Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 474 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ ramyāmamitrajinnṛpasya vai |
mayi nārāyaṇe pātivratyayuktāṃ kuṭumbinaḥ || 1 ||
[Analyze grammar]

amitrajinmahārājaḥ paramo vaiṣṇavo'bhavat |
sarvarājanyaguṇadhīḥ sarvadūṣaṇavarjitaḥ || 2 ||
[Analyze grammar]

kṛṣṇanārāyaṇe deve cetovṛttiṃ nidhāya saḥ |
cakāra rājyaṃ nirdvandvaṃ viṣṇubhaktiparāyaṇaḥ || 3 ||
[Analyze grammar]

abhunak pracurān bhogān samastān viṣṇusātkṛtān |
harerāyatanānyuccaiḥ pratisaudhaṃ pade pade || 4 ||
[Analyze grammar]

tasya rājye samabhavan gṛhāṇi mandirāṇi ca |
govinda gopa gopāla gopagopīśvareśvara || 5 ||
[Analyze grammar]

guṇātīta garuḍastha kṛpālo kamalāpate |
kṛṣṇa keśava kaṃjākṣa kīnāśabhayanāśaka || 6 ||
[Analyze grammar]

puruṣottama padmeśa puṇḍarīkavilocana |
pītāmbara prabhānātha pārvatīśa pareśvara || 7 ||
[Analyze grammar]

janārdana jayāsvāmin janmamṛtyujarāhara |
śrīvatsavakṣaḥ śrīkānta śrīprada śreyasāṃprada || 8 ||
[Analyze grammar]

dāmodara dayāsindho māṇikīśvara cakradhṛk |
viṣṇo nārāyaṇa kṛṣṇanārāyaṇa narottama || 9 ||
[Analyze grammar]

akṣareśa ca rādheśa kambhareśa hṛdisthita |
ityādīni pavitrāṇi nāmāni pratimandiram || 10 ||
[Analyze grammar]

strībālavṛddhagopālavadanodīritāni tu |
śrūyante cāpi dṛśyante ramyāṇi mokṣadāni vai || 11 ||
[Analyze grammar]

tulasīkānanānyeva vilokyante gṛhe gṛhe |
caritrāṇi sugīyante pavitrāṇi harerjanaiḥ || 12 ||
[Analyze grammar]

saudhabhittiṣu dṛśyante pratimā līlayā'nvitā |
ṛte hareḥ kathāyāśca nānyā vārtā niśamyate || 13 ||
[Analyze grammar]

yadrājye naiva hiṃsā'sti dveṣo nāsti parasparam |
hanyante naiva cā'hitāḥ kṛṣṇabhaktiparāyaṇāḥ || 14 ||
[Analyze grammar]

api bālāstathā vṛddhāstasya rāṣṭre striyo'pi ca |
payaḥpānaṃ na kurvanti samprāpya harivāsaram || 16 ||
[Analyze grammar]

paśavo'pi tṛṇāhāraṃ tyajanti harivāsare |
mahāmahotsavaḥ sarvaiḥ puraukobhirvitanyate || 16 ||
[Analyze grammar]

sa eva daṇḍyo yo bhuṃkte samprāpte harivāsare |
antyajā api tadrāṣṭre śaṃkhacakrāṃkadhāriṇaḥ || 17 ||
[Analyze grammar]

kṛṣṇa eva paro devaḥ kṛṣṇa eva parā gatiḥ |
kṛṣṇa eva paro bandhustasyā''sīdavanīśituḥ || 18 ||
[Analyze grammar]

etad draṣṭuṃ nāradarṣiḥ samāyayau tadā kvacit |
rājñā samarcitaḥ prāha rājānaṃ nārado muniḥ || 19 ||
[Analyze grammar]

dhanyo'si kṛtakṛtyo'si mānyo'pyasi divaukasām |
sarvabhūteṣu govindaṃ yastvaṃ paśyasi bhaktarāṭ || 20 ||
[Analyze grammar]

etādṛśaṃ vilokya tvāṃ śucitvamagamaṃ tvaham |
eka eva hi sāro'tra bhaktibhāvaḥ pareśvare || 21 ||
[Analyze grammar]

kṛṣṇaṃ bhajantaṃ bhajante padārthāḥ sarva eva tu |
kṛṣṇe sthiratvamāptasya yogaḥ siddho vimuktidaḥ || 22 ||
[Analyze grammar]

yauvanaṃ dhanamāyuṣyaṃ jñātvā padme tu vārivat |
śāśvataṃ kṛṣṇacaraṇaṃ mokṣadaṃ prasamāśrayet || 23 ||
[Analyze grammar]

hṛdi netre ca jihvāyāṃ rakṣaṇīyo janārdanaḥ |
so'pi janārdano bodhyo janārdanasamāśrayāt || 24 ||
[Analyze grammar]

niṣkāmasevayā śrīśaṃ pūjayitvā ramāpatim |
puruṣottamatāṃ śreṣṭhāṃ prāpnuyānmānave bhave || 25 ||
[Analyze grammar]

rājaṃste śrīkṛṣṇabhaktyā prasanno bhagavān hariḥ |
preṣayāmāsa māmatra bhaktakāryakaraḥ svayam || 26 ||
[Analyze grammar]

śṛṇu vidyādharaputrī kṛṣṇabhaktā'tisundarī |
kṛṣṇapātivratyaparā nāmnā malayagandhinī || 27 ||
[Analyze grammar]

krīḍantī piturākroḍe hṛtā kaṃkālaketunā |
dānavaścampakāvatyāṃ nagaryāmadya vartate || 28 ||
[Analyze grammar]

sa svatriśūlaghātena mariṣyanti tvayā nṛpa |
adya nidrāti paryaṃke pārśve kṛtvā triśūlakam || 29 ||
[Analyze grammar]

kanyā sā dāsyati tubhyaṃ vañcayitvā triśūlakam |
gaccha śīghraṃ kṛṣṇabhaktāṃ rakṣa hastaṃ gṛhāṇa ca || 30 ||
[Analyze grammar]

ityuktaḥ sa yayau diṣṭamārgeṇa nṛpatirgṛṇan |
kṛṣṇa kṛṣṇeti kṛṣṇeti kṛṣṇanārāyaṇeti ca || 31 ||
[Analyze grammar]

nagaryāṃ sa praviṣṭaśca yatra saudhe'sti kanyakā |
praviveśa tu taṃ saudhaṃ kanyāṃ jagāda caikalām || 32 ||
[Analyze grammar]

nāradasyopadeśena tava rakṣārthamatra vai |
samāgato'smi daityaṃ ca hantuṃ triśūlakena vai || 33 ||
[Analyze grammar]

sā vilokya samākarṇya viśvastā'bhūt sukanyakā |
darśayāmāsa taṃ śūlaṃ rājā śūlena dānavam || 34 ||
[Analyze grammar]

jaghāna śrīhariṃ gṛṇan mṛto'sau dānavo balī |
surūpaṃ rakṣakaṃ bhūpaṃ provāca madhuraṃ satī || 25 ||
[Analyze grammar]

athodāramate vīra nijaprāṇaiḥ paṇīkṛtām |
gṛhāṇa māṃ varārohāṃ kulakanyāmadūṣitām || 36 ||
[Analyze grammar]

iti bruvatyāṃ kanyāyāṃ nārado'tarkito muniḥ |
āyayau tau tutuṣaturdṛṣṭvā taṃ munisattamam || 37 ||
[Analyze grammar]

pāṇigraheṇa vidhinā'bhiṣiktau nāradena tau |
jagmaturnāradā''diṣṭavartmanā kṛtamaṃgalau || 38 ||
[Analyze grammar]

kāśīṃ tvāyayatustau ca manyamānau kṛtārthatām |
saikadā taṃ patiṃ rājñī patibhaktā sutārthinī || 39 ||
[Analyze grammar]

raho vijñāpayāñcakre kartuṃ putrapradaṃ vratam |
mārgaśuklatṛtīyāyāmabhīṣṭatṛtīyāvratam || 40 ||
[Analyze grammar]

rājñā''diṣṭā bhaktanārī cacāra tadvrataṃ śubham |
pativratā bhāgavatī kṛṣṇanārāyaṇe ratā || 41 ||
[Analyze grammar]

kṛṣṇapativratā sādhvī tvābālyād vaiṣṇavī satī |
purā kuberapatnyā vai ṛddhyākhyayā kṛtaṃ vratam || 42 ||
[Analyze grammar]

sāpi prāptavatī putraṃ samarthaṃ nalakūbaram |
pūjyā'tra pārvatī devī stanandhayayutāsatī || 43 ||
[Analyze grammar]

mārge śukle tṛtīyāyāṃ suvarṇakalaśopari |
tāmrapātraṃ nidhāyaikaṃ taṇḍulaiḥ paripūritam || 44 ||
[Analyze grammar]

nūtnaṃ saraṃgaṃ vastraṃ ca nidhāya tatra sūkṣmakam |
tatra satkamalaṃ nyasya yadvā svarṇavinirmitam || 45 ||
[Analyze grammar]

brahmāṇīṃ pūjayet tatra ratnapaṭṭāmbarādibhiḥ |
puṣpaiḥ phalaiśca nāraṃgaiḥ sugandhaiścandanādibhiḥ || 46 ||
[Analyze grammar]

paramānnādinaivedyaiḥ pakvānnaiśca jalādibhiḥ |
dhūpairdīpaiḥ stavanaiśca nīrājanādibhistathā || 47 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryāt sotsavaṃ harikīrtanaiḥ |
hastamātramite kuṇḍe jātavedasaityṛcā || 48 ||
[Analyze grammar]

ghṛtena madhunā''plāvya juhuyān mantraviddvijaḥ |
sahasrakamalānāṃ tu homaṃ kuryād vratī mudā || 49 ||
[Analyze grammar]

navaprasūtāṃ kapilāṃ dhenuṃ dadyād dvijātaye |
upoṣya dampatī bhaktyā caturthyāṃ tu dvijātaye || 50 ||
[Analyze grammar]

datvā sadbhojanaṃ dānaṃ vastrāṇi bhūṣaṇāni ca |
ācāryāya dhanaṃ mūrtiṃ dadyātāṃ gāṃ ca dakṣiṇām || 51 ||
[Analyze grammar]

bhojayitvā'tha taṃ paścāt stuvīyātāṃ puṭāñjalī |
sutaṃ vaṃśakaraṃ dehi tuṣṭā śivā ramā hyajā || 52 ||
[Analyze grammar]

bhuktaśeṣeṇa cānnena kuryātāṃ pāraṇaṃ tataḥ |
evaṃ kṛtaṃ vrataṃ tābhyāṃ dampatībhyāṃ sutapradam || 53 ||
[Analyze grammar]

pūjanānte śivā lakṣmīḥ sāvitrī tvāgatāḥ puraḥ |
smerānanāḥ śubhāśiṣo datvā'ntardhānamāgatāḥ || 54 ||
[Analyze grammar]

tataḥ sā kāntasevābhirantarvatnī babhūva ha |
tayā tu prārthito divyaḥ putro viṣṇvaṃśasaṃbhavaḥ || 95 ||
[Analyze grammar]

jātamātro vrajet svargaṃ punarāyād gṛhaṃ prati |
bhaktaḥ sadā trideveṣu prasiddho bhuvanatraye || 56 ||
[Analyze grammar]

vinaiva stanyapānena ṣoḍaśābdākṛtiḥ kṣaṇāt |
sarvasāmarthyasampanno vaiṣṇavānāṃ sadāgraṇīḥ || 57 ||
[Analyze grammar]

atha kālena tanayaṃ mūlarkṣe sā'pyajījanat |
atha ṛkṣābhividbhiḥ sā vijñaptā'riṣṭasaṃsthitā || 58 ||
[Analyze grammar]

devī rājārthinī cet tvaṃ tyaja duṣṭarkṣajaṃ sutam |
sā tu śrutvā mahābhaktā sarvathā patidevatā || 59 ||
[Analyze grammar]

atyākṣīt taṃ tathā prāptaṃ tanayaṃ nayakovidā |
vikaṭāyā mahāgauryāḥ puro nyasya gṛhaṃ gatā || 60 ||
[Analyze grammar]

gauryā'rpitaḥ sa yoginyai yoginī vyomamārgataḥ |
yayau yatra vasantyeva rakṣikā navamātaraḥ || 61 ||
[Analyze grammar]

brahmāṇī vaiṣṇavī raudrī vārāhī nārasiṃhikā |
kaumārī cāpi māhendrī cāmuṇḍā cāpi caṇḍikā || 62 ||
[Analyze grammar]

dṛṣṭvā taṃ vālakaṃ prāptaṃ tā ūcuḥ sundaraṃ sutam |
rājyayogyo bhavatveṣa mahālakṣaṇalakṣitaḥ || 63 ||
[Analyze grammar]

punastatraiva netavyo yatrā'sya janma vidyate |
ṣoḍaśābdo jātamātro bhaviṣyati mahābalaḥ || 64 ||
[Analyze grammar]

evaṃ mātṛgaṇāśīrbhiḥ prāpito janmanaḥ sthale |
ānandakānane divyaṃ tatāpa sa paraṃ tapaḥ || 65 ||
[Analyze grammar]

tapasā tu prasanno'bhūcchivastvāvirbabhūva ha |
provāca taṃ varaṃ brūhi dadāmyatra tavepsitam || 66 ||
[Analyze grammar]

sa tu praṇamya śaṃbhuṃ vai parituṣṭāva bhāvataḥ |
varaṃ ca prārthayāñcakre yadi deyo varo mama || 67 ||
[Analyze grammar]

mama nāmnā bhavet tīrthaṃ vīravīreśvarāhvayam |
tathāstviti haraḥ prāha tato'yaṃ bālakaḥ punaḥ || 68 ||
[Analyze grammar]

varaṃ vavre mama muktirbhaved golokadhāmani |
haraḥ prāha vinā kṛṣṇaṃ sā muktirnahi labhyate || 69 ||
[Analyze grammar]

gṛhāṇa kṛṣṇamantraṃ tvaṃ bhava bhakto viśeṣataḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāyeti muhurjapa || 70 ||
[Analyze grammar]

tulasīmālikāṃ kaṇṭhe kare cāpi gṛhāṇa vai |
ityuktvā pradadau mantraṃ kṛtaḥ sa vaiṣṇavo mahān || 71 ||
[Analyze grammar]

āha taṃ śaṃkaraḥ paścājjaneturvaiṣṇavottamāt |
viṣṇoraṃśaḥ samutpanno bhavān bhakto mamāpi ca || 72 ||
[Analyze grammar]

tvaṃ tu rājyaṃ paraṃ prāpya sarvabhūpāladurlabham |
bhuktvā bhogāṃśca vipulānante muktimavāpsyasi || 73 ||
[Analyze grammar]

patnīṃ pativratāṃ prāpya labdhvā putrāṃśca tatsutān |
śrīviṣṇordivyayānena golokaṃ yāsyasi dhruvam || 74 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 75 ||
[Analyze grammar]

kurutaṃ saṃjapaṃ nityaṃ tvaṃ tathā bhāvinī satī |
pativratā'pi te kāntā mokṣamāpsyatha taṃ param || 76 ||
[Analyze grammar]

ityuktvā śaṃkarastvantardhānaṃ jagāma tatparam |
vīravīro mahābāhurjajāpa taṃ manuṃ muhuḥ || 77 ||
[Analyze grammar]

bhāryā kailāsarājasya nṛpateḥ putrikāṃ satīm |
nāmnā vasumatīṃ prāpya samutpādya śataṃ sutān || 78 ||
[Analyze grammar]

yayau golokamokṣaṃ sa bhāryayā saha bhaktarāṭ |
divyayānena vai bhaktaprajābhiḥ saha pārthivaḥ || 79 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi kṛṣṇabhaktiparāyaṇam |
dampatyoḥ pāvanaṃ vṛttaṃ śrotṝn vaktṝṃśca pāvayet || 80 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne amitrajinnṛpaternāradasya kṛpayā pativratāstrīprāptiḥ tathā malayagandhinyā bhāryayā kāśyāmabhīṣṭatṛtīyāvratena vīravīro mahāvaiṣṇavaḥ sutaḥ prāptaḥ pativratayā sahitasya rājño goloke muktirityādinirūpaṇanāmā catuḥsaptatyadhika |
catuśśatatamo'dhyāyaḥ || 474 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 474

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: