Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 477 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi kathāṃ pātakanāśinīm |
viśvakarmā gurorbhaktiṃ cakāra tatphalaṃ śubham || 1 ||
[Analyze grammar]

pātivratyaṃ pitṛvrataṃ mātṛvrata guruvratam |
svargadaṃ mokṣadaṃ cānyadīpsitasya pradaṃ dhruvam || 2 ||
[Analyze grammar]

viśvakarmā'bhavat pūrvaṃ brahmaṇastvaparā tanuḥ |
tvaṣṭuḥ prajāpateḥ putro nipuṇo buddhimān svataḥ || 3 ||
[Analyze grammar]

kṛtopanayano bālo gurukule vasan vratī |
cakāra guruśuśrūṣāṃ bhikṣānnakṛtabhojanaḥ || 4 ||
[Analyze grammar]

ekadā taṃ guruḥ prāha madarthamūṭajāṃ kuru |
yathā śaityaṃ jaladhārā tāpo na bādhate mama || 5 ||
[Analyze grammar]

yathā na jīrṇatā tasyā vināśo na yathā bhavet |
parivartanamapyasyāḥ kadācinna bhavet tathā || 6 ||
[Analyze grammar]

sarvartusukhadāṃ śālāṃ kuru putra madarthikām |
tathāstviti guruṃ prāha kariṣye tvatprasādataḥ || 7 ||
[Analyze grammar]

athā'yaṃ gurupatnyā'pi samājñaptaḥ kuru prabham |
kaṃcukaṃ mama yogyaṃ vai sūryavahnisamaṃ mṛdu || 8 ||
[Analyze grammar]

na gāḍhaṃ na ślathaṃ cāpi vālkalaṃ sumanoharam |
yasya dhṛtau na cānyāmbaradhṛtiḥ samapekṣate || 9 ||
[Analyze grammar]

omityapi ca tāmāha tataḥ sa sevakaḥ śubhaḥ |
guruputreṇa cājñapto mamārthaṃ pāduke kuru || 10 ||
[Analyze grammar]

carmādibandhanirmukte nityaśliṣṭe sukhaprade |
yadārūḍhasya me caryā paṃke vārṣu sthale'nile || 11 ||
[Analyze grammar]

omityapi ca taṃ prāha tato gurusutā''ha tam |
bhūṣaṇe me karṇayogye karayogye tu kaṃkaṇe || 12 ||
[Analyze grammar]

kumārīkrīḍanīyāni dantidantamayānyapi |
gṛhopakaraṇānyatra mūsalolūkhalādi ca || 13 ||
[Analyze grammar]

pīṭhāni cāpi pātrāṇi sthālikā ujjvalāstathā |
yathā'ṅgulyo na dahyante pāko yatra śubho bhavet || 14 ||
[Analyze grammar]

ekastambhamayaṃ saudhaṃ vāyvādhāraṃ ca vastukam |
omityāhāpi tāṃ tadvad vayasyā api taṃ jaguḥ || 15 ||
[Analyze grammar]

svasveṣṭavastunirmāṇaṃ kartuṃ tāṃścauṃ jagāda saḥ |
tatheti saṃpratijñāya sarveṣāṃ purataḥ priye || 16 ||
[Analyze grammar]

kiñcit kartuṃ na jānāti tena cintāparo'bhavat |
aṃgīkṛtya gurorvākyaṃ na kuryānnirayī bhavet || 17 ||
[Analyze grammar]

guruśuśrūṣaṇaṃ dharmaḥ sadā'sti brahmacāriṇām |
gurūṇāṃ vākyakaraṇāt siddhyanti hi manorathāḥ || 18 ||
[Analyze grammar]

evaṃ vicintya sa yayau vanaṃ dadarśa tatra vai |
tapasvinaṃ sa papraccha ko bhavāniti te namaḥ || 19 ||
[Analyze grammar]

tāpasaḥ prāha taṃ tvāṣṭraṃ yo'smi kiṃ te vadātra me |
tvāṣṭraḥ prāha kalāśailpyaṃ vettuṃ jānāmi te mukhāt || 20 ||
[Analyze grammar]

tāpasaḥ prāha viśveśaṃ śaṃkaraṃ tapasā bhavān |
tuṣṭaṃ karotu te śaṃbhurdāsyati mānasepsitam || 21 ||
[Analyze grammar]

ityuktvā'dṛśyatāṃ yātastāpasaśca tataḥ param |
tbāṣṭrastrihāyanaṃ cograṃ tapaścacāra bhāvataḥ || 22 ||
[Analyze grammar]

tāvat prasanno bhagavān śaṃkaraḥ pārvatīpatiḥ |
āvirbabhūva sahasā varaṃ dadau kalāmayam || 23 ||
[Analyze grammar]

sarvakalāstava buddhau prayāsyanti vikāsanam |
gṛhāṇa mantraṃ śuddhyarthaṃ pātratārthaṃ ca manmukhāt || 24 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
itimantraṃ sadā tvāṣṭra japa sampatpradaṃ śubham || 25 ||
[Analyze grammar]

kaṇṭhe kare ca tulasīmālāṃ gṛhāṇa puṇyadām |
bhāle binduṃ gṛhāṇainaṃ kalātmakaṃ śubhāspadam || 26 ||
[Analyze grammar]

iti datvā haraḥ prāha vijñānaṃ ca tavepsitam |
śrīkṛṣṇakṛpayā tvastu navakauśalyabṛṃhitam || 27 ||
[Analyze grammar]

tvaṃ suvarṇādidhātūnāṃ dārūṇāṃ dṛṣadāmapi |
maṇīnāmapi ratnānāṃ puṣpāṇāṃ vāsasāmapi || 28 ||
[Analyze grammar]

karpūrādisugandhīnāṃ dravyāṇāmapyapāmapi |
kandamūlaphalānāṃ ca tvaksārāṇāṃ tvacāmapi || 29 ||
[Analyze grammar]

sarveṣāṃ vastujātānāṃ śailpyaṃ śreṣṭhaṃ pravetsyasi |
svāmināṃ rucyanusāraṃ ceṣṭaṃ kartuṃ pravetsyasi || 30 ||
[Analyze grammar]

nepathyaracanāḥ sarvāḥ sarvāḥ sūpādisaṃskṛtīḥ |
tauryatrikādikaṃ cāpi sarvaṃ jñāsyasi tattvataḥ || 31 ||
[Analyze grammar]

yantrāyudhajalāvāsadurgatantukalādikam |
aindrajālaṃ manojñānaṃ lokāntarakalādikam || 32 ||
[Analyze grammar]

atilokottaraṃ cāpi sarvaṃ vetsyasi mūlataḥ |
bhaja kṛṣṇaṃ sadā tvāśu sa te jñānaṃ pradāsyasi || 33 ||
[Analyze grammar]

viśvakarmeti te nāma bhagavāṃstvāṃ vadiṣyati |
yadā tu rājā bhavitā divodāso vidhervarāt || 34 ||
[Analyze grammar]

tadā''nandavane tvaṃ me prāsādaṃ saṃkariṣyasi |
rājā dravyavyayaṃ kṛtvā kārayiṣyati mandiram || 35 ||
[Analyze grammar]

viśvakarman vraja gurorājñāyāṃ tiṣṭha tat kuru |
ityuktvā'ntarhitaḥ śaṃbhustvāṣṭro yayau gurorgṛham || 36 ||
[Analyze grammar]

omityuktāśca ye yatra śailpye te tena toṣitāḥ |
pradāya tānyabhīṣṭāni gṛhītvā ca tadāśiṣaḥ || 37 ||
[Analyze grammar]

rañjayāmāsa tānsarvān kalākauśalyakarmabhiḥ |
atha sāhāyyadāḥ kāntāḥ sasmāra kṛṣṇasannidhau || 38 ||
[Analyze grammar]

śrīkṛṣṇastvāvirāsīcca svamūrterdivyaśaktayaḥ |
kṛṣṇecchayā vāmabhāgādutpannāḥ kanyakāstadā || 39 ||
[Analyze grammar]

catuṣṣaṣṭikalā divyāḥ surūpā navayauvanāḥ |
pātivratyaparāḥ kṛṣṇājñayā tvāṣṭraṃ pravavrire || 40 ||
[Analyze grammar]

patiṃ kṛṣṇasvarūpaṃ taṃ tvāṣṭraṃ tāḥ samprasevire |
japaṃ cakruḥ kṛṣṇanārāyaṇāya pataye namaḥ || 41 ||
[Analyze grammar]

dhyānaṃ prapūjanaṃ sevāṃ tvāṣṭre kṛṣṇasya cakrire |
kṛṣṇaḥ prādurabhūttāsāṃ sannidhau ca samāntare || 42 ||
[Analyze grammar]

kāntabhaktyā pratuṣṭaḥ sa tā dadurvaradānakam |
atra sarvaṃ sukhaṃ bhuktvā sṛṣṭyante māṃ prayāsyatha || 43 ||
[Analyze grammar]

bhavatīnāṃ na cānyo'sti dharmaḥ kāntasya sevanāt |
kānte cā'haṃ kāntastvasmi mayā kāntaḥ prakīrtyate || 44 ||
[Analyze grammar]

yatra nā'haṃ na sa kānto na sā kāntā mayā vinā |
tasyānmatpātivratyena kānte mokṣamavāpsyatha || 45 ||
[Analyze grammar]

indrādayo lokapālā viśvedevā marudgaṇāḥ |
ādityā vasavo rudrāḥ sādhyā vidyādharoragāḥ || 46 ||
[Analyze grammar]

ṛṣayo'psaraso yakṣā gandharvāḥ siddhacāraṇāḥ |
sarve madātmakāḥ santi viśvakarmā'hameva ca || 47 ||
[Analyze grammar]

tatpatnyo mā svāmirūpaṃ samārādhya ca māṃ sadā |
kalpe kalpāntake muktiṃ yānti maccharaṇaṃ śubhāḥ || 48 ||
[Analyze grammar]

ityuktvā bhagavān kṛṣṇaścāntardhānaṃ yayau tataḥ |
tāstu kalātmikā divyāḥ patiṃ tvāṣṭraṃ siṣevire || 49 ||
[Analyze grammar]

paṭhanācchravaṇāttvasya kalākauśalamāpnuyāt |
kathitaṃ te guroḥ patyurbhakte lakṣmi phalaṃ śubham || 50 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne tvaṣṭuḥ putrasya gurubhaktyā śaṃbhuvareṇa kalākauśalyaṃ śrīkṛṣṇanārāyaṇabhaktyā catuḥṣaṣṭikalātmakapatnīlābhaḥ tāsāṃ pātivratyaṃ cetyādinirūpaṇanāmā saptasaptatyadhikacatuśśatatamo'dhyāyaḥ || 477 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 477

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: