭāva sumanoharaiḥ |
sadhairyaḥ sa munistāṃ vai mene nāgarikīṃ striyam || 8 ||
[Analyze grammar]

āśīrvādān pradāyaiva prahṛṣṭenā'ntarātmanā |
uvāca devīṃ tāṃ pṛcchan strīdharmāṃśca viśeṣataḥ || 9 ||
[Analyze grammar]

śubhalābho'stu te kaccinmanasā karmaṇā girā |
bhaktiḥ saṃvartate kṛṣṇanārāyaṇe ca śāśvatī || 10 ||
[Analyze grammar]

kaccittvaṃ vartase bāle patiṃpādaparāyaṇā |
cāritravinayopetā sadā madhurabhāṣiṇī || 11 ||
[Analyze grammar]

kaccittvaṃ sarvadā'bhīṣṭā patyurdānaistathā'rcasi |
bandhūn svamitravargaṃ ca tatpuraḥ pṛṣṭhato'pi vā || 12 ||
[Analyze grammar]

kaccid bhartari saṃsupte tvaṃ nidrāvaśameṣyasi |
utthānamaprabuddhena karoṣi brāhmakālike || 13 ||
[Analyze grammar]

kaccit prātaḥ samutthāya karoṣi patisevanam |
tato gṛhaṃ mārjayitvā karoṣi maṇḍanādikam || 14 ||
[Analyze grammar]

kaccit snātvā snāpayitvā patiṃ saṃpūjya bhāvataḥ |
bālāpatyāni saṃbhālya vartase bhaktiyoginī || 15 ||
[Analyze grammar]

kacciddevānnamaskṛtya guruṃ gāṃ ca patiṃ tathā |
karoṣi tvaṃ prāṇayātrāṃ dattvā'nnaṃ śaktito jalam || 16 ||
[Analyze grammar]

kaccinmadhyāhnavelāyāmatithīn sevase'nnakaiḥ |
kaccid gṛhāgatanirāśritāyānnaṃ dadāsi vai || 17 ||
[Analyze grammar]

kaccidastaṃ gate sūrye nā'nnamaśnāsi bhāmini |
adattvā nijabhṛtyebhyaḥ sādhubhyaśca viśeṣataḥ || 18 ||
[Analyze grammar]

kaccit pibasi pānīyaṃ vastrapūtaṃ surā'rpitam |
kaccid dayāvatī bhūtvā gātrakleśakarānapi || 19 ||
[Analyze grammar]

yūkāmatkuṇadaṃśādīn putravatparirakṣasi |
kaccit sādhujanānnityaṃ kṛṣṇadharmaṃ subhaktitaḥ || 20 ||
[Analyze grammar]

śṛṇoṣi bhaktito bhadre bhaktiṃ karoṣi sādarām |
kaccichrutvā dinaṃ puṇyaṃ prakaroṣi vratādikam || 21 ||
[Analyze grammar]

gurumācāryamīśaṃ vā''gataṃ karoṣi pūjitam |
śāstrasya vācakasyāpi vyākhyātuśca viśeṣata || 22 ||
[Analyze grammar]

kañcicchāstrāṇi ramyāṇi sādhubhyaḥ saṃprayacchasi |
śrutvā kathāṃ niṣkrayaṃ ca vācakāya prayacchasi || 23 ||
[Analyze grammar]

kaccit kṛṣṇālaye nṛtyaṃ gītaṃ vādyaṃ sukīrtanam |
balipūjopahārāṃśca tva karoṣi svaśaktitaḥ || 24 ||
[Analyze grammar]

kaccitprāvaraṇaṃ vastraṃ sādhubhyaḥ samprayacchasi |
vṛthā paryaṭanaṃ nānyagṛhe karoṣi bhāmini || 25 ||
[Analyze grammar]

kaccinnā'śnāsi pūrvaṃ tvaṃ svabhartaribubhukṣite |
ājñābhaṃgaṃ kadācicca bhartuḥ karoṣi naiva tu || 26 ||
[Analyze grammar]

kaccit prakupite kānte kopaṃ na yāsi sadvrate |
kaccit tvaṃ kupitā bhartre nottarāṇi prayacchasi || 27 ||
[Analyze grammar]

athā'parādhaśāntyarthaṃ priyaṃ hṛdyaṃ prajalpasi |
kaccittvaṃ proṣite kānte malināmbaradhāriṇī || 28 ||
[Analyze grammar]

dīnā vivarṇavadanā kaccid bhavasi vā kṛśā |
kaccinmandiramālinyaṃ dūrīkaroṣi sevayā || 29 ||
[Analyze grammar]

kaccidbhinnaṃ tathocchiṣṭaṃ pātraṃ dhatse na vai gṛhe |
kaccid vrajasi rātryādau notsaveṣu sthalāntare || 30 ||
[Analyze grammar]

kaccinna kuruṣe maitrīṃ puṃścalībhiḥ kadācana |
kaccid dadhāsi saubhāgyacihnāni patiraṃjanī || 31 ||
[Analyze grammar]

kaccitte pātivratye vai vighno nāyāti kaścana |
patiputravatī sādhvī kaccid bhavasi bhāmini || 32 ||
[Analyze grammar]

ityuktā sā ṛṣiṃ prāha pātivratyopadeśakam |
anyāstā yoṣito vipra yāsāṃ dharmāstvayoditāḥ || 33 ||
[Analyze grammar]

vayaṃ svargasyā'psarasaḥ svecchācāriṇya eva vai |
apatikāḥ svatantrāśca munimānasamohikāḥ || 34 ||
[Analyze grammar]

akṣatāḥ sarvadā śuddhāḥ premasevāparāyaṇāḥ |
navarūpadharāḥ kanyāḥ sevārasaparāyaṇāḥ || 346 ||
[Analyze grammar]

kāmadharmeṇa satsevāṃ kurmo yatitapasvinām |
sādhūnāṃ vā gṛhasthānāmasmatsatkāravedinām || 36 ||
[Analyze grammar]

rañjayitvā subahudhā tadāśīrvādamāpnumaḥ |
tena puṇyena vai svargaṃ nityamasmatkṛte'sti hi || 37 ||
[Analyze grammar]

kāmasevāsamaṃ puṇyaṃ nānyanmanyāmahe vayam |
kāmabhaṃgasamaṃ pāpaṃ nānyacchāpapradaṃ bhuvi || 38 ||
[Analyze grammar]

sukhabhaṃgo mahatpāpaṃ sarvasvadāhakaṃ ṛṣe |
sukhadānaṃ mahādānaṃ bhojanasevanāmbaraiḥ || 39 ||
[Analyze grammar]

aṃgānāṃ mardanaiḥ pādasaṃvāhanādibhiḥ sadā |
nartanaiḥ kīrtanaiḥ praśaṃsanaiḥ puṇyamavāpyate || 40 ||
[Analyze grammar]

yaiḥ pare rañjitāsteṣāṃ pare lokāḥ sukhapradāḥ |
yaiḥ pare duḥkhitāsteṣāṃ pare lokāstu duḥkhadāḥ || 41 ||
[Analyze grammar]

paralokasya saukhyārthaṃ sevayāmo vayaṃ janān |
paropakāraṃ kurmo vai yatheṣṭasarvadānakaiḥ || 42 ||
[Analyze grammar]

dhanaṃ vastraṃ bhūṣaṇaṃ ca bhojanaṃ dehamityapi |
sarvaṃ dadmaḥ prasaukhyārthaṃ yatphalaṃ punarāpnumaḥ || 43 ||
[Analyze grammar]

bhojanaṃ jihvayā tvātmatṛptyarthaṃ dīyate janaiḥ |
sparśanaṃ tu tvacā tvātmatṛptyarthaṃ dīyate tathā || 44 ||
[Analyze grammar]

śravaṇaṃ gītikānāṃ tu dīyate karṇatṛptikṛt |
darśanaṃ rūpaśṛṃgārādīnāṃ cakṣusukhapradam || 45 ||
[Analyze grammar]

evamanyendriyaiścāpi tvātmatṛptyarthamuttamam |
dānaṃ sandīyate'smābhiḥ puṇyārthaṃ haritoṣaṇam || 46 ||
[Analyze grammar]

ātmatoṣe harestoṣastena cātmaniveditā |
pālyate sarvadā'smābhiḥ phalaṃ kṛṣṇārpitaṃ mahat || 47 ||
[Analyze grammar]

vidhātrā trividhāḥ sṛṣṭā nāryaḥ saṃsārasevikāḥ |
vivāhitāśca sāmānyā brahmacaryaparāstathā || 48 ||
[Analyze grammar]

vivāhitānāṃ dharmāstu patisevāparāyaṇāḥ |
ye tvayoktāstu satpraśnamiṣeṇa yugmavāhakāḥ || 49 ||
[Analyze grammar]

dvitīyā yāstu sāmānyā apsarasaśca tā vayam |
asmaddharmāstato bhinnāḥ sarvasevāparāyaṇāḥ || 50 ||
[Analyze grammar]

tṛtīyāstu brahmacaryaparāḥ sādhvyo bhavanti tāḥ |
kāmadharmaparityaktāḥ sādhuśīlaparāyaṇāḥ || 51 ||
[Analyze grammar]

svadharmasthā divaṃ yānti paradharmā bhayāvahāḥ |
vayaṃ sevāparā bhṛtyāḥ kiṃkaryaḥ sarvadā smṛtāḥ || 52 ||
[Analyze grammar]

dāsyo vā hyupapatnyaśca devyo divyā yato vayam |
tvādṛśāsāmṛṣīṇāṃ sevayā kṛtārthabhāvanāḥ || 53 ||
[Analyze grammar]

vada tvaṃ kṣatriyavarastāpaso hṛdayaṃgamaḥ |
mama mānasatoṣārthaṃ tava dharmo'sti cenmune || 54 ||
[Analyze grammar]

bhajasva māṃ samāyātāṃ nārāyaṇaparāyaṇām |
tvāṃ tu nārāyaṇaṃ matvā sevayiṣye na dūṣaṇam || 55 ||
[Analyze grammar]

viśvāmitrastadā prāha hitaṃ tāpasadhārmikam |
ahaṃ vratadharaḥ subhru brahmacaryaparāyaṇaḥ || 56 ||
[Analyze grammar]

sarveṣāṃ vratināṃ mūlaṃ brahmacaryamudāhṛtam |
āstāṃ dūraṃ tava saṃgaḥ saṃsparśo bhāṣaṇaṃ tathā || 57 ||
[Analyze grammar]

gaccha dūraṃ svargadevi na me tvayā prayojanam |
vratināṃ pramadāgrāhaḥ pāpadaḥ puṇyanāśakaḥ || 58 ||
[Analyze grammar]

saṃsārabhramaṇaṃ nārī vivāhamaṇḍape gatāḥ |
vahnerbhramaṇavyājena patiṃ darśayati dhruvam || 59 ||
[Analyze grammar]

tasmāt strībhiḥ same saṃgaṃ sparśaṃ yogaṃ ca varjayet |
aṃgārasadṛśī nārī ghṛtakuṃbhasamaḥ pumān || 60 ||
[Analyze grammar]

asparśād dṛḍhatāmeti tatsaṃparkād vilīyate |
striyo mūlamanarthānāṃ nirodhaḥ svargagāminām || 61 ||
[Analyze grammar]

kulīnā vīravatyaśca nāthavatyo'pi yoṣitaḥ |
ekasminneva bhartari santuṣṭāḥ svargagāstu tāḥ || 62 ||
[Analyze grammar]

strīṇāṃ saṃgaṃ samāsādya saṃsāre bhramate naraḥ |
nṛṇāṃ saṃgaṃ samāsādya saṃsāre bhramate'balā || 63 ||
[Analyze grammar]

mayā tyaktau hi saṃsārastadbījaṃ tvamupasthitam |
mamāpi yamalokānāṃ duḥkhaṃ te'pi tvayā bhavet || 64 ||
[Analyze grammar]

tasmānmayā na vai grāhyā gacchā'nyatra priyā bhava |
ityuktā menakā prāha viśvāmitravacaḥ śṛṇu || 65 ||
[Analyze grammar]

himācale pratapato naranārāyaṇasya vai |
tapaścograṃ paraṃ jñātvā mahendrastvapsarogaṇaiḥ || 66 ||
[Analyze grammar]

kāmavasantabāṇaiśca sahitaḥ saṃyayau drutam |
tapobhaṃgavidhānāya prāraṃbhannṛtyagītikām || 67 ||
[Analyze grammar]

nārāyaṇo naraṃ prāha cūtapuṣpāṇi cānaya |
sakthni saṃmardaya samutpādaya tvapsarovarām || 68 ||
[Analyze grammar]

naraḥ sammṛdya puṣpāṇyutpādayāmāsa corvaśīm |
atirūpavatīṃ yasyā agre sarvāstamastvacaḥ || 69 ||
[Analyze grammar]

adṛśyantā'tsarasastā mahendrasya tadendrakaḥ |
sāścaryaṃ samuvācedaṃ śṛṇvatāṃ tu divaukasām || 70 ||
[Analyze grammar]

śataśo me'psarasaśca mayā kāntyā'ndhakī kṛtāḥ |
tasyāḥ prabhuṃ kathaṃ śaktaḥ pātayituṃ bhavāmyaham || 71 ||
[Analyze grammar]

iti garvaṃ vihāyaiva patitaḥ pādayorhareḥ |
yayāce tūrvaśīṃ nārāyaṇānnārāyaṇo dadau || 72 ||
[Analyze grammar]

tadā narasya putrī sā prārthayāmāsa mādhavam |
bhagavan kanyakā cāhaṃ naranārāyaṇasya vai || 73 ||
[Analyze grammar]

ayonijā satī sādhvī brahmacaryaparāyaṇā |
tāpasī bhagavatputrī kathaṃ yāmi divaṃ prabho || 74 ||
[Analyze grammar]

sāmānyā'haṃ kathaṃ bhūtvā vartiṣye tānsurānprati |
apsarasāṃ tu ke dharmāstānme śrāvaya tattvataḥ || 75 ||
[Analyze grammar]

ityuktaḥ śrīharistasyai śrāvayāmāsa tadvṛṣān |
dāsīvat sarvadā stheyaṃ surānprati divisthitān || 76 ||
[Analyze grammar]

nṛtyaṃ gītaṃ sevanaṃ ca kartavyaṃ devayoṣitā |
sarve devāḥ samāḥ sevyāḥ patirūpeṇa vai divi || 77 ||
[Analyze grammar]

mānavā vā munayo'pi tāpasāḥ patirūpiṇaḥ |
sevanīyā bhaviṣyanti gaccha tiṣṭha yathāsukham || 78 ||
[Analyze grammar]

ūrvaśī prasamākarṇya pitaraṃ prāha sadvratā |
parapuṃsāṃ prasaṃgena narakaṃ yātanāmayam || 79 ||
[Analyze grammar]

prabhoktavyaṃ bhavet tasmānmayā svargaṃ na ceṣyate |
nārāyaṇastadā prāha svargasyā'psarasāṃ kṛte || 80 ||
[Analyze grammar]

tava kṛte tathā putri nāsti vai yamayātanāḥ |
apsaraso devapuṇyāt sasṛje viśvasṛṭ svayam || 81 ||
[Analyze grammar]

tāsāṃ pāpaṃ na caivāstītyāha brahmā tathā purā |
tavāpi putri devānāmasaṃkhyānāṃ prasevayā || 82 ||
[Analyze grammar]

kāmadharmeṇa yuktāyā api pāpaṃ na vai bhavet |
ityapāpaṃ purā prāha brahmā nārāyaṇastathā || 83 ||
[Analyze grammar]

asmākaṃ sarvathā devakiṃkarīṇāṃ hi yoṣitām |
tasmād bhajasva māṃ viśvāmitra haṭhaṃ parityaja || 84 ||
[Analyze grammar]

paṇyastriyo vayaṃ yāvad vācāṃ bandhanamasti vai |
tāvatpativratāḥ smaśca patirbhava sadā mama || 85 ||
[Analyze grammar]

ityuktvā saṃsthitā tatra nikaṭe sanmukhe haṭhāt |
viśvāmitraḥ sthalaṃ tyaktvā'nyatra yayau tadā tu sā || 86 ||
[Analyze grammar]

śaśāpa taṃ muniśreṣṭhaṃ kāmakhaṇḍanapīḍitā |
adyaiva bhava durbuddhe valīpalitajarjaraḥ || 87 ||
[Analyze grammar]

evamukto'bhavat tādṛk śāpane jarayā yutaḥ |
muniḥ prāha na te pāpaṃ mama pāpaṃ tu saṃbhavet || 88 ||
[Analyze grammar]

tasmād vihāya cānyatra prayāmi tena rocate |
tasmād bhava tvamapyāśu jarājarjaritāṃgakā || 89 ||
[Analyze grammar]

sāpi tadvacanāt sadyastādṛgrū'pā vyajāyata |
tataḥ krodhasya śāntyarthaṃ nāgavatyāṃ tu sā satī || 90 ||
[Analyze grammar]

sasnau tāvatpūrvarūpā yathāvad yuvatī priyā |
samabhavat tato viśvāmitraḥ sasnau nadījale || 91 ||
[Analyze grammar]

so'pi pūrvarūpo'bhūt śāpau naṣṭau parasparam |
etādṛśaṃ mahattīrthaṃ nāganadyāṃ pravartate || 92 ||
[Analyze grammar]

yatra snātvā narā nāryo bhavanti yauvanānvitāḥ |
svargadevīsamā nāryo narāḥ svargasurā iva || 93 ||
[Analyze grammar]

tataḥ sā menakā muniṃ natvā svargaṃ yayau svataḥ |
ṛṣistapaḥ paraṃ cakre nārāyaṇaparāyaṇaḥ || 94 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi gūḍhadharmapravartanam |
yadvijñānena vratino labhante svargamokṣaṇe || 95 ||
[Analyze grammar]

śṛṇu lakṣmi pravakṣyāmi mahendragarvabhaṃjanam |
camatkārapure jātaṃ niśāmaya matipradam || 96 ||
[Analyze grammar]

purā śatamakho darpāt kṛtvā śatamakhān mudā |
babhūva sarvadevānāmadhyakṣaḥ sampadā yutaḥ || 97 ||
[Analyze grammar]

dine dine tadaiśvaryaṃ vardhate tapasāṃ phalāt |
dadau mantraṃ siddhidaṃ vai bṛhaspatistu puṣkare || 98 ||
[Analyze grammar]

sa jajāpa namo rādheśvarāya oṃ namo namaḥ |
śatasavatsaraṃ japtvā jātaḥ pūrṇamanorathaḥ || 99 ||
[Analyze grammar]

brahmasvarūpāṃ prakṛtiṃ sampanmūḍho na manyate |
prakṛtirjaḍadivyā ca taṃ śaśāpa tataḥ param || 100 ||
[Analyze grammar]

guruṃ dṛṣṭvā samutthāya na nanāma mudānvitaḥ |
guruḥ śaśāpa taṃ kopād yātu sampaddhareriti || 101 ||
[Analyze grammar]

evaṃ bhraṣṭamatirindrastvahalyāṃ paripaśya ca |
cakame gautamarūpaṃ dhṛtvā reme tayā saha || 102 ||
[Analyze grammar]

dadarśa gautamastaṃ ca dhikkṛtya taṃ śaśāpa ha |
yonīnāṃ tu sahasraṃ vai tava gātre bhavatviha || 103 ||
[Analyze grammar]

pūrṇavarṣaṃ ca satataṃ yonigandhaṃ tvamāpnuhi |
tataḥ sūryaṃ samārādhya sahasrākṣo bhaviṣyasi || 104 ||
[Analyze grammar]

mama śāpād guroḥ śāpad bhraṣṭaśrīrbhava sāmpratam |
athendraḥ prayayau tīrthaṃ puṣkaraṃ tapase tataḥ || 105 ||
[Analyze grammar]

niṣkṛtiṃ saṃvidhāyā'tha gṛhaṃ yayau tataḥ punaḥ |
indrastyaktagururdaivādbrahmāṇaṃ śaraṇaṃ yayau || 106 ||
[Analyze grammar]

tadājñayā viśvarūpaṃ pracakāra purohitam |
daityadauhitramevainaṃ jñātvā daityābhipakṣiṇam || 107 ||
[Analyze grammar]

yajñe daityebhya evainaṃ dadataṃ havyamuttamam |
praciccheda śirastasya tīkṣṇabāṇena vai tataḥ || 108 ||
[Analyze grammar]

viśvarūpapitā tvaṣṭā śrutvā sadyaścukopa ha |
indraśatro vivardhasvetyuktvā cakre kratuṃ param || 109 ||
[Analyze grammar]

yajñakuṇḍāt samuttasthau vṛtro nāma mahāsuraḥ |
indro jaghāna vajreṇa vṛtraṃ vai devakaṇṭakam || 110 ||
[Analyze grammar]

brahmahatyā raktavastrā saptanālocchrayā tathā |
īṣāpramāṇadaśanā khaḍgahastā babhūva ha || 111 ||
[Analyze grammar]

dhāvantaṃ dhāvamānā sā mahendraṃ taṃ jagāma ha |
dudrāvendraḥ saṃviveśa mānasākhyasarovare || 112 ||
[Analyze grammar]

mṛṇālasūkṣmasūtre vai sāpi vaṭe taṭe sthitā |
nahuṣastvabhavattvindro yayāce kāmataḥ śacīm || 113 ||
[Analyze grammar]

śacī gurorhi śaraṇaṃ yātā rarakṣa tāṃ guruḥ |
bṛhaspatistato yāto mānasākhyasaraḥ svayam || 114 ||
[Analyze grammar]

rakṣaṇāya svaśiṣyasya cājuhāva śacīpatim |
svaraṃ vṛhaspaterjñātvā bahiḥ samāyayau gurum || 1151 ||
[Analyze grammar]

natvā tuṣṭāva ca guruṃ pādayoḥ patitastadā |
kṣamasva bhagavan doṣaṃ kṛpāṃ kuru kṛpānidhe || 116 ||
[Analyze grammar]

bhṛtyāparādhaṃ satataṃ na gṛhṇāti sadīśvaraḥ |
svabhāryāsu svaśiṣyeṣu svabhṛtyeṣu suteṣu ca || 117 ||
[Analyze grammar]

iti śrutvā guruḥ prāha gaccha rājyaṃ divaḥ kuru |
hataśatrurmatprasādād gatvā paśya satīṃ śacīm || 118 ||
[Analyze grammar]

saṃsāravijayaṃ varma gṛhāṇedaṃ tataḥ param |
brahmahatyāṃ bhasmasācca kuru gaccha mayā saha || 119 ||
[Analyze grammar]

evaṃ kṛtvā mahendrastu yayau svargaṃ tadā punaḥ |
daityairvināśitāṃ svasya rājadhānīṃ punarnavām || 120 ||
[Analyze grammar]

kārayāmāsa racitāṃ nāmnā'marāvatīpurīm |
viśvakarmakṛtāṃ vīkṣya na tutoṣa sureśvaraḥ || 121 ||
[Analyze grammar]

viśvakarmā gṛhaṃ gantuṃ na śaśāka vinā''jñayā |
viśvakarmā hariṃ kṛṣṇaṃ sasmāra kamalāpatim || 122 ||
[Analyze grammar]

nārāyaṇo viprarūpaṃ dhṛtvā''jagāma tāṃ purīm |
atikharvo vaiṣṇavaśca yuyuje śakramāśiṣam || 123 ||
[Analyze grammar]

madhuparkādikaṃ datvā śakraḥ satkāramācarat |
papracchā''gamanaṃ kasmād vadeti viprabālakam || 124 ||
[Analyze grammar]

viprabaṭustu taṃ prāha nūtanāṃ nagarīṃ tava |
samādraṣṭumāgato'smi praṣṭuṃ vacanamīpsitam || 125 ||
[Analyze grammar]

citraṃ nagaranirmāṇaṃ samākarṇyā'dbhutaṃ tava |
kativarṣāṇi nirmāṇe bhavān saṃkalpito yathā || 126 ||
[Analyze grammar]

katicit tāṃ viśvakarmā nirmāṇaṃ vā kariṣyati |
evaṃbhūtaṃ vinirmāṇaṃ na kenendreṇa nirmitam || 127 ||
[Analyze grammar]

naivaṃvidhaṃ sunirmāṇe viśvakarmā paraḥ kṣamaḥ |
bālakasya vacaḥ śrutvā jahāsa sa surendrakaḥ || 128 ||
[Analyze grammar]

sampanmadātimattaśca punaḥ papraccha bālakam |
katīndrāṇāṃ samūhaśca tvayā dṛṣṭaḥ śruto'thavā || 129 ||
[Analyze grammar]

viśvakarmā katividhastaṃ ye brūhi śiśo'dhunā |
śakrasya vacanaṃ śrutvā viprabaṭuruvāca tam || 130 ||
[Analyze grammar]

jānāmi kaśyapaṃ tava tāta prajāpatiṃ tathā |
muniṃ marīciṃ jānāmi tattātaṃ vedhasaṃ tathā || 131 ||
[Analyze grammar]

kalpaṃ ca pralayaṃ katividhaṃ jānāmi sarvathā |
brahmajanakaṃ vairājaṃ tatpitaraṃ hiraṇmayam || 132 ||
[Analyze grammar]

jānāmyaṇḍaṃ katividhaṃ brahmaviṣṇumaheśvarān |
brahmāṇḍeṣu katividhānidrān jānāmi sarvaśaḥ || 133 ||
[Analyze grammar]

yadi saṃkhyā'sti reṇūnāṃ dharāyāṃ tu sureśvara |
tathāpi saṃkhyā śakrāṇāṃ nāstyeva kiṃ vadāmi te || 134 ||
[Analyze grammar]

śakrasyā''yuścādhikāro yugānāmekasaptatiḥ |
aṣṭāviṃśatiśakrāṇāṃ patane'harniśaṃ vidheḥ || 135 ||
[Analyze grammar]

vidheraṣṭottaraśatamāyureva pramāṇataḥ |
surendrāṇāṃ tu kā saṃkhyā nāsti saṃkhyā vidherapi || 136 ||
[Analyze grammar]

mahāviṣṇorlomakūpe vairājāḥ santyanekaśaḥ |
vairājasya romakūpe brahmādyāḥ santyanekaśaḥ || 137 ||
[Analyze grammar]

evaṃ lomnaḥ pramāṇena brahmāṇḍāḥ santyasaṃkhyakāḥ |
brahmāṇḍe ca katividhāḥ surāḥ santyeva tvatsamāḥ || 138 ||
[Analyze grammar]

viprabaṭau vadatyevaṃ pārśvato nirgataṃ tadā |
pipīlikāsamūhaṃ ca vyāyataṃ dhanuṣāṃ śatam || 139 ||
[Analyze grammar]

kramaśastān sannirīkṣya jahāsoccairdvijārbhakaḥ |
novāca kiñcinmaunī ca gaṃbhīraḥ sagaṇo yathā || 140 ||
[Analyze grammar]

indraḥ prāha kathaṃ vipravaṭo hasasi me vada |
viprabaṭuruvācendraṃ dṛṣṭāḥ pipīlikāstvayā || 141 ||
[Analyze grammar]

sṛṣṭaḥ pipīlikāsaṃgha ekaikaḥ kramaśo mayā |
sarve te kramaśastvāsannindrāḥ pūrvātprapūrvajāḥ || 142 ||
[Analyze grammar]

idānīṃ te tu samprāptā bhūtajātiṃ pipīlikām |
karmaṇā kramaśo yānti jīvāḥ kīṭanṛdevatāḥ || 143 ||
[Analyze grammar]

karmaṇā drumatāṃ yānti yakṣatāṃ nāgatāṃ tathā |
pakṣitvaṃ ca paśutvaṃ ca nārītvaṃ naratāṃ tathā || 144 ||
[Analyze grammar]

pretatvaṃ ca suratvaṃ ca ṛṣitvaṃ karmaṇā tathā |
brahmatvaṃ surarājatvaṃ karmaṇā prāpyate'pi tu || 145 ||
[Analyze grammar]

mṛtyustu mastakasthāyī sarveṣāṃ vidyate sadā |
jalabudvudavatsarvaṃ śakra naśyati nityaśaḥ || 146 ||
[Analyze grammar]

mūḍhā muhyanti loke'tra muhyanti naiva paṇḍitāḥ |
ityuktvā sa viprabaṭustatatra tasthau ca sasmitaḥ || 147 ||
[Analyze grammar]

vismitastridaśādhyakṣo garvahīno babhūva ha |
etasminnantare tatrā''jagāma tāpaso janaḥ || 148 ||
[Analyze grammar]

ativṛddho mahāyogī jaṭādhārī mṛgājinī |
sarvaṃ vakṣaḥsthalaṃ tasya romacakrābhisaṃbhṛtam || 149 ||
[Analyze grammar]

madhye kiñcidromahīnaṃ samutpāṭitalomakam |
mastake ca vartulaṃ saṃdadhan kaṭaṃ samāyatam || 150 ||
[Analyze grammar]

āgatya madhye tasthau sa vipraputramahendrayoḥ |
mahendro vṛddharūpaṃ taṃ madhuparkādikaṃ dadau || 151 ||
[Analyze grammar]

praṇanāmā'tha papraccha kuta āgamyate tvayā |
kinnāmā tvaṃ gṛhaṃ kutra kathamāgamanaṃ tava || 152 ||
[Analyze grammar]

karaṃ kathaṃ mastake te lomacakraṃ ca vakṣasi |
madhyadeśe riktabhāgo lomotpāṭanajaḥ katham || 153 ||
[Analyze grammar]

vṛddhaḥ prāha ca vaikuṇṭhādadya tvāgamyate mayā |
lomaśo'haṃ ṛṣirnāmnā tīrthārthaṃ gamanaṃ mama || 154 ||
[Analyze grammar]

alpāyuṣā mayā cendra kutrāpi na kṛtaṃ gṛham |
na vivāhaścopajīvyaṃ bhikṣopajīvinā'dhunā || 155 ||
[Analyze grammar]

varṣaṇā''tapaśāntyarthaṃ mastakasthaṃ kaṭaṃ mama |
vakṣoromāṇi yāvanti tāvatkalpāyurasmyaham || 156 ||
[Analyze grammar]

kalpaike'pagate cendra lomaikotpāṭanaṃ mama |
utpāṭitaromasaṃkhyāḥ kalpā naṣṭā mamāgrataḥ || 157 ||
[Analyze grammar]

jātaṃ tvaṃgulamātraṃ tad vartulaṃ romahīnakam |
vakṣolomāni yāvanti pratikalpaikaromakam || 158 ||
[Analyze grammar]

bhaviṣyantyutpāṭitāni tadā me maraṇaṃ bhavet |
daśādhikaśate yāte brahmā'bdānāṃ mṛtirmama || 159 ||
[Analyze grammar]

asaṃkhyavidhayaḥ sṛṣṭau mariṣyanti mṛtā api |
kalatreṇa ca putreṇa gṛheṇa kiṃ prayojanam || 160 ||
[Analyze grammar]

vairājapatane cakṣurnimeṣastu harerbhavet |
śrīhareścaraṇaṃ nityaṃ cintayāmi sthale sthale || 161 ||
[Analyze grammar]

durlabhaṃ śrīharerdāsyaṃ bhaktirmuktergarīyasī |
svapnavat sarvamaiśvaryaṃ tadbhaktivyavadhāyakam || 162 ||
[Analyze grammar]

evamuktvā vṛddhavipraścāntardhānaṃ jagāma ha |
śiśuviprastataścendraṃ kṛtvā garvavihīnakam || 163 ||
[Analyze grammar]

adṛśyatāṃ gatastūrṇamindro vairāgyamāptavān |
sarvaṃ vinyasya putre tu tyaktvā rājyaśriyaṃ śacīm || 164 ||
[Analyze grammar]

utsuko'bhūdaraṇyaṃ vai harerbhaktyarthamādarāt |
bṛhaspatiḥ svakaṃ śiṣyaṃ bodhayāmāsa vai tadā || 165 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
iti nityaṃ japaṃ dhyānasahitaṃ kuru śārṅgiṇaḥ || 166 ||
[Analyze grammar]

tena muktiśca te bhāvyā mā yāhi vanamanyathā |
ityukto bhajamānaḥ sa bhūtvā ca vaiṣṇavo mahān || 167 ||
[Analyze grammar]

cakāra rājyaṃ dharmiṣṭhaścānte muktiṃ jagāma ha |
paṭhanācchravaṇāccāsya jñānavān jāyate janaḥ || 168 ||
[Analyze grammar]

śraddhā suvardhate bhakto bhaktau garvo naśyati sarvathā |
vṛthā mānaṃ yāti dūraṃ yāti tvante hareḥ padam || 169 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi bhuktimuktipradaṃ śubham |
vijñānaṃ garvanāśārthaṃ bhaktervṛddhyarthameva ca || 170 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne menakāṃ prati viśvāmitrapṛṣṭapātivratyapraśre'psarasāmanyadharmaparatve parasparaśāpena jarā nāgamatīnadyāṃ snānena śāpanivāraṇaṃ cetyādi |
tathā indrasya garvanāśārthaṃ prakṛteḥ śāpaḥ guroḥ śāpaḥ gautamaśāpaśca gurorapamānācchāpena sampannāśaḥ vṛtranāśaḥ brahmahatyā guroḥ kṛpayā brahmahatyānāśaḥ navīnaprāsādanirmāṇaṃ viśvakarmanirodhaḥ nārāyaṇasya viprabaṭurūpeṇā''gamanaṃ pipīlikāsamūhadarśanaṃ lomaśasyāgamanaṃ tadāyurlomakṣaraṇe niścityendrasya vairāgyaṃ viśvakarmaṇo nirbandhatendragarvanāśaścetinirūpaṇanāmā ṣaḍaśītyadhikacatuśśatatamo'dhyāyaḥ || 486 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 486

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: