Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 469 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu kṛṣṇakathāṃ lakṣmi dvijapatnīsamanvitām |
yāṃ śrutvā pātivratyena mokṣaṇaṃ mānasaṃ bhavet || 1 ||
[Analyze grammar]

ekadā tu purā kṛṣṇo balarāmaśca bālakāḥ |
vṛndāvanād yayuryamītaṭe madhuvane śubhe || 2 ||
[Analyze grammar]

vicerurgosahasraiste cikrīḍurvai parasparam |
śrāntāḥ kṣudhitāstṛṣitāḥ śiśavastūcuracyutam || 3 ||
[Analyze grammar]

kṣudasmān bādhate kṛṣṇa kiṃ kurmo'tra vane'danam |
śrīkṛṣṇastāṃstadā prāha bālā gacchata sannidhau || 4 ||
[Analyze grammar]

yajñasthānaṃ brāhmaṇānāṃ yācatā'nnaṃ tu bhūsurān |
āṃgirasān vaiṣṇavāṃśca mumukṣūn yajatastu mām || 5 ||
[Analyze grammar]

ajānantaśca māṃ viṣṇuṃ māyāpracchannavigraham |
na ced dadati yuṣmabhyamannaṃ yajñasthitā dvijāḥ || 6 ||
[Analyze grammar]

tatkāntā yācata bālā dayāyuktāḥ śiśūn prati |
śrīkṛṣṇavacanaṃ śrutvā yayurbālakapuṃgavāḥ || 7 ||
[Analyze grammar]

brāhmaṇānāṃ purastasthurbhikṣārthaṃ namrakandharāḥ |
tānūcurbālakā namrā annaṃ datta dvijottamāḥ || 8 ||
[Analyze grammar]

dvijā na śuśruvustāṃstu śṛṇvanto na mano daduḥ |
atastasmāt sthalād dūre gatā randhanaśālikām || 9 ||
[Analyze grammar]

brāhmaṇyo yatra sūpādi pācayanti mahānase |
gatvā namrā viprapatnīryayācire'nnamāsthayā || 10 ||
[Analyze grammar]

yūyaṃ vai mātaraḥ sarvā viprapatnyaḥ pativratāḥ |
dattā'nnaṃ mātarastvasmān kṣudhitān gopabālakān || 11 ||
[Analyze grammar]

śiśūnāṃ mṛduvākyāni śrutvā dṛṣṭvā hi tān striyaḥ |
papraccha sādaraṃ sādhvyaḥ ke yūyaṃ kena darśitam || 12 ||
[Analyze grammar]

yadatrā'nnaṃ hi labdhaṃ syād brūtātra gopabālakāḥ |
dāsyāmo'nnaṃ mṛṣṭamuṣṇaṃ vyañjanādisamanvitam || 13 ||
[Analyze grammar]

śrutvā prasannāḥ śiśavo yaṣṭihastā jagustu tāḥ |
preṣitā rāmakṛṣṇābhyāṃ darśitaṃ tvanmahānasam || 14 ||
[Analyze grammar]

dattā'nnaṃ mātaro'smabhyaṃ tūrṇaṃ yāmastadantikam |
ito vidūre bhāṇḍīre'tiśobhe'tra madhauvane || 15 ||
[Analyze grammar]

vaṭā'dhaḥsthitabhrātṛbhyāṃ yācitānnaṃ pradatta naḥ |
śrutveti komalaṃ kṛṣṇasambandhaṃ vākyamuttamam || 16 ||
[Analyze grammar]

pulakāṃkitasarvāṃgā hṛṣṭānandāśrulocanāḥ |
kṛṣṇanārāyaṇaṃ smṛtvā śālyannaṃ pāyasaṃ dadhi || 17 ||
[Analyze grammar]

miṣṭānnaṃ svastikādyaṃ ca laḍḍukānnaṃ supolikāḥ |
nānāvyañjanasūpādi kṛtvā pātreṣu yoṣitaḥ || 18 ||
[Analyze grammar]

pātrāṇi rājatādīni santyato vayameva tu |
āgacchāmaḥ sahabālā ityuktvā prayayurmudā || 19 ||
[Analyze grammar]

viprāṇyo manasā hṛṣṭāḥ kṛtvā nānāmanorathān |
pativratāstā dhanyāśca śrīkṛṣṇadarśanotsukāḥ || 20 ||
[Analyze grammar]

śrīkṛṣṇaṃ dadṛśurgatvā baladevaṃ ca bālakān |
vaṭacchāyāsthitān dṛṣṭvā dadṛśustāḥ punarharim || 21 ||
[Analyze grammar]

śyāmaṃ kiśoravayasaṃ pītakauśeyavāsasam |
sundaraṃ sasmitaṃ śāntaṃ rādhākāntaṃ manoharam || 22 ||
[Analyze grammar]

śaratpārvaṇacandrāsyaṃ ratnālaṃkṛtirājitam |
ratnakuṇḍalayugmābhyāṃ gaṇḍasthalavirājitam || 23 ||
[Analyze grammar]

ratnakeyūravalayaratnanūpurabhūṣitam |
ājānulambitāṃ śubhrāṃ bibhrataṃ ratnamālikām || 24 ||
[Analyze grammar]

mālatīmālayā kaṇṭhavakṣaḥsthalavirājitām |
candanāgurukastūrīkuṃkumāñcitavigraham || 25 ||
[Analyze grammar]

sunakhaṃ sukapolaṃ ca pakvabimbādharaṃ harim |
pakvadāḍīmabījābhadantapaṃktivirājitam || 26 ||
[Analyze grammar]

mayūraparṇasaṃśobhadbaddhacūḍāmaṇiṃ prabhum |
karṇayordhṛtakādambapuṣpagucchasuśobhitam || 27 ||
[Analyze grammar]

dhyānā'sādhyaṃ yogināṃ ca bhaktānugrahakātaram |
brahmeśadharmaśeṣendraiḥ stūyamānaṃ pareśvaram || 28 ||
[Analyze grammar]

koṭikandarpalāvaṇyavātsalyapremapūritam |
dṛṣṭvaivamujjvalaṃ kṛṣṇaṃ bhaktyā nemurdvijastriyaḥ || 29 ||
[Analyze grammar]

svānāṃ jñānānurūpaṃ ca tuṣṭuvuḥ parameśvaram |
tvaṃ brahma paramaṃ kṛṣṇaḥ sākṣācchrīpatiracyutaḥ || 30 ||
[Analyze grammar]

nirguṇastvaṃ nirākāraḥ sākāraḥ saguṇaḥ svayam |
sākṣirūpaśca nirlepaḥ paramātmā nirākṛtiḥ || 31 ||
[Analyze grammar]

akṣarātparataḥ śreṣṭhastvakṣarātīta eva ca |
muktasevyaḥ śriyā sevyo rādhāramādipūjitaḥ || 32 ||
[Analyze grammar]

pārvatīmāṇikīlakṣmīprabhādyābhiḥ patiḥ kṛtaḥ |
prakṛteḥ puruṣasyāpi mahāviṣṇośca vedhasaḥ || 33 ||
[Analyze grammar]

śivādīnāṃ manūnāṃ ca kāraṇaṃ paramaṃ bhavān |
jaḍaṃ tattvātmakaṃ yadyaccetanaṃ ca tadanvitam || 34 ||
[Analyze grammar]

tvayā vyāptaṃ tava tejobalāttejasvitāśrayam |
sarvaiśvaryāṇi śaktyādyāstavamūrteḥ samudbhavāḥ || 35 ||
[Analyze grammar]

sarvānandaḥ pareśo'si patiḥ prāṇādhikaḥ priyaḥ |
adivyacakṣuṣā naiva grāhyo'si dehavānapi || 36 ||
[Analyze grammar]

maheśaḥ kārtikeyaśca śeṣo dharmo vidhirguruḥ |
sarasvatī jaḍāḥ sarve stavane tatra kā vayam || 37 ||
[Analyze grammar]

pārvatī kamalā rādhā sāvitrī śāradā prabhā |
māṇikī śrīrlakṣmavatī pravartante na kā vayam || 38 ||
[Analyze grammar]

prasanno bhava no deva dīnabandho kṛpāṃ kuru |
iti petustu tā viprapatnyaḥ kṛṣṇapadāmbuje || 39 ||
[Analyze grammar]

abhayaṃ pradadau tābhyaḥ kṛṣṇanārāyaṇo hariḥ |
varaṃ vṛṇuta kalyāṇaṃ bhavitā cetyuvāca saḥ || 40 ||
[Analyze grammar]

tataḥ sādhvyastu tā ūcurgṛhṇīmaḥ pravaraṃ prabho |
dehi svadāsyamasmabhyaṃ dṛḍhāṃ bhaktiṃ padāmbuje || 41 ||
[Analyze grammar]

paśyāmo'nukṣaṇaṃ vaktraṃ sevayāmaḥ padāmbuje |
anugrahaṃ kuru śreṣṭhaṃ yāsyāmo na gṛhaṃ punaḥ || 42 ||
[Analyze grammar]

pativratānāṃ vākyāni śrutvā kṛṣṇaḥ kṛpānidhiḥ |
omityuktvā viprapatnīdattamannaṃ sudhāsamam || 43 ||
[Analyze grammar]

bālakān bhojayitvā'nububhuje bhagavān svayam |
etasminnantare tatra śātakuṃbhaṃ rathaṃ param || 44 ||
[Analyze grammar]

golokādāgataṃ tāstu dadṛśurdivyapārṣadam |
ratnadarpaṇatejaskaṃ vastrasāraparicchadam || 45 ||
[Analyze grammar]

suvarṇakalaśopetaṃ ratnastaṃbhadharādikam |
sarvataścāmarairyuktaṃ pārijātasumālikam || 46 ||
[Analyze grammar]

śatacakropariklṛptaṃ vanamālādiśobhitam |
divyapārṣadavaryaiśca kṛṣṇatulyaiḥ suvāhitam || 47 ||
[Analyze grammar]

pītavastraparīdhānaiḥ ratnālaṃkārabhūṣitaiḥ |
navayauvanasampanneḥ śyāmalaiśca manoharaiḥ || 48 ||
[Analyze grammar]

dvibhujairmuralīhastairgopiveśadharairvaraiḥ |
śikhipicchaguñjamālābaddhavakrimacūḍakaiḥ || 49 ||
[Analyze grammar]

pārṣadaiḥ sannataḥ kṛṣṇo viprapatnyastu bodhitāḥ |
gamanārthaṃ tu golokaṃ tāścā''san muditānanā || 50 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ natvā tyaktvā mānuṣavigrahān |
babhūvurgopikāḥ sadyo jagmurgolokamīpsitam || 51 ||
[Analyze grammar]

kṛṣṇaśchāyāṃ vinirmāya tāsāṃ rūpāntarāṇi vai |
gṛhān prasthāpayāmāsa viprāṇāṃ viprakāminīḥ || 52 ||
[Analyze grammar]

viprā gaveṣaṇaṃ cakruḥ kva gatāstā itibruvāḥ |
dadṛśuḥ pathi cāyāntīḥ patnīḥ śāntiṃ yayustataḥ || 53 ||
[Analyze grammar]

pulakāṅkitasarvāṃgāḥ prasannavadanekṣaṇāḥ |
ūcuraho'tidhanyāḥ smo yūyaṃ cāpi pativratāḥ || 54 ||
[Analyze grammar]

yāsāṃ patnyaḥ kṛṣṇabhaktā lakṣmīrādhāsamā harau |
tapo japo vrataṃ jñānaṃ vedādhyayanamarcanam || 55 ||
[Analyze grammar]

tīrthasnānamanaśanaṃ saphalaṃ kṛṣṇasevayā |
śrīkṛṣṇaḥ sevito yābhiḥ kiṃ tāsāṃ puṇyaparvataiḥ || 56 ||
[Analyze grammar]

prāptaḥ kalpataruryābhiḥ kiṃ tāsāṃ tarukoṭibhiḥ |
śrīkṛṣṇo hṛdaye yāsāṃ kiṃ tāsāṃ karmakoṭibhiḥ || 57 ||
[Analyze grammar]

iti kṛṣṇasya māhātmyaṃ patnīnāṃ cāpi sarvathā |
jānantaste yayuryajñaṃ tato yayurgṛhāṇi vai || 58 ||
[Analyze grammar]

tāsāṃ tato'dhikaṃ prema krīḍāsu sarvakarmasu |
dākṣiṇyaṃ sevanaṃ sarvaṃ tvāsīd viprairatarkitam || 59 ||
[Analyze grammar]

prāgbhavīyottamapuṇyaiḥ prāpyate bhagavān yataḥ |
āsaṃstāstu purā saptarṣīṇāṃ patnyaḥ pativratāḥ || 60 ||
[Analyze grammar]

guṇavatyo ramaṇyastā rūpeṇā'pratimā parāḥ |
navīnayauvanāḥ sarvāḥ pīnaśroṇipayodharāḥ || 61 ||
[Analyze grammar]

divyavastraparīdhānā ratnālaṃkārabhūṣitāḥ |
taptakāñcanavarṇābhāḥ smerānanasaroruhāḥ || 62 ||
[Analyze grammar]

yajñasthānasthitāḥ svāmisahitāścakrurarpaṇam |
vahnau dravyādivastūnāṃ cakame'gnirvilokya tāḥ || 63 ||
[Analyze grammar]

tato vahniḥ svīyajvālākaraiḥ pasparśa tā muhuḥ |
agniraṃgāni tāsāṃ ca darśaṃ darśaṃ mumoha ca || 64 ||
[Analyze grammar]

haviṣyaṃ bhakṣayaṃścāpi sparśaṃ kṛtvā'tikāmukaḥ |
samāśliṣat karaistāstvadṛśyairbhāvaiḥ punaḥ punaḥ || 65 ||
[Analyze grammar]

cakāra surataṃ sūkṣmaṃ śikhābhiḥ pariṣvajya tāḥ |
pativratāśca tā naiva jānanti vahnivartanam || 66 ||
[Analyze grammar]

divyadraṣṭā'ṅgirā vahnerjñātvā guptaṃ tu vartanam |
kāmabhāvānvitaṃ vahniṃ śaśāpa śeṣamāvahan || 67 ||
[Analyze grammar]

adyaprabhṛti vahne te śikhāyāṃ ca kareṣu ca |
jvālāyāṃ ca tathā'ṅgārādiṣu kāmau bhavenna vai || 68 ||
[Analyze grammar]

napuṃsakaḥ sadā syāstvaṃ jvālātmakaḥ supuṇyadaḥ |
mūrtimāṃstvaṃ sakāmaḥ syāḥ svāhāpi tādṛśī tathā || 69 ||
[Analyze grammar]

evaṃ śaptastato vahnirniṣkāmo jvālayā'bhavat |
yajñayāgādikāryāṇi yataḥ puṇyāni tadbalāt || 70 ||
[Analyze grammar]

athā'ṅgirā aśuddhāstā vahnispṛṣṭā hi kāmataḥ |
śaśāpa śuddhilābhāya yāta yoniṃ tu mānuṣīm || 71 ||
[Analyze grammar]

kulajairbrāhmaṇaiḥ pāṇirgṛhīto vo bhaviṣyati |
ityuktāstāḥ kṣaṇaṃ śokaṃ jagmuścakruśca taṃ natim || 72 ||
[Analyze grammar]

hitaṃ tathyaṃ prārthayāmāsuśca sarvāḥ pativratāḥ |
na tyajā'smān muniśreṣṭha niṣpāpā vai pativratāḥ || 73 ||
[Analyze grammar]

ajānantyaḥ paraspṛṣṭā na vai nastyaktumarhasi |
bhaktānāṃ kiṃkarīṇāṃ ca na daṇḍaṃ kartumarhasi || 74 ||
[Analyze grammar]

yuṣmākaṃ caraṇāmbhojaṃ kadā drakṣyāmahe vayam |
khaḍgacchedād vajrapātāt sarvapraharaṇāttathā || 75 ||
[Analyze grammar]

dāruṇaḥ kāntavicchedaḥ sādhvīnāṃ duḥsahaḥ sadā |
brahmiṣṭhānāṃ guṇavatāṃ parān kāntān mahāmunīn || 76 ||
[Analyze grammar]

patnīvratān kathaṃ tyaktvā yāsyāmaḥ pṛthivītalam |
yāsyāmo yadi vipreśa kadā'trā''gamanaṃ vada || 77 ||
[Analyze grammar]

anyeṣāṃ tu bhayāt kāntā vrajanti śaraṇaṃ patim |
svakāntabhayasaṃvignāḥ śaraṇaṃ kaṃ vrajanti tāḥ || 78 ||
[Analyze grammar]

abhayaṃ dehi dharmiṣṭha bhayayuktābhya eva yat |
putre śiṣye kalatre ca ko daṇḍaṃ kartumakṣamaḥ || 79 ||
[Analyze grammar]

daṇḍaṃ datvā vāraṇaṃ ca kartuṃ tvapi na kaḥ kṣamaḥ |
kāminīnāṃ vacaḥ śrutvā'ṅgirāḥ premṇā ruroda vai || 80 ||
[Analyze grammar]

saṃjñāmavāpya ca bhrātṝn pṛṣṭvā provāca tāstataḥ |
hitaṃ satyaṃ priyaṃ yogyamanyeṣāṃ bodhadaṃ param || 81 ||
[Analyze grammar]

parabhuktāṃ svasya kāntāṃ vinā tacchodhanaṃ patiḥ |
naiva bhuñjīta vai kvāpi pāpaṃ saṃkramate priye || 82 ||
[Analyze grammar]

na sā daive na sā paitrye pākārhā pāpasaṃyutā |
tasyā āliṃgane bhartā bhraṣṭaśrīstejasā hataḥ || 83 ||
[Analyze grammar]

devatāḥ pitarastasya havyadāne ca tarpaṇe |
sukhino na bhavantyeva kavoṣṇamupabhuṃjate || 84 ||
[Analyze grammar]

tasmād yatnena bhāryāyā rakṣaṇaṃ kāryamanvaham |
pade pade sāvadhānaiḥ kāntā rakṣyāḥ supaṇḍitaiḥ || 85 ||
[Analyze grammar]

nā'nyā'dhīnā bhaved yoṣā doṣāṇāṃ hi karaṇḍikā |
kalatraṃ pākapātraṃ ca sadā rakṣitumarhati || 86 ||
[Analyze grammar]

parasparśādaśuddhe te śuddhe svasyaiva hastage |
aśuddhānāṃ praśuddhiścartunā vratena janmanā || 87 ||
[Analyze grammar]

tasmānnārī parairyatnādadṛṣṭā pūrvajaiḥ kṛtā |
asūryaṃpaśyā yā dārā śuddhāstāstu pativratāḥ || 88 ||
[Analyze grammar]

svāmisādhyā tu yā nārī kuladharmabhiyā sthitā |
kāntena sārdhaṃ sā kāntā vaikuṇṭhaṃ yāti niścitam || 89 ||
[Analyze grammar]

ṛṣilokanimeṣeṇa pṛthvyāṃ viṃśativarṣakaḥ |
kālo yāsyati śīghraṃ vai janmanā śuddhirarthyate || 90 ||
[Analyze grammar]

yāta yūyaṃ ca pṛthivīṃ mānuṣīṃ yonimīpsitām |
kṛṣṇabhojanadānena vaḥ śāpasya hi mocanam || 91 ||
[Analyze grammar]

śrīkṛṣṇasya pratāpena rūpatrayaṃ dhariṣyatha |
divyakanyāsvarūpeṇa golokaṃ yāsyatha dhruvama || 92 ||
[Analyze grammar]

devīkanyāsvarūpeṇa ṛṣilokaṃ prayāsyatha |
chāyākanyāsvarūpeṇa vipragṛhaṃ prayāsyatha || 93 ||
[Analyze grammar]

yuṣmadaṃśā viprapatnyo mṛtau prāpsyatha no dhruvam |
yuṣmākaṃ mamaśāpo'yaṃ vartate'dya varādhikaḥ || 94 ||
[Analyze grammar]

bhuktirmuktirgṛhaprāptistrayametadavāpyate |
ityuktāstā yajñabhūmeryayuḥ pṛthvīṃ yamītaṭe || 95 ||
[Analyze grammar]

yogyagṛhe samudbhūya babhuvurviprayoṣitaḥ |
datvānnaṃ haraye bhaktyā jagmurgolokameva tāḥ || 96 ||
[Analyze grammar]

tathā'nyarūpaiḥ kāntasya lokaṃ jagmuśca tāstadā |
chāyārūpairyayurvipragṛhāṇyeva tu tāḥ striyaḥ || 97 ||
[Analyze grammar]

babhūva niścitaṃ tāsāṃ śāpo vai sampado'dhikaḥ |
aho sadyaḥ satāṃ kopastūpakārāya kalpate || 98 ||
[Analyze grammar]

vinā vipattermahimā kutaḥ kasya bhavet khalu |
bhūtāḥ kāntaparityāgānmuktā brāhmaṇayoṣitaḥ || 99 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi pativratāharivratam |
paṭhanācchravaṇāttvasya bhuktirmuktistathonnatiḥ || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne saptarṣipatnīnāṃ vahnibhogena śāpād viprapatnītve śrīkṛṣṇanārāyaṇapātivratyena yajñe yamītaṭe śrīkṛṣṇādibālānāṃ vatsacārāṇāṃ bhojanadānena mokṣaṇaṃ cetyādinirūpaṇanāmaikonasaptatyadhikacatuśśatatamo'dhyāyaḥ || 469 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 469

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: