Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 466 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 466
śrīnārāyaṇa uvāca |
śṛṇu lakṣmi dharmapatnyāḥ pātivratyaparāyaṇām |
kathāṃ kāśīpaṃcagaṃgātīrthakarīṃ supāvanīm || 1 ||
[Analyze grammar]
kāśyāṃ pañcanadaṃ tīrthamadhyāsa bhagavān svayam |
bhurbhuvaḥsvaḥpradeśeṣu tīrthaṃ pañcanadaṃ param || 2 ||
[Analyze grammar]
sthitaḥ kṛṣṇaḥ svayaṃ tatra tīrthe pañcanade pare |
purā vedaśirā nāma mahāsaṃyamatāpasaḥ || 3 ||
[Analyze grammar]
bhṛguvaṃśamunirāsīt tapasyānirataḥ sadā |
yuvānaṃ taṃ samālokya śucināmnyapsarovarā || 4 ||
[Analyze grammar]
cakame tena ṛṣiṇā skhalitaṃ sā papau śuciḥ |
śuciṃ vedaśirāḥ prāha dhārmikaṃ doṣavarjitam || 5 ||
[Analyze grammar]
śṛṇu sādhvi yauvanasya vikṛtiḥ sarvadehiṣu |
jāyate sā na doṣāya kāmavarjitadehinaḥ || 6 ||
[Analyze grammar]
svābhāvikaṃ nirmanastvaṃ dhātūnāṃ skhalanaṃ sati |
tapobhaṃgāya naivā'sti snānena śuddhiriṣyate || 7 ||
[Analyze grammar]
kintu te manasi tvasti bhāvanā bījalabdhaye |
tena dhātuḥ sravito me vinā maithunasaṃcarāt || 8 ||
[Analyze grammar]
tasmād dhāraya garbhe tva yaṃ tvaṃ pītavatī priye |
devapatnī yatheṣṭaṃ vai kartuṃ śaknoti sarvathā || 9 ||
[Analyze grammar]
amoghabījā munayo mama bījāttava priye |
kanyāratnaṃ vaiṣṇavāgryaṃ bhaviṣyati pativratam || 10 ||
[Analyze grammar]
ityuktā sā''śrame tasya tasthau prasavavāñchayā |
atha kālena divyastrīkanyāratnamajījanat || 11 ||
[Analyze grammar]
atīva bhāsuraṃ netrānandadaṃ rūpaśevadhim |
datvā putrīṃ yayau svargaṃ śucināmnyapsarovarā || 12 ||
[Analyze grammar]
tāṃ tu vedaśirā kanyāṃ snehena samavardhayat |
hariṇyāḥ svāśramasthāyāḥ stanyena payasā muniḥ || 13 ||
[Analyze grammar]
munirnāma dadau tasyā dhūtapāpeti sārthakam |
daśavarṣottarāṃ kanyāṃ dṛṣṭvā papraccha tāṃ muniḥ || 14 ||
[Analyze grammar]
kasmai dadyāṃ varāya tvāṃ tvamevāsyāhi ye śubhe |
śrutvā pituḥ śubhaṃ vākyaṃ provāca bhaktimānasā || 15 ||
[Analyze grammar]
sarvebhyo'tipavitro yo yaḥ sarveṣāṃ namaskṛtaḥ |
sarve yamabhilaṣyanti yasmāt sarvasukhodayaḥ || 16 ||
[Analyze grammar]
kadācidyo na naśyedvai yaḥ sadaivānuvartate |
ihāmutrāpi yo rakṣenmahāpadbhyaḥ svarūpavān || 17 ||
[Analyze grammar]
sarve manorathā yasmāt prapūrṇāḥ saṃbhavanti me |
dine dine'tisaubhāgyaṃ vardhate yasya sevayā || 18 ||
[Analyze grammar]
nairantaryeṇa yatpārśve bhaya kasyāpi naiva me |
yannāmagrahaṇāccāpi bādhā līyanta utkaṭāḥ || 19 ||
[Analyze grammar]
yadādhāreṇa tiṣṭhanti brahmāṇḍānyapi sṛṣṭiṣu |
evamādyā guṇā yatra tasmai māṃ dehi śarmaṇe || 20 ||
[Analyze grammar]
etacchrutvā muniścātiprasanno mudamāpa ha |
dhanyo'smi yadgṛhe putrī dhārmikī kulatāriṇī || 21 ||
[Analyze grammar]
dhūtapāpā sārthanāmnī dhanyeyaṃ jñānaśevadhiḥ |
anayā varṇitaḥ ko'tra bhavedvai sadguṇodayaḥ || 22 ||
[Analyze grammar]
varaṃ taṃ dharmadevākhyaṃ manye tasmai dadāmi tām |
paraṃ sa sukhalabhyo na sarvasadguṇamaṇḍanaḥ || 23 ||
[Analyze grammar]
tapaḥpaṇena sa krayyo bahupuṇyena vā kvacit |
vicāryetthaṃ sutāṃ prāha kanye varo'sti tādṛśaḥ || 24 ||
[Analyze grammar]
nārthabhāraiḥ sa sulabho na kaulīnyena kanyake |
na caiśvaryabalenāpi na buddhyā na parākramaiḥ || 25 ||
[Analyze grammar]
manaḥśuddhyendriyaśuddhyā tapasā damanena ca |
labhyate sa mahāprājño nānyathā sadṛśaḥ patiḥ || 26 ||
[Analyze grammar]
itipitṛvacaḥ śrutvā pitaraṃ praṇipatya ca |
anujñāṃ tu piturlabdhvā tepe tapaḥ sudāruṇam || 27 ||
[Analyze grammar]
kaṭhoraṃ varṣma saṃsādhya varṣādhārāsu sā sthitā |
śilāsu himavāteṣu na cakampe manāgapi || 28 ||
[Analyze grammar]
pañcāgnīn paridhāyā'pi tapasyati tapovane |
jalābhilāṣiṇī bālā jalaṃ naivā'pibat tadā || 29 ||
[Analyze grammar]
apāstabhogasaṃparkā vāyvāhārā'bhavat satī |
kṛśā'titapasā kṣāmā didīpe tattanustarām || 30 ||
[Analyze grammar]
brahmā tvāgatya tāmāha prasanno'smi varaṃ vṛṇu |
dhūtapāpā namaskṛtyovāca śrīparameṣṭhinam || 31 ||
[Analyze grammar]
pitāmaha pavitrebhyaḥ kuru māmatipāvanīm |
tuṣṭo brahmā ca tāmāha saṃpavitrāṇi yāni vai || 32 ||
[Analyze grammar]
tebhyo'dhikaṃ supāvitryamedhimadvaradānataḥ |
tisraḥ koṭyo'rdhakoṭi ca santi tīrthāni kanyake || 33 ||
[Analyze grammar]
aṣṭaṣaṣṭipradhānāni śreṣṭhāni teṣu santi ca |
tāni sarvāṇi tīrthāni tvattanau pratiloma vai || 34 ||
[Analyze grammar]
vasantu mama vākyena bhava sarvātipāvanī |
kalpāntare tu mūrtistvaṃ bhaviṣyasi na saṃśayaḥ || 356 ||
[Analyze grammar]
dharmadevapriyā patnī harermātā tu dakṣajā |
ityuktvā'ntardadhe brahmā yayau sāpi piturgṛham || 36 ||
[Analyze grammar]
jñātvā vedaśirā sarvaṃ tutoṣa tapasā muhuḥ |
sāpi nityaṃ dharmamūrtiṃ saṃvidhāya caturbhujām || 37 ||
[Analyze grammar]
ṣoḍaśavastubhirdivyāṃ prātarnityamapūjayat |
pātivratyena dharmeṇa sarvaṃ vṛṣāya cārpayat || 38 ||
[Analyze grammar]
svapne dharmaṃ dhūtapāpā dadarśa nityameva sā |
kadācid dharmadevaḥ saḥ sākṣādāgatya taṃ munim || 39 ||
[Analyze grammar]
yayāce kanyakāṃ yogyāṃ munistasmai dadau tataḥ |
kanyā candrasamā kāntimatī dharmaṃ prasevate || 40 ||
[Analyze grammar]
atha tatra mahākṣetre dhūtapāpā mahāsatī |
adṛśyena svarūpeṇa dharmagṛhe virājate || 41 ||
[Analyze grammar]
dvitīyena svarūpeṇa candrakāntamaṇiḥ svayam |
bhūtvā jale tu gaṃgāyā rājate sā tapasvinī || 42 ||
[Analyze grammar]
dharmadevo'pi tu dharmanado bhūtvā jalāntare |
candrakāntaśilāyukto rājate vai divāniśam || 43 ||
[Analyze grammar]
dharmasya mandire divyasvarūpeṇāpi rājate |
evaṃ kāśyāṃ tu gaṃgāyāṃ dharmo dharmanado'bhavat || 44 ||
[Analyze grammar]
dhūtapāpā'bhavat svalpā nadī cāpi nadānvitā |
atha sūryaḥ samāgatya tapa ugraṃ cacāra ha || 45 ||
[Analyze grammar]
kiraṇebhyaḥ pravavṛte mahāsvedajasantatiḥ |
tataḥ sā kiraṇā nāma nadī jātā'tipāvanī || 46 ||
[Analyze grammar]
atha tatra samāyātā sarasvatī mahāsatī |
yamunā gaṃgayā yuktā tatra tiṣṭhati pāvanī || 47 ||
[Analyze grammar]
kiraṇā dhūtapāpā ca yamī gaṃgā sarasvatī |
pañcanadyo mahāsatyo nado dharmanadāhvayaḥ || 48 ||
[Analyze grammar]
militāḥ sarva evaitāstīrthaṃ pañcanadātmakam |
pañcagaṃgetināmnā vai prasiddhaṃ sarvathā'bhavat || 49 ||
[Analyze grammar]
tatra snātvā jalaṃ pītvā mucyate sarvabandhanāt |
datvā pañcanade dānaṃ kṛtvā vai pitṛtarpaṇam || 50 ||
[Analyze grammar]
bindumādhavamabhyarcya na bhūyo janmabhāg bhavet |
pañcakūrcena pītena yā tu śuddhirudāhṛtā || 51 ||
[Analyze grammar]
sā śuddhiḥ śraddhayā prāśya binduṃ pāñcanadāmbhasaḥ |
purā dharmanadaṃ nāma tataśca dhūtapāpakam || 52 ||
[Analyze grammar]
tato vai bindutīrthaṃ tat tataḥ pañcanadāhvayam |
gobhūtilahiraṇyā'śvavāso'nnasragvibhūṣaṇam || 53 ||
[Analyze grammar]
yatkiṃcid bindutīrthe'tra dattvā'kṣayamavāpnuyāt |
tatrā''gatya vahnibindustapastepe'tidāruṇam || 54 ||
[Analyze grammar]
kṛṣṇanārāyaṇaḥ sākṣādāgatyāha varaṃ vṛṇu |
agnibindurhariṃ prāha vasā'tra mama sannidhau || 55 ||
[Analyze grammar]
tathā'stviti hariḥ prāha nivāsaṃ cā'karonmudā |
bindumādhavasaṃjño'haṃ vasāmi tatra padmaje || 56 ||
[Analyze grammar]
dharmadevagṛhe putro bindumādhavasaṃjñakaḥ |
nityaṃ vasāmi divyo'haṃ dhūtapāpāsuputrakaḥ || 57 ||
[Analyze grammar]
dhūtapāpā jananī me pitā dharmo mama priye |
ahaṃ mādhavarūpaśca vasāmo bindutīrthake || 58 ||
[Analyze grammar]
vasusvarūpiṇī lakṣmīlakṣmīrnirvāṇasaṃjñikā |
dharmapārśve sthitā sā me hṛdi pañcanade'pyaham || 59 ||
[Analyze grammar]
vrataiḥ saṃśodhite dehe dharmo vasati nityaśaḥ |
kṛṣṇaścāpi dhūtapāpā śrīśca vasanti sarvathā || 60 ||
[Analyze grammar]
arthakāmau sanirvāṇau tatra vasataḥ sarvadā |
ādimādhavanāmā'haṃ tataścānantamādhavaḥ || 61 ||
[Analyze grammar]
śrīdamādhavasaṃjño'pi tato vai bindumādhavaḥ |
evaṃ nāmabhiḥ sarveśaḥ sthāsyāmyānandakānane || 62 ||
[Analyze grammar]
mama mātā dharmapatnī dhūtapāpā pativratā |
śrīdharmaṃ sevate nityaṃ pātivratyaparāyaṇā || 63 ||
[Analyze grammar]
pañcanade mahāpuṇye divye śrīdharmamandire |
narā nāryaśca tatkṣetre snātvā kṛtvā vṛṣārcanam || 64 ||
[Analyze grammar]
dhūtapāpārcanaṃ kṛtvā mādhavasya mamārcanam |
dharmapratijñāṃ kṛtvā ca cāturmāsyavratādikam || 65 ||
[Analyze grammar]
kṛtvā kārtikadānādi vratī mokṣamavāpnuyāt |
dharmapatnyastathā tatra vasanti dharmasevane || 66 ||
[Analyze grammar]
dvitīyena svarūpeṇa sarvā viśvasya mātaraḥ |
śraddhālakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā || 67 ||
[Analyze grammar]
buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśa |
tāśca sarvā dharmasevāṃ kurvantyeva saha sthitā || 68 ||
[Analyze grammar]
pātivratyaparāḥ sarvā yatra dharmastu tatra tāḥ |
dhūtapāpā viśeṣeṇa sevate śrīvṛṣaṃ patim || 69 ||
[Analyze grammar]
prātaḥ snātvā tu sā devī prātaḥ snāpayati vṛṣam |
vastrālaṃkārakastūrīcandanākṣatakuṃkumaiḥ || 70 ||
[Analyze grammar]
pūjayitvā tato devī nīrājayati taṃ patim |
pradakṣiṇāṃ stutiṃ kṛtvā natvā tatpādayoḥ satī || 71 ||
[Analyze grammar]
gaṃgājalena dharmasya prakṣālya caraṇāvubhau |
ācamanāmṛtaṃ śuddhaṃ pītvā datvā sumāñjalim || 72 ||
[Analyze grammar]
tato dharmāya ṣaṭpañcāṣanmiṣṭānnāni bhojane |
savyañjanāni rasyā''dyapeyayuktāni sā priyā || 73 ||
[Analyze grammar]
samarpayati tāmbūlaṃ karoti dehamardanam |
nṛtyaṃ karoti dharmāgre kīrtiṃ karoti śārṅgiṇaḥ || 74 ||
[Analyze grammar]
naranārāyaṇagāthāṃ karoti dharmadeśataḥ |
sapatnīnāṃ tataḥ sevāṃ śraddhādīnāṃ karoti sā || 75 ||
[Analyze grammar]
kṛṣṇanārāyaṇabhaktiṃ dharmājñayā karotyapi |
ekadā śrīdharmadevaścāturmāsyavrate sthitaḥ || 76 ||
[Analyze grammar]
lakṣmīnārāyaṇasaṃhitāyāḥ pārāyaṇaṃ śubham |
vācayāmāsa satataṃ tīrthe pañcanade gṛhe || 77 ||
[Analyze grammar]
ṛṣayo munayo devāḥ pitaro mānavāḥ striyaḥ |
caturdaśabhuvāṃ saṃsthāścāyātāstatra tūtsave || 78 ||
[Analyze grammar]
nadyo nadāśca tīrthāni kṣetrāṇi vividhānyapi |
sarveṣāṃ sunivāsādi dhūtapāpā cakāra ha || 79 ||
[Analyze grammar]
dhūtapāpā satī prāha yadyahaṃ dharmacāriṇī |
dharmapatnī dharmadhartrī dharmapativratārthinī || 80 ||
[Analyze grammar]
tadā divyaṃ sunagaraṃ paṃcāśatkrośavistṛtam |
brahmendraśaṃbhumukhyānāṃ sampado yāstu santi vai || 81 ||
[Analyze grammar]
tato'dhikāni me saudhe khādyapeyāni santi vai |
yānavāhanabhogyāni śayyāśṛṃgārakāṇi ca || 82 ||
[Analyze grammar]
pātrāṇi rasabhojyāni dṛśyāni vividhāni ca |
vahniśuddhāṃśukādīni santu matpatisadgṛhe || 83 ||
[Analyze grammar]
dadhikulyā ghṛtakulyā madhukulyāḥ sitādrayaḥ |
payaḥkulyāstathā dāsā dāsyaḥ santu ca lakṣaśaḥ || 84 ||
[Analyze grammar]
itisaṃkalpitaṃ smṛtvā dharmasya caraṇāmbujam |
tāvad divyā bahuvidhāḥ smṛddhayaḥ kṣaṇato'bhavan || 85 ||
[Analyze grammar]
svarṇaratnavibhūṣāśca hīrakādyā maṇivrajāḥ |
samudbhūtā dhūtapāpāsaṃkalpāt tannadāntike || 86 ||
[Analyze grammar]
sudharmāsadṛśī divyā sabhā jātā kṣaṇāt priye |
durgā sarasvatī lakṣmīḥ sāvitrī rādhikā dayā || 87 ||
[Analyze grammar]
jayā lalitā māṇikyā ramā padmā ca pārvatī |
prabhā haṃsā ca manasā maṃjulā śrīśca padminī || 88 ||
[Analyze grammar]
śāntiḥ śāntā hemalatā devī muktā ca mauktikā |
āsan vai sevikā dharmagṛhe tatra kathotsave || 89 ||
[Analyze grammar]
lakṣmīnārāyaṇasaṃhitākathāśravaṇakāriṇām |
svāgatādimahatkārye bhojyapeyasamarpikāḥ || 90 ||
[Analyze grammar]
kārtike ca prabodhanyāṃ kathānte pūjanaṃ param |
dharmadevasya taiḥ sarvaiḥ sarvābhiśca kṛtaṃ mahat || 91 ||
[Analyze grammar]
anantapuṇyadaṃ ratnasvarṇahīrakavastubhiḥ |
dharmo'pi dakṣiṇāḥ sarvā dadau tābhyo mudānvitaḥ || 92 ||
[Analyze grammar]
devebhyaḥ śrotṛvargebhyo viprebhyo'tidhanaṃ dadau |
tatra yajñe samāyātaḥ kṛṣṇanārāyaṇo hariḥ || 93 ||
[Analyze grammar]
kaṃbharā ca mahālakṣmīrgopālakṛṣṇa āgatau |
vimānena tadā sarvaiḥ pratyakṣe puruṣottame || 94 ||
[Analyze grammar]
puṣpavṛṣṭiḥ kṛtā divyā jayakāro'bhavanmuhuḥ |
pitṛbhyāṃ sahitaḥ kṛṣṇanārāyaṇo mahāmakhe || 95 ||
[Analyze grammar]
daśāṃśahavanaṃ cakre dharmājñayā'tibhāvataḥ |
yajñaṃ samāpya vidhivat kṛtvā'vabhṛthamantimam || 96 ||
[Analyze grammar]
dharmadevo dadau divyāṃ dakṣiṇāṃ ca dvijātaye |
kāśīrājo maithileśaḥ sāketeśaḥ kaliṃgarāṭ || 97 ||
[Analyze grammar]
saurāṣṭreśo marusvāmī sindhubhūpo nipālarāṭ |
kurukṣmeśaḥ śvetabhūpaḥ prāgjyotirbhūpa ārcayan || 98 ||
[Analyze grammar]
dharmadevaṃ bhūsurāṃśca sādhūn sādhvīḥ sahasraśaḥ |
svarṇahīrakarūpyāṇi dadurvastrāṇi dakṣiṇāḥ || 99 ||
[Analyze grammar]
vyasarjayat tataḥ sarvān bhojayitvā samarcya ca |
dharmadevaḥ parīhāraṃ ca svatejasā satī || 100 ||
[Analyze grammar]
dhūtapāpā jalaṃ haste gṛhyā'saṃkalpayan mudā |
vidyahaṃ dharmadevasya svāmino me pratuṣṭaye || 101 ||
[Analyze grammar]
sarvaṃ klṛptavatī tarhi patyurbhakterbalena me |
adṛśyaṃ bhavatu saudhādikaṃ smṛddhaṃ nade mayi || 102 ||
[Analyze grammar]
iti saṃkalpite tūrṇaṃ kṣaṇāt sarvaṃ tiro'bhavat |
jagmurāścaryamati vai devādyāḥ koṭiśo janāḥ || 103 ||
[Analyze grammar]
pātivratyapratāpaṃ taṃ jñātvā śaśaṃsurādarāt |
tāṃ satīṃ dhūtapāpāṃ vai devyaḥ śaśaṃsurīśvarīm || 104 ||
[Analyze grammar]
evaṃ pañcanadaṃ tīrthaṃ dharmadevāśramātmakam |
pāvanaṃ sarvadevānāṃ dhūtapāpāprabhāvataḥ || 105 ||
[Analyze grammar]
dhūtapāpāpativratabalaṃ te kathitaṃ priye |
paṭhanācchravaṇāccāsya muktirbhuktirbhavettathā || 106 ||
[Analyze grammar]
pātivratyātmako dharmo bhavedvai mokṣado dṛḍhaḥ |
sarvasampatpradaścāpi dharmabhaktipradastathā || 107 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vedaśirasaḥ ṛṣeḥ śucināmnyapsarasi jātāyā dhūtapāpākhyakanyāyā dharmadevapatiprāptyā mūrtidevītvaṃ pañcanade saṃhitākathāprasaṃge pātivratyabalena paṃcāśatkrośeṣu nagararacanā devādibhūpādimānavādīnāmāgamaḥ yajño'vabhṛthaṃ cetyādi nūtnanagarasmṛddhitirobhāvacamatkāraścetinirūpaṇanāmā ṣaṭṣaṣṭyadhikacatuśśatatamo'dhyāyaḥ || 466 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 466
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!