Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 480 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu pṛthvyāṃ śubhaṃ tīrthamavantīnagaraṃ ramam |
yatrāste tvāpagā śiprā tāṃ yayau rāma ekadā || 1 ||
[Analyze grammar]

satīyaḥ salakṣmaṇaśca tarpayāmāsa pūrvajān |
lakṣmaṇaṃ tu tataḥ śiprājalamānetumuktavān || 2 ||
[Analyze grammar]

lakṣmaṇastadanādṛtyovāca sītāṃ vadā'dhunā |
yadyahaṃ vārānayeyaṃ sītā kiṃ te kariṣyati || 3 ||
[Analyze grammar]

rāma nāhaṃ dāsabhāvaṃ sarvakālaṃ karomi te |
iyaṃ supuṣṭā sudṛḍhā matto'pi pīvarā hyataḥ || 4 ||
[Analyze grammar]

vada rāghava sītāṃ tvamanayā kiṃ kariṣyasi |
lakṣmaṇoktamapūrvaṃ tacchrutvā rāmaśca jānakī || 5 ||
[Analyze grammar]

saṃtasthaturvimanasau sītā vai jalamādade |
tatra pītvā'tha bhuktvā ca mahākāleśvaraṃ yayu || 6 ||
[Analyze grammar]

tatra vibhāvarīṃ nītvā rāmaḥ prāhā'nujaṃ prage |
uttiṣṭha vatsa saumitre vrajāmo'nyasthalaṃ vanam || 7 ||
[Analyze grammar]

saumitrirabravīd ruṣṭo nā'haṃ gantā kathaṃcana |
vraja tvamanayā sārdhaṃ bhāryayā priyayā tava || 8 ||
[Analyze grammar]

nāhamagraṃ vanaṃ yāmi na vā'yodhyāṃ kadāpi vai |
evaṃ bruvāṇaṃ saumitrimuvāca bhagavān svayam || 9 ||
[Analyze grammar]

śanairāyāhi saumitre sītayā saha me'nuja |
kathaṃ vai vartase roṣe kathaṃ vā saha nirgataḥ || 10 ||
[Analyze grammar]

yatastvayā pragantavyaṃ śanaiḥ śanaistapasvinā |
lakṣmaṇaḥ prāha yadyevaṃ kariṣye na vacastava || 11 ||
[Analyze grammar]

kaiṃkaryaṃ na kariṣye te tadā yāmi vanaṃ saha |
tathāstviti prāha rāmo lakṣmaṇastu śanairyayau || 12 ||
[Analyze grammar]

athā'bravīt punarnā'haṃ gantā'smi vai tvayā vanam |
ityuktvā niṣasādā'sau rāmo yāti puraḥ puraḥ || 13 ||
[Analyze grammar]

athotthāya dhanuḥ kṛtvā sajyaṃ tatra niyojya ca |
śaraṃ vicārayāmāsa rāmaṃ hatvā'tha jānakīm || 14 ||
[Analyze grammar]

vaśaṃ karomi cāraṇye tāpasaḥ sarvadā sukhī |
rāmaḥ śīghraṃ prayātyeva sītā'pi yāti vegataḥ || 15 ||
[Analyze grammar]

lakṣmaṇaḥ saśaraṃ cāpi kṛtvā moktuṃ śaśāka na |
aho bhrātā kathaṃ vadhyo mātā'tra jānakī hi me || 16 ||
[Analyze grammar]

pūjyā kathaṃ vaśaṃ neyā kā me bhrāntiriyaṃ nvaho |
punaścaivaṃ vicāryā'pi śarā'dhīnamanāḥ punaḥ || 17 ||
[Analyze grammar]

punardayāluhṛdayastāvat plakṣataruṃ puraḥ |
rāmo dadarśa taṃ gatvā niṣasād hi tadbhuvi || 18 ||
[Analyze grammar]

sītā'pyāgatya viśrāntā lakṣmaṇo'pi śanairyayau |
rāmaḥ prāha kathaṃ bhrātaḥ kṛtaṃ vai saśaraṃ dhanuḥ || 19 ||
[Analyze grammar]

lakṣmaṇo vrīḍayā namraḥ kṣaṇamātraṃ babhūva ha |
antargataṃ viditvaiva rāmaḥ provāca bhūsthitim || 20 ||
[Analyze grammar]

na te lakṣmaṇa doṣo'sti kṣetrasyā'sya hi ceṣṭitam |
asmin kṣetre na saubhrātraṃ sarvo hi svārthatatparaḥ || 21 ||
[Analyze grammar]

parasparaṃ na manyante svārthaniṣṭhaikahetavaḥ |
na śṛṇvanti pituḥ putrāḥ putrāṇāṃ ca tathā pitā || 22 ||
[Analyze grammar]

na ca śiṣyo gurorvākyaṃ gururvā śiṣyasevanam |
svārthānubandhinī prītirna kaścit kasyacit priyaḥ || 23 ||
[Analyze grammar]

etādṛśaṃ balaṃ tvasyā bhūmerasti mamā'nuja |
na ca te tatra doṣo'sti mā vrīḍāṃ vraja cā'nagha || 24 ||
[Analyze grammar]

śrutvā natvā''ha saumitriḥ kathaṃ tvetādṛśaṃ sthalam |
saṃjātaṃ yajjaḍamapi cetanān naḥ prabādhate || 25 ||
[Analyze grammar]

rāmaḥ prāha purā tvatra ghorakhanakanāmakaḥ |
rākṣaso'bhūnmahāpuṣṭaḥ saptatālapramāṇavān || 26 ||
[Analyze grammar]

kāmarūpadharo vyomnā nagareṣu gṛheṣu ca |
avātarāte coḍḍīya balād bhakṣyaṃ janādikam || 27 ||
[Analyze grammar]

apāharati krauryeṇa bālānnārīśca govṛṣān |
ekagavyūtibhūmau sa vane kṛtvā''śramaṃ khalaḥ || 28 ||
[Analyze grammar]

adṛśyarūpaścarati pakṣyādikāṃśca khādati |
kvacid bhavati śārdūlo mṛgo vā gavayaḥ kvacit || 29 ||
[Analyze grammar]

kvacid rājā kvacid vipraḥ kvacinnārī surūpiṇī |
kvacit sarpaḥ kvacit kīśaḥ kvacid rūkṣo bhavatyapi || 30 ||
[Analyze grammar]

yathā yasya bhaved yogyaṃ rūpaṃ tadvān bhavatyasau |
militvā cāpyuṣitvā ca sahayānaṃ vidhāya ca || 31 ||
[Analyze grammar]

karoti hiṃsanaṃ teṣāṃ viśvasya tān prakhādati |
kvacittu kṛtrimaṃ ramyaṃ pattanaṃ nagaraṃ śubham || 32 ||
[Analyze grammar]

pradarśayati prajayā śobhitaṃ tvaindrajālikam |
yatrā''paṇeṣu vaṇijāṃ dṛśyante hyudyamā navāḥ || 33 ||
[Analyze grammar]

kumārāṇāṃ śubhāḥ śālā udyānāni vanāni ca |
mandirāṇi suramyāṇi rājasainyaṃ mahattamam || 34 ||
[Analyze grammar]

evaṃ gāndharvanagaraṃ vidhāpayati vai kvacit |
athaikadā śrīgopālaḥ kambharābhāryayā punaḥ || 35 ||
[Analyze grammar]

tīrthayātrākṛte tena pathā divyā vinirgataḥ |
śrīkṛṣṇāṃśaḥ śrīgopālo lakṣmyaṃśā kambharā satī || 36 ||
[Analyze grammar]

dṛṣṭau ghorakhananena mārgagau rakṣasā vane |
atitejasvinau śāntau suprabhau sūryavarcasau || 37 ||
[Analyze grammar]

tāvattu sa manaścakre viśvāsya yogyakarmaṇā |
rakṣasā cintitaṃ tvetau devabhāgyau yato mayā || 38 ||
[Analyze grammar]

daivajuṣṭaṃ sunagaraṃ sotsavaṃ saṃvidhāya ca |
ātitheyena vidhinā sanmānyau bhakṣyakottamau || 39 ||
[Analyze grammar]

iti vicārya kṛtavān nagaraṃ divyamānavam |
divyarājopakaraṇaṃ yajñaśālādiśobhitam || 40 ||
[Analyze grammar]

nagareśaḥ svayaṃ bhūtvā nītvā'rghyaṃ ca tayoḥ puraḥ |
yayau dūraṃ susatkāraṃ kṛtvā''nināya tau gṛham || 41 ||
[Analyze grammar]

āścaryaṃ paramaṃ tau tu prāpaturdampatī tadā |
pūjitau bhojitau pādasaṃvāhitau pratoṣitau || 42 ||
[Analyze grammar]

viśrāntau viśramitau nidritāviva babhūvatuḥ |
tāvat sa rākṣaso yāto grahītuṃ hetimulbaṇam || 43 ||
[Analyze grammar]

dampatyorviśasanārthaṃ tatkṣaṇe kambharāṃ satīm |
prāha gopālakṛṣṇaḥ sa paśya kapaṭasevakam || 44 ||
[Analyze grammar]

ānetuṃ kambharālakṣmi gato'sau karavālakam |
rākṣaso'yaṃ mahāduṣṭo bahūnatti chalād vane || 45 ||
[Analyze grammar]

tasya nāśo mayā kāryastadarthaṃ tvahamāgataḥ |
svasthā bhava kṣaṇaṃ sādhvi paśya kāryaṃ kṣaṇaṃ mama || 46 ||
[Analyze grammar]

yāvadevaṃ hi bhagavān nivedayati patnikām |
tāvat saṃgṛhya sutīkṣṇaṃ karavālaṃ samāgataḥ || 47 ||
[Analyze grammar]

athotthāya tadā tūrṇaṃ gopālakṛṣṇa eva tam |
adṛśyena svarūpeṇa patnyā saha sthalāntaram || 48 ||
[Analyze grammar]

apasṛtaśca śayyāyāṃ dṛṣṭau tathā yathā purā |
karavālena śayyāyāṃ matvā jaghāna yāvatā || 49 ||
[Analyze grammar]

karavālaṃ tadā śayyāghaṭṭitaṃ ca dvidhā'bhavat |
ardhaṃ hastagataṃ rakṣaḥpādayoḥ patitaṃ ca sat || 50 ||
[Analyze grammar]

padāgrau chedayāmāsa yadardhaṃ tvagrabhāgakam |
tattu proḍḍīya ca gale tīkṣṇāgraṃ lagnamulbaṇam || 51 ||
[Analyze grammar]

galo bhinnaścotpatito rākṣasaḥ kṣaṇamūrchitaḥ |
dayāyukkaṃbharālakṣmīrjalaṃ pātuṃ ca taṃ yayau || 52 ||
[Analyze grammar]

tāvaddadhāra bāhubhyāṃ mumurṣurvairabhāvataḥ |
bhakṣyecchayā nijagrāsaṃ kartuṃ yāvat samicchati || 53 ||
[Analyze grammar]

tāvat tayā'bhiśaptaḥ sa maraṇaṃ yāhi rākṣasa |
etādṛśe'tra nagare śāṭhyaṃ karoṣi sarvathā || 54 ||
[Analyze grammar]

vañcayasicchaladharmā tasmātte bhūmikā sadā |
chalātmikā vañcayitrī kāpaṭyakrūratāyutā || 55 ||
[Analyze grammar]

sadaiva bhavatu krūradharmaṇaste nivāsataḥ |
anye'pyatra bhuvo yogācchalakrauryādidharmiṇaḥ || 56 ||
[Analyze grammar]

bhaviṣyanti na sandeho mitrāṇi śatravo yathā |
svakīyāḥ parakīyāśca saṃgadoṣāddhi rākṣasāḥ || 57 ||
[Analyze grammar]

tena pāpena tu punarnārakā duḥkhabhoginaḥ |
tava bhūmigatā sarve bhaviṣyanti janā'dhamāḥ || 58 ||
[Analyze grammar]

itiśapto yadā devyā rākṣasastāvadeva tu |
prāṇāṃstatyāja sa krūro nagaraṃ vilayaṃ gatam || 59 ||
[Analyze grammar]

bhūmiraraṇyarūpā sā samabhūt kevalā sthalī |
tadā sā kambharālakṣmīrviśeṣāścaryasaṃplutā || 60 ||
[Analyze grammar]

abhavad devadevāya papraccha jālakaṃ nu kim |
gopālakṛṣṇaḥ provāca rākṣasasyaindrajālikam || 61 ||
[Analyze grammar]

sarvamāsīnmayā pūrvaṃ jñātameva hi sundari |
rākṣaso'yaṃ mṛtaḥ svasya hastenaiva yataḥ punaḥ || 62 ||
[Analyze grammar]

yāsyati rākṣasīṃ yoniṃ rāmahastena vai punaḥ |
āvayordarśanasevāphalena sa mariṣyati || 63 ||
[Analyze grammar]

tadā yāsyati muktiṃ sa so'tha dvīpe tu dakṣiṇe |
vartiṣyate yadā rāmo gamiṣyati haniṣyati || 64 ||
[Analyze grammar]

ityuktyā tau yayatuśca sā bhūmiḥ rākṣasī purā |
śaptā'sti tena yogena lakṣmaṇā'tra manastava || 65 ||
[Analyze grammar]

kuvicāraṃ tu kṛtavannātra doṣo manāṅ tava |
deśaḥ kālaḥ kriyā saṃgo mantro dhyānaṃ ca dakṣiṇam || 66 ||
[Analyze grammar]

guruścaite yādṛśāḥ syustathā phalanti śiṣyake |
rākṣasasya nivāsena bhūmiḥ sā śāpitā hyabhūt || 67 ||
[Analyze grammar]

bhūmeryogena saumitre krūraṃ te mānasaṃ hyabhūt |
gatā bhūmistu sā bhrātaḥ svastho bhava sukhānvitaḥ || 68 ||
[Analyze grammar]

sītāyāḥ pātivratyasya balena mānasaṃ na vai |
vikṛtiṃ tu samāpannaṃ mamāpi mānasaṃ na vai || 69 ||
[Analyze grammar]

yeṣāṃ patnīvrataṃ nityaṃ pātivratyaṃ dṛḍhaṃ tathā |
teṣāṃ manasi bhūmyādi prasaṃgo naiva rohati || 70 ||
[Analyze grammar]

tvaṃ cāpi vartase bhrātarbrahmacārī sutāpasaḥ |
ataste dhairyamadyāpi susthitaṃ vikṛte hṛdi || 71 ||
[Analyze grammar]

anye tu kalahaṃ kuryuravaśyamīdṛśasthale |
vināśaphalamāpnuyurnāsti tatra hi saṃśayaḥ || 72 ||
[Analyze grammar]

pātivratyena dharmeṇa bhavanti sukhino janāḥ |
patiḥ kṛṣṇaḥ parabrahma nārāyaṇo hariḥ prabhuḥ || 73 ||
[Analyze grammar]

sītā pativratā yasmādahaṃ vane'pi modavān |
tādṛśaśca vratadhartā bhrātā me'tra vacaskaraḥ || 74 ||
[Analyze grammar]

nāsti duḥkhaṃ mahāraṇye trayāṇāmekavartinām |
svargaṃ mokṣo gṛhaṃ rājya sahaivāsti vane mama || 75 ||
[Analyze grammar]

ityetatkathitaṃ tvatra bhūbalaṃ prāk suśāpitam |
atrā'smākaṃ pādasparśo jātastasmācchanaiḥ śanaiḥ || 76 ||
[Analyze grammar]

bhūbalaṃ krūratā rūpaṃ layameṣyati kālataḥ |
bhaviṣyati śubhaṃ tīrthamavantīmaṇḍalaṃ mahat || 77 ||
[Analyze grammar]

ityuktvā prayayuragre vaneṣu vanacāriṇaḥ |
iti te kathitaṃ lakṣmi pativratāpraśāpanam || 78 ||
[Analyze grammar]

pātivratyabalaṃ cāpi deśādyanabhibhāvitam |
paṭhanācchravaṇāttvasya matistu vimalā bhavet || 79 ||
[Analyze grammar]

deśakālādisamprāptaḥ parābhavo na duḥkhayet |
dharme matirbhavetpuṣṭā vratādau vimalā bhavet || 80 ||
[Analyze grammar]

yatheṣṭaphaladaṃ tvasya smaraṇaṃ śāntidaṃ bhavet |
svargadaṃ mokṣadaṃ cāpi śāśvatānandadaṃ bhavet || 81 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne avantīyātrāyāṃ lakṣmaṇasya manaḥparivartanottaraṃ bhuvi tatra ghorakhanakarākṣasavāsena gopālakṛṣṇakṛtatannāśena ca śāpitabhūmi tathā lakṣmaṇamānasaduṣṭatā sītāyāḥ pātivratyaṃ cetyādinirūpaṇanāmā'śītyadhikacatuśśtatamo'dhyāyaḥ || 480 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 480

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: