Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 459 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
indralokātpare tvarciṣmatīnāmnī śubhā purī |
vītihotrasya nagarī svargottame'sti padmaje || 1 ||
[Analyze grammar]

jātavedasi yā bhaktāstā vasantyatra suvratāḥ |
agnipraveśaṃ yāḥ kuryurdṛḍhasattvā jitendriyāḥ || 2 ||
[Analyze grammar]

vahnisnānā narā nāryaḥ sarvāstā vahnibhāsurāḥ |
agnihotraratā viprāstathā'gnibrahmacāriṇaḥ || 3 ||
[Analyze grammar]

pañcāgnivratino bhaktā brāhmaṇāścāgnipūjakāḥ |
samididhmāgniṣṭikānāṃ dātāro vahnirūpiṇaḥ || 4 ||
[Analyze grammar]

yajñasya kāriṇo vahnerarciṣmatyāṃ vasanti vai |
dhūpapradīpanaivedyapayodadhighṛtaikṣavam || 5 ||
[Analyze grammar]

vahnibhuktaṃ niṣevante sarvavidhā divaukasaḥ |
viśvānarasya viprasya narmadātaṭavāsinaḥ || 6 ||
[Analyze grammar]

narmapurādhidevasya brahmayajñaratasya ca |
brahmatejasaḥ śāṇḍilyagotrasyā'bhūt sucintanam || 7 ||
[Analyze grammar]

caturṇṇāmapyāśrayāṇāṃ ko'tīva śreyase satām |
iti vicārya gārhasthyaṃ viśvānaraḥ śaśaṃsa ha || 8 ||
[Analyze grammar]

sarvādhāro gṛhastho vai dehibhirupajīvyate |
paradāraparityāgāt svadāraparituṣṭitaḥ || 9 ||
[Analyze grammar]

ṛtukālābhigāmitvād brahmacārī gṛhī sadā |
evaṃ niścitya sa viśvānaro vipraḥ pativratām || 10 ||
[Analyze grammar]

uduvāhavidhānena svocitāṃ kulakanyakām |
agniśuśrūṣaṇarataḥ pañcayajñaparāyaṇaḥ || 11 ||
[Analyze grammar]

devapitratithyanāthagavādiparipūjakaḥ |
evaṃ vai vartamānasya kālo bahutitho gataḥ || 12 ||
[Analyze grammar]

bhāryā śuciṣmatī nāma suvratā svāmisevikā |
apaśyantyaṃkuramapi santateḥ svargasādhanam || 13 ||
[Analyze grammar]

patiṃ kṛṣṇaṃ patiṃ viṣṇuṃ matvovāca pativratā |
bhagavan durlabhaṃ nāsti kiñcittava dayālavāt || 14 ||
[Analyze grammar]

maheśasadṛśaṃ putraṃ dehi vaṃśavivardhanam |
śrutvā provāca tāṃ patnīmekapatnīvrate sthitaḥ || 15 ||
[Analyze grammar]

tathāstviti tato vipro jagāma tapase drutam |
prāpya vārāṇasīṃ snātvā gaṃgāyāṃ vīkṣya śaṃkaram || 16 ||
[Analyze grammar]

yatra niścalatāmeti tapastanayakāmyayā |
tatra vīreśvarabhūmau gatvā jagrāha sadvratam || 17 ||
[Analyze grammar]

ekāhāro'bhavanmāsaṃ māsaṃ naktāśano'bhavat |
ayācitā'śano māsaṃ māsaṃ tyaktāśanastathā || 18 ||
[Analyze grammar]

payovrato'bhavanmāsaṃ māsaṃ śākaphalāśanaḥ |
māsaṃ muṣṭitilāhāro māsaṃ pānīyabhojanaḥ || 19 ||
[Analyze grammar]

pañcagavyāśano māsaṃ māsaṃ cāndrāyaṇavratī |
māsaṃ kuśāgrajalabhuk māsaṃ śvasanabhakṣaṇaḥ || 20 ||
[Analyze grammar]

atha trayodaśe māse snātvā gaṃgājale dvijaḥ |
pratyūṣa eva vīreśaṃ yāvadāyāti bhūsuraḥ || 21 ||
[Analyze grammar]

tāvalliṃgāntare bālaṃ dadarśā'ṣṭasamaṃ śubham |
piṃgajaṭaṃ dīrghanetraṃ śvetaṃ vibhūtibhūṣitam || 22 ||
[Analyze grammar]

tamālokya stutiṃ cakre viśvānaro'timodavān |
ekamevā'dvitīyaṃ yat paraṃbrahma parātparam || 23 ||
[Analyze grammar]

kṛṣṇanārāyaṇasaṃjñaṃ śivadaṃ śiva te namaḥ |
kartṛ poṣṭṛ ca saṃhartṛ tejo vividhatāṃ gatam || 24 ||
[Analyze grammar]

yanmūrterekabhāgasthamaiśvaryaṃ jvalanādikam |
saurabhyādi yato bhūmau tasmai bālāya te namaḥ || 25 ||
[Analyze grammar]

yad gṛhītṛ gantṛ draṣṭṛ dhātṛ niyantṛ cāntaram |
sarvakāmapradātṛ tat tasmai bālāya te namaḥ || 26 ||
[Analyze grammar]

stutveti pādayostasya viśvānaraḥ papāta ha |
bālo varaṃ vṛṇīhīti provāca hasitānanaḥ || 27 ||
[Analyze grammar]

viśvānaraḥ pratyuvāca bhavān sarvaprado yataḥ |
putraṃ dehi tvādṛśaṃ te praṇato'smi punaḥ punaḥ || 28 ||
[Analyze grammar]

bālaḥ prāha tathāstvityacireṇa te manorathaḥ |
śuciṣmatyāmahaṃ putro bhaviṣyāmi phaliṣyati || 29 ||
[Analyze grammar]

khyāto gṛhapatirnāmnā śuciḥ sarvāmarapriyaḥ |
tava putro bhaviṣyāmītyuktvā cāntaradhīyata || 30 ||
[Analyze grammar]

viśvānarastatastūrṇamājagāma nijaṃ gṛham |
śuciṣmatyai jagādaitat svalpakālena bhāminī || 31 ||
[Analyze grammar]

garbhaṃ dadhāra suṣuve kālena putrameva sā |
garbhādhānādayaḥ sarve saṃskārā guruṇā kṛtāḥ || 32 ||
[Analyze grammar]

putrajanmani devādyā vavṛṣuḥ kusumādikān |
devadundubhayo neduḥ protsavo hyabhavanmahān || 33 ||
[Analyze grammar]

apsarasāṃ sunṛtyāni tvabhavan vipramandire |
vidyādharyaśca kinnaryastathā'maryaḥ sahasraśaḥ || 34 ||
[Analyze grammar]

gandharvoragavṛkṣāṇāṃ suvāsinyaśca kanyakāḥ |
maṇiratnopadā nītvā saśṛṃgārasuśobhanāḥ || 35 ||
[Analyze grammar]

savādyā maṃgalavastusahitāścandrasatprabhāḥ |
gāyanto lalitaṃ gītaṃ jagmurviśvānaragṛham || 36 ||
[Analyze grammar]

marīcādyāḥ ṛṣayaśca śataśo'pi tu tadgṛham |
lokapālā munayaśca samājagmuḥ sahasraśaḥ || 37 ||
[Analyze grammar]

viṣṇvādyāśca surāḥ sarve nāgāśca mānavādayaḥ |
tīrthakṣetrāṇi sarvāṇi cājagmuḥ pitarastathā || 38 ||
[Analyze grammar]

sthāvarā jaṃgamaṃ rūpaṃ dhṛtvā''yātāḥ sahasraśaḥ |
jātakarma svayaṃ cakre tasya devaḥ pitāmahaḥ || 39 ||
[Analyze grammar]

śrutiṃ vicārya tadrūpāṃ nāmnā gṛhapatistvayam |
iti nāma dadau tasmai deyamekādaśe'hani || 40 ||
[Analyze grammar]

gṛhapatirgārhapatyaḥ prajāyā vasuvittamaḥ |
agne gṛhapate āyacchasvā'nnaṃ me yaśo balam || 41 ||
[Analyze grammar]

ajo nāma itikṛtvā stutvā satyaṃ yayau tataḥ |
devādyāstu yayuḥ sarve śaṃsantaḥ putramujvalam || 42 ||
[Analyze grammar]

ataḥ putraṃ samīhante gṛhasthāśramavāsinaḥ |
putreṇa lokān jayati bhaktenāpi viśeṣataḥ || 43 ||
[Analyze grammar]

aputrasya gṛhaṃ śūnyamaputrasyā'rjanaṃ vṛthā |
aputrasyā'nvayaśchinno nā'pavitraṃ hyaputrataḥ || 44 ||
[Analyze grammar]

na putrātparamo lābho na putrātparamaṃ sukham |
na putrātparamaṃ mitraṃ paratreha ca kutracit || 45 ||
[Analyze grammar]

aurasaḥ kṣetrajaḥ krīto dattaḥ prāptaḥ sutāsutaḥ |
āpatsu rakṣitaḥ śiṣyaḥ putrāste tvaṣṭadhā matāḥ || 46 ||
[Analyze grammar]

viśvānaraḥ sutaṃ tvadhyāpayāmāsa yathocitam |
navame vatsare vaiśvānaraṃ jagāma nāradaḥ || 87 ||
[Analyze grammar]

papraccha kuśalaṃ sarvaṃ putrasya munirāḍ yathā |
viśvānara mahābhāga śuciṣmati śubhavrate || 48 ||
[Analyze grammar]

kurute yuvayorvākyaṃ kaccid gṛhapatiḥ śiśuḥ |
nānyattīrthaṃ na vā devo na gururna ca satkriyā || 49 ||
[Analyze grammar]

vihāya pitrorvacanaṃ nānyo dharmaḥ sutasya vai |
garbhadhāraṇapoṣābhyāṃ mātā piturgarīyasī || 50 ||
[Analyze grammar]

pitā vandyo yatirvandyaḥ sanyāsī vandya ityapi |
taiḥ sarvaistu gururvandyasteṣāṃ vandyāḥ prasūḥ sadā || 51 ||
[Analyze grammar]

idameva tapo'tyugramidameva paraṃ vratam |
ayameva paro dharmo yat pitroḥ paritoṣaṇam || 52 ||
[Analyze grammar]

pitṛvratamidaṃ proktaṃ kṛṣṇamiva prasevayet |
mātṛvratamidaṃ proktaṃ lakṣmīmiva prasevayet || 53 ||
[Analyze grammar]

vaiśvānara samabhyehi mamotsaṃge niṣīda bho |
lakṣaṇāni parīkṣe'haṃ pāṇiṃ darśaya dakṣiṇam || 54 ||
[Analyze grammar]

ityuktaḥ sa gṛhapatirnāradāṃ'ke hyupāviśat |
munirdṛṣṭvā bālakasya tālujihvādvijānatha || 55 ||
[Analyze grammar]

ānīya kuṃkumā''raktaṃ sūtraṃ ca triguṇīkṛtam |
mamau samastakād bālamāpādatalamucchrayam || 56 ||
[Analyze grammar]

tiryagūrdhvaṃ samo māne yo'ṣṭottaraśatāṃgulaḥ |
sa bhavet pṛthivīpālo yathā'yaṃ bālako'pi ca || 57 ||
[Analyze grammar]

pañcasūkṣmaḥ pañcadīrghaḥ saptaraktaḥ ṣaḍunnataḥ |
tripṛthu laghugambhīro dvātriṃśallakṣaṇo'styayam || 58 ||
[Analyze grammar]

tvakkeśāṃgulidaśanaparvāṇyaṇūni pañca ca |
santyasya khalu sūkṣmāṇi dikpālapadabhāg bhavet || 59 ||
[Analyze grammar]

bhujau netre hanurjānū nāsā dīrghāṇi cāsya vai |
tenāyaṃ tu bhaved dīrghāyuṣko brahmāṇḍasañcaraḥ || 60 ||
[Analyze grammar]

pāṇyo stale ca netrānte tālujihvā'dharauṣṭhakam |
saptā'ruṇaṃ ca sanakhamasya rājyasukhapradam || 61 ||
[Analyze grammar]

vakṣaḥkukṣyalakaṃ skandhaṃ karaṃ vaktraṃ ṣaḍunnatam |
dṛśyate'sya bhaveccāyaṃ mahadaiśvaryabhāk khalu || 62 ||
[Analyze grammar]

lalāṭakaṭivakṣobhiḥ pṛthurayaṃ bhavennṛpaḥ |
grīvājaṃghāmehanaiśca hrasvo'yaṃ bahubhogavān || 63 ||
[Analyze grammar]

svareṇa hṛdā nābhyā ca gambhīraḥ sukhabhāk sadā |
kamaṭhīpṛṣṭhakaṭhinau patravatkomalau karau || 64 ||
[Analyze grammar]

rājyahetūśiśorasya pādau padmasukomalau |
acchinnā tarjanīṃ vyāpya tathā rekhā'sya vartate || 65 ||
[Analyze grammar]

kaniṣṭhāpṛṣṭhaniryātā dīrghāyuṣyaṃ nivedayet |
pādau sumāṃsalau raktau samau sūkṣmau suśobhanau || 66 ||
[Analyze grammar]

samagulphau svedahīnau snigdhāvaiśvaryasūcakau |
svalpābhiḥ kararekhābhirāraktābhiḥ sadā sukhī || 67 ||
[Analyze grammar]

liṃgena kṛśahastena rājarājo bhaviṣyati |
utkaṭāsanagulphasphignābhirasyāpi vartulā || 68 ||
[Analyze grammar]

dakṣiṇāvarttamaruṇaṃ mahadaiśvaryasūcikā |
dhāraikā mūtrayatyasmin dakṣiṇāvartinīti sā || 69 ||
[Analyze grammar]

gandhaśca mīnamadhunorguptavīrye'sya vartate |
vistīrṇau māṃsalau snigdhau sphicāvasya sukhocitau || 70 ||
[Analyze grammar]

vāmāvartau supralambau doṣau digrakṣaṇocitau |
śrīvatsavajracakrā'bjamatsyakodaṇḍadaṇḍabhṛt || 71 ||
[Analyze grammar]

tathā'sya karagā rekhā yathā syāt tridivaspatiḥ |
dvātriṃśaddaśanaścāyaṃ karakambuśirodharaḥ || 71 ||
[Analyze grammar]

krauṃcadundubhihaṃsā'bhrasvaraḥ sarveśvarā'dhikaḥ |
madhupiṃgalanetro'sau nainaṃ śrīstyajati kvacit || 72 ||
[Analyze grammar]

pañcarekhalalāṭastu tathā siṃhodaraḥ śubhaḥ |
ūrdhvarekhāṃkitapado niḥśvasanpadmagandhavān || 74 ||
[Analyze grammar]

acchidrapāṇiḥ sunakho mahālakṣaṇavānayam |
tathāpi dvādaśe varṣe pratyūho vidyudagnitaḥ || 75 ||
[Analyze grammar]

asya viśaṃke bhagavan rakṣaṇīyaḥ prayatnataḥ |
ityuktvā'rcāṃ gṛhītvaiva nārado nirjagāma ha || 76 ||
[Analyze grammar]

dampatī kṣaṇamātraṃ tu śuśucaturmumudatuḥ |
atha bālaścirāyuṣko bhavitu pitarau tadā || 77 ||
[Analyze grammar]

prāha pratijñāṃ śṛṇutaṃ yadi vāṃ tanayo hyaham |
kariṣye'haṃ tapastādṛk vidyunmattastrasiṣyati || 78 ||
[Analyze grammar]

mṛtyuñjayaṃ kālakālaṃ samārādhayituṃ sutaḥ |
pitroranurajñāṃ samprāpya yayau sa kāśikāṃ purīm || 79 ||
[Analyze grammar]

sasnau gaṃgājale śaṃbhuṃ dadarśa cānnapūrṇikām |
matsyodaryāṃ kṣitau gatvā tasthau kṣaṇaṃ tataḥ param || 80 ||
[Analyze grammar]

nirvighne tu sthale sthāpya ligaṃ cakre tapaḥ sutaḥ |
saṃsnāpya pratyahaṃ śaṃbhuṃ datvā nīlotpalāni vai || 81 ||
[Analyze grammar]

japati sma namaḥ kṛṣṇanārāyaṇaśivāya te |
tapaścacāra ṣaṇmāsaṃ kandamūlaphalāśanaḥ || 82 ||
[Analyze grammar]

śīrṇaparṇāśanastadvat ṣaṇmāsāṃstapa ācarat |
ṣaṇmāsaṃ vāyubhakṣo'bhūt ṣaṇmāsaṃ jalabindubhuk || 83 ||
[Analyze grammar]

evaṃ varṣadvaye yāte janmato dvādaśe gate |
vighnaṃ satyaṃ kariṣyan vai cābhyagāt kuliśāyudhaḥ || 84 ||
[Analyze grammar]

varaṃ brūhīti taṃ prāha sutaḥ śrutvā''ha vāsavam |
nāhaṃ vṛṇe varaṃ tvattaḥ śaṃkaro varado'sti me || 85 ||
[Analyze grammar]

gacchā''halyāpate'sādho śratvā kruddhaḥ svavajrakam |
cikṣepa yāvacchaṃbhustajjagrāha līlayā kare || 86 ||
[Analyze grammar]

pratyakṣaḥ śaṃkaro jāto mahendraśca yayau divam |
śaṃbhustaṃ tu dadau ciraṃjīveti varamuttamam || 87 ||
[Analyze grammar]

sarveṣāmeva devānāṃ mukhaṃ bhavā'gnirūpakaḥ |
jāṭharo bhava bhūtānāṃ digīśo rājyamāpnuhi || 88 ||
[Analyze grammar]

malliṃgaṃ tvatsthāpitaṃ tad bhavatvagnīśvarābhidham |
ityuktvā prayayau śaṃbhurdatvā mantraṃ ca vaiṣṇavam || 89 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
vaiśvānaro yayau svasya gṛhaṃ mātā pativratā || 90 ||
[Analyze grammar]

arciṣmatī sutaṃ dṛṣṭvā mumude janako'pi ca |
utsavaṃ tu mudā cakre samāhūya surādikān || 91 ||
[Analyze grammar]

indraṃ tatra samāyātaṃ dṛṣṭvā cukrodha vahnirāṭ |
punarvajraṃ pracikṣepa vaiśvānaroparīndrakaḥ || 92 ||
[Analyze grammar]

mūrchāṃ jagāma bālastanmātā svāṃke nidhāya tam |
pātivratyaṃ bhavenme cedindraḥ patatu bhūtale || 93 ||
[Analyze grammar]

pativratā dṛḍhā syāṃ cedindravajraṃ nirarthakam |
sarvathā sarvathā cāstu putro me cetano bhavet || 94 ||
[Analyze grammar]

evamukte tayā vajraṃ kṛṣṇakardamatāṃ gatam |
indraḥ patito dharaṇau bubudhe tvaṃkajaḥ sutaḥ || 95 ||
[Analyze grammar]

hāhākāro mahān jātaḥ pātivratyabalena vai |
mahendraprārthitā devī kṣamārthaṃ karuṇāparā || 96 ||
[Analyze grammar]

uvāca taṃ mahendraṃ sā samuttiṣṭha sthiro bhava |
gṛhāṇa vajraṃ mā vahnau kadācit tvaṃ niyojaya || 97 ||
[Analyze grammar]

mātṛpitṛgurukṛṣṇadrohiṣu satīdrohiṣu |
vajraṃ te preritaṃ vidyudrūpaṃ bhavatu madvarāt || 98 ||
[Analyze grammar]

kṛṣṇabhakteṣu pitrośca gurorbhakteṣu tāpase |
satībhakteṣu te vajraṃ kardamatvamavāpnuhi || 99 ||
[Analyze grammar]

ityuktaḥ sa satīṃ natvā natvā vaiśvānaraṃ tathā |
viśvānaraṃ punarnatvā yayau svargaṃ surā yayuḥ || 100 ||
[Analyze grammar]

arciṣmatyāḥ prabhāveṇa pātivratyavṛṣasya ca |
āsannamaraṇaścāpi rakṣitaḥ śaṃbhvanugrahāt || 101 ||
[Analyze grammar]

yāvadbrahmā bhavettāvad vaiśvānaro bhaviṣyati |
iti te kathitaṃ lakṣmi vṛttaṃ bhuktisumuktidam || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne viśvānaraviprasya putrasya gṛhapatyākhyasyatapasā cirajīvitvaṃ mātuḥ pātivratyabalenendrakṛtavajradvārakamṛtyuvighnavināśaścetyādinirūpaṇanāmaikonaṣaṣṭyadhikacatuśśatatamo'dhyāyaḥ || 459 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 459

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: