Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 449 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha sīmantinīsatyāścamatkāraṃ vadāmi te |
śṛṇu lakṣmi kṛṣṇabhaktiparāyāḥ patiyoṣitaḥ || 1 ||
[Analyze grammar]

pātivratyena dharmeṇa sadā kṛṣṇaḥ pratuṣyati |
patnī lakṣmīsvarūpā'sti patirnārāyaṇātmakaḥ || 2 ||
[Analyze grammar]

iti buddhyā praseveta parasparaṃ pramucyate |
dampatyoḥ kṛtasakalpāḥ siddhyanti nahi niṣphalāḥ || 3 ||
[Analyze grammar]

vidarbhaviṣaye vipro vedamitro'bhavat sudhīḥ |
tasya putraḥ sumedho'bhūddharmācāraparāyaṇaḥ || 4 ||
[Analyze grammar]

anyaḥ sārasvatākhyaśca vipro'bhūttasya pattane |
tasya putraḥ somavāṃścā'bhavaddharmaparāyaṇaḥ || 5 ||
[Analyze grammar]

sumedhaḥ somavāṃścobhau mitravaryau samākṛtī |
sarvavidyākuśalinau samavidyau babhūvatuḥ || 6 ||
[Analyze grammar]

tāvekadā svatanayau dvijāvavocatāṃ hitam |
he putrakau yuvāṃ bālye kṛtavidyau suvarcasau || 7 ||
[Analyze grammar]

vaivāhiko'yaṃ samayo vartate yuvayoḥ samam |
imaṃ vidarbharājānaṃ prasādya prāpya vai dhanam || 8 ||
[Analyze grammar]

śreṣṭhakulajakanyābhyāṃ kṛtodvāhau bhaviṣyathaḥ |
evamuktau sutau gatvā samatoṣayatāṃ nṛpam || 9 ||
[Analyze grammar]

dhanārthamarthito rājā prāha tau daivanoditaḥ |
mama putrī niṣadheśapatnī sīmantinī satī || 10 ||
[Analyze grammar]

somavāre pūjayitvā śrīpatiṃ pārvatīpatim |
patnīyuktān dvijān vedavido dhanaṃ dadātyalam || 11 ||
[Analyze grammar]

ato'tra yuvayoreko nārīvibhramaveṣadhṛk |
ekastasyāḥ patiśceti jāyethāṃ vipradampatī || 12 ||
[Analyze grammar]

gatvā tatra dhanaṃ labdhvā punaryātaṃ mamāntikam |
yadi nyūnaṃ bhaveccet tad dāsye'haṃ tvadhikaṃ dhanam || 13 ||
[Analyze grammar]

ityuktau prāhatuḥ rājan kartuṃ tajjāyate bhayam |
devatāsu gurau pitroḥ siddhe yogini bhūbhṛti || 14 ||
[Analyze grammar]

kauṭilyamācaran sadyo daṇḍapātraṃ vinaśyati |
gopyamānaṃ tu nau chadma kadācit khyātimeṣyati || 15 ||
[Analyze grammar]

tadārjitā guṇāḥ sarve naśiśyanti kṣaṇānnṛpa |
pāpaṃ nindā bhayaṃ vairaṃ tiṣṭhanti chadmani dhruvam || 16 ||
[Analyze grammar]

ato dhūrtajanācāraṃ nāśrayāvaḥ kadācana |
śrutvaitannṛpatiḥ prāha devatāpitṛyoginām || 17 ||
[Analyze grammar]

nollaṃghyaṃ śāsanaṃ pālyaṃ sadgurusiddhabhūbhṛtām |
śubhāśubhaṃ tadādiṣṭaṃ kartavyaṃ śreyase bhavet || 18 ||
[Analyze grammar]

ityuktau tau tathetyuktvā sāmavān rūpavāṃstadā |
strīveṣaṃ śāṭikāṃ bhūṣā añjanaṃ keśasādhanam || 19 ||
[Analyze grammar]

aṃgarāgaṃ spṛhaṇīyaṃ dadhāra yuvatī yathā |
evaṃ tau dampatī bhūtvā jagmatustāṃ sīmantinīm || 20 ||
[Analyze grammar]

sā rājñī tvarcayāṃcakre patnīyuktān yathāvratam |
tau tu viprasutau dṛṣṭvā prāptau kṛtakadampatī || 21 ||
[Analyze grammar]

pātivratyena dharmeṇa tathā kṛṣṇasya sevayā |
harabhaktyā vivedainaṃ kumāraṃ kanyakākṛtam || 22 ||
[Analyze grammar]

jñātvā kiṃcid vihasyā'tha pitrā saṃpreṣitāviti |
mene gaurīmaheśau ca lakṣmīnārāyaṇāviti || 23 ||
[Analyze grammar]

śivakṛṣṇātmakān viprān gaurīśrīrūpayoṣitaḥ |
āvāhya gandhamālyādyairdhūpadīpairapūjayat || 24 ||
[Analyze grammar]

pāyasaṃ modakān miṣṭapolikāḥ śaṣkulīstathā |
śākāni bhakṣyabhojyāni viprānabhojayat satī || 25 ||
[Analyze grammar]

tāmbūlaṃ dakṣiṇā dhenūrhiraṇyaṃ ratnalakṣakam |
pratyekaṃ vastrabāhulyaṃ datvā natvā vyasarjayat || 26 ||
[Analyze grammar]

sīmantinyā śivāṃ lakṣmīṃ tvāvāhya sāmavān dvijaḥ |
pūjitaḥ kalpitā kanyā satyaṃ kanyā vyajāyata || 27 ||
[Analyze grammar]

nārīcihnāni sarvāṇi paryavartanta varṣmaṇi |
tau tu dhanaṃ yatheṣṭaṃ vai prāpya yayatuḥ svaṃ gṛham || 28 ||
[Analyze grammar]

sā tu vismṛtapuṃbhāvā mitre jātaspṛhā'bhavat |
karābhyāṃ vipramābaddhya kandarpavivaśā'bravīt || 29 ||
[Analyze grammar]

ayi kānta kṣaṇaṃ tiṣṭha vane ramye supuṣpite |
tvayā vihartumicchāmi priyā te'smi gṛhāṇa mām || 30 ||
[Analyze grammar]

pariṣvajasva māṃ kāntāṃ pāyayasva navā'dharam |
nā'haṃ gantuṃ samarthā'smi smarā''vegaprapīḍitā || 31 ||
[Analyze grammar]

itthamaśrutapūrvāṃ tāṃ dṛṣṭvā niśamya śaṃkitaḥ |
papraccha stanayuktāṃ tāṃ kimevaṃ bhāṣase sakhe || 32 ||
[Analyze grammar]

narmavākyaṃ vṛthā naivaṃ vaktavyaṃ kṛtrimā'bale |
kanyāveṣaṃ parityajya kumāraveṣamāvaha || 33 ||
[Analyze grammar]

ityājñaptā prasannā sā vastrāṇi dūrato'karot |
tāvat sā satyadhammilā jaghanastanaśobhinī || 34 ||
[Analyze grammar]

yoniyuktā liṃgahīnā dṛṣṭā sumedhasā priyā |
sā tu jagrāha vipraṃ taṃ suratāya navapriyā || 35 ||
[Analyze grammar]

sumedhāḥ prāha tāṃ kanyāṃ śāṭikādīni dhāraya |
na praśastaṃ viduṣorvaiṃ jāradharmaniṣevaṇam || 36 ||
[Analyze grammar]

vañcayitvā''tmapitarau dhūrtarājā'nuśāsanāt |
ayaṃ svayaṃkṛto'nartha āvābhyāṃ yadviceṣṭitam || 37 ||
[Analyze grammar]

yastvaṃ viprātmajo bālaḥ prāptaḥ strītvaṃ vigarhitam |
kāmabhogo hyanarthāya kumārayorviṣaṃ phalam || 38 ||
[Analyze grammar]

evaṃ vivekamāśritya tūṣṇīmehi svayaṃ gṛham |
devadvijaprasādena strītvaṃ nāśaṃ sameṣyati || 39 ||
[Analyze grammar]

athavā daivayogena strītvameva bhavettava |
pitrā dattā mayā sākaṃ raṃsyase varavarṇini || 40 ||
[Analyze grammar]

ityuktāpi kāmadāvānalavyāptā vadhūstadā |
balena taṃ samāliṃgya cucumbā'dharapallavam || 41 ||
[Analyze grammar]

dharṣito'pi tayā dhīraḥ sumedhāḥ sparśamātrataḥ |
śāntiṃ tasyāścakāraiva bahiḥ sparśaḥ pradāya ca || 42 ||
[Analyze grammar]

akṣatā kanyakā tṛptā kāmadāho nivavṛte |
śuddhiṃ kṛtvā jalādyaiśca yayaturnṛpamandiram || 43 ||
[Analyze grammar]

rājā jñātvā'tha tadvṛttamavāpa vismayaṃ tataḥ |
āhūya pitarau viprau jagāda svaviceṣṭitam || 44 ||
[Analyze grammar]

śrutvā sārasvataḥ prāha rājānaṃ dhūrtaceṣṭitam |
are rājan mama putrastavā''jñayā tu kānyakam || 45 ||
[Analyze grammar]

veṣaṃ dhṛtvā'bhavat kanyā strītvaṃ bhuṃkte jugupsitam |
adya mamaikaputrasya vaṃśo naṣṭastathā mama || 46 ||
[Analyze grammar]

nirāśāḥ pitaraḥ sarve luptapiṇḍodakakriyāḥ |
vadā'tra kiṃ mayā kāryaṃ daṇḍyo'styadya bhavān khalu || 47 ||
[Analyze grammar]

rājā sarvān samāhūya maharṣīnāha dīnavat |
asyāḥ puṃstvaṃ yathā syāt kurvantu mayi prasādanam || 48 ||
[Analyze grammar]

te'bruvan śrīpateḥ satīpaterlabhyaṃ prasādanam |
tadbhaktānāṃ prasādaśca labhyasteneṣṭamāpnuyāt || 49 ||
[Analyze grammar]

atha rājā bharadvājaṃ samāhūya mahāmunim |
pūjanaṃ kārayāmāsa śrīpateḥ pārvatīpateḥ || 50 ||
[Analyze grammar]

viprā rājā tathā kanyāścaite sarve hyupoṣitāḥ |
trirātraṃ pūjanaṃ cakruḥ ṣoḍaśādisuvastubhiḥ || 51 ||
[Analyze grammar]

akhaṇḍaṃ bhajanaṃ cakrurmahotsavamakārayan |
jaya lakṣmi jaya cāmbe śrīpate pārvatīpate || 52 ||
[Analyze grammar]

iti tadbhajanaṃ cākhaṇḍitaṃ bādyasamanvitam |
cakrustena susantuṣṭau śrīpatiḥ pārvatīpatiḥ || 53 ||
[Analyze grammar]

āyayaturvāhanasthau patnī yuktau kṛpālayau |
tau cāhatuśca rājānaṃ kiṃ te brūhi samīhitam || 54 ||
[Analyze grammar]

so'pyāha puṃstvametasya dīyetāṃ kṛpayā mayi |
tāvāhatustadā rājannasmadbhaktaistu yat kṛtam || 55 ||
[Analyze grammar]

śakyate nā'nyathākartuṃ varṣāyutaśatairapi |
sīmantinī mahābhaktā satī kṛṣṇapativratā || 56 ||
[Analyze grammar]

naikasiddhiyutā devī yamunājalapāyinī |
svabharturjīvarakṣāyāḥ kartrī yogasamādhinā || 57 ||
[Analyze grammar]

yathā saṃkalpayet sādhvī satī kṛṣṇāpativratā |
tathā tatkalpanārūpaṃ vastu pariṇataṃ bhavet || 58 ||
[Analyze grammar]

kanyāveṣo'bhavad bālastayā'rcitā tu kanyakā |
kanyeyaṃ pārvatī lakṣmīriti saṃkalpya pūjitā || 59 ||
[Analyze grammar]

sumedhasaḥ supatnīyamiti saṃkalpya sādaram |
sumedhāśca patirasyāḥ somavatyāśca kalpitaḥ || 60 ||
[Analyze grammar]

tat tathaiva hi sañjātaṃ yogināṃ sabalā gatiḥ |
nānyathā kriyate kaiściditi rājan nibodha vai || 61 ||
[Analyze grammar]

vayaṃ bhaktavaśāḥ sarve bhaktakṛtaṃ mataṃ hi naḥ |
gacchantu ca bhavanto vai sīmantinyāḥ prapannatām || 62 ||
[Analyze grammar]

yadi kṛpāyutā rājñī yuṣmadiṣṭaṃ vidhāsyati |
kanyeyaṃ kṛpayā tasyāḥ punaḥ puṃstvamavāpsyati || 63 ||
[Analyze grammar]

ityuktā vimanasaste yayuḥ sīmantinīgṛham |
puṃstvārthaṃ prārthayāmāsuḥ prāha sīmantinī tu tān || 64 ||
[Analyze grammar]

kṛtaṃ karmaphalaṃ bhuṃkte mānavo bhuvi sarvathā |
asyā mātrā vrataṃ puṇyakākhyaṃ kṛtaṃ purā yadā || 65 ||
[Analyze grammar]

putrecchayā kṛtaṃ cāpi varṣānte dakṣiṇāvidhau |
putrī syānme tadā śreṣṭhamiti vai kalpitaṃ phale || 66 ||
[Analyze grammar]

evaṃ dvedhā vratapūrṇāhūtau saṃkalpitaṃ yataḥ |
tataḥ putraḥ samutpannaḥ sa eva yauvanaṃ gate || 67 ||
[Analyze grammar]

kanyārūpā prajātā'sti vratena karmaṇāpi ca |
tasmānneyaṃ punaḥ puṃstvaṃ gamiṣyati kadācana || 68 ||
[Analyze grammar]

kintu punastatsvarūpastatpitroḥ susutaḥ śubhaḥ |
sarvalakṣaṇasampanno dīrghajīvī ca vaiṣṇavaḥ || 69 ||
[Analyze grammar]

mameṣṭadevasaṃkalpād bhaviṣyati hi niścitaḥ |
eṣā sāmavatī nāma sutā tasya dvijanmanaḥ || 70 ||
[Analyze grammar]

bhūtvā sumedhasaḥ patnī kāmabhogena yujyatām |
yatsaṃkalpena yajjātaṃ prāgbhave cātra vā bhave || 71 ||
[Analyze grammar]

phalaṃ saṃskārajanyaṃ tat samāpatati kālataḥ |
asminneva bhave tveṣā nārīveṣadharā satī || 72 ||
[Analyze grammar]

patiṃ matvā sumedhaṃ taṃ vāmapārśve sthitā'bhavat |
pativratāyā hastena pūjanaṃ sarvasākṣikam || 73 ||
[Analyze grammar]

sañjātaṃ devatulyena rājñā samanumoditam |
satsarvaṃ tīvrasaṃvegaṃ karma tvasyāḥ phalātmakam || 74 ||
[Analyze grammar]

pākaṃ prāptaṃ śakyate nā'nyathākartuṃ tu kenacit |
kaṇvasya vacanāt kṛṣṇakuṭumbasya vināśakam || 75 ||
[Analyze grammar]

sāmbagarbhasamābaddhaṃ mūśalaṃ suvyajāyata |
tasmācchoko na kartavyaḥ prāpte phale tu karmaṇaḥ || 76 ||
[Analyze grammar]

kanyātve'pi parau lābhaḥ putraste syād dvitīyakaḥ |
evaṃ matvā sukhaṃ yāntu sarve santu nirāmayāḥ || 77 ||
[Analyze grammar]

ityuktvā sā satī putrīṃ sīmantinī śubhāśiṣā |
yojayāmāsa bahudhā yayuḥ svaṃ svaṃ gṛhaṃ tu te || 78 ||
[Analyze grammar]

sārasvato dvijaḥ putrīṃ dadau tasmai sumedhase |
alabhad dvitīyaṃ putraṃ sutābhūtasutottamam || 79 ||
[Analyze grammar]

evaṃ satīpratāpena tvatarkyamapi jāyate |
tatrāpi kṛṣṇabhaktāyā iṣṭaṃ drutaṃ vivartate || 80 ||
[Analyze grammar]

etatte kathitaṃ lakṣmi sarvaṃ tapaḥprabhāvanam |
paṭhanācchravaṇāttvasya yatheṣṭaṃ labhate janaḥ || 81 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne sārasvataviprasya sāmavānnāmakasutasya vivāhavyayārthaṃ vidarbharājato dhanecchayā gatasya kanyāveṣeṇa bhikṣukasya sāmavataḥ pativratayā sīmantinyā kanyāṃ matvā pūjitasya sāmavatīkanyātvaṃ tatpituḥ putrāntaraprāptiścetyādinirūpaṇanāmaikonapañcāśadadhikacatuśśatatamo'dhyāyaḥ || 449 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 449

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: