Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 438 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śruṇu lakṣmi camatkāraṃ tava jātaṃ purābhavam |
mayā bhaktaparīkṣārthaṃ tvayā preṣitayā kṛtam || 1 ||
[Analyze grammar]

purā puṇyanidhirnāma somavaṃśodbhavo nṛpaḥ |
māthuramaṇḍalarājyaṃ śaśāsa bhaktimān harau || 2 ||
[Analyze grammar]

sa tvekadā setubandhaṃ tīrthārthaṃ prayayau nṛpaḥ |
sarvādhikaṃ setutīrthaṃ gandhamādanagarbhitam || 3 ||
[Analyze grammar]

śrutvā śāstrebhya ādāya parivāraṃ hariśritam |
dhanuṣkoṭyāditīrtheṣu sasnau rāmeśvaraṃ sadā || 4 ||
[Analyze grammar]

siṣeve sakuṭumbaḥ sa yajñaṃ tatrā'karonmudā |
viṣṇuyāgā'vasāne sa mudā'vabhṛthakautukī || 5 ||
[Analyze grammar]

sasnau tīrthe dhanuṣkoṭau sadāraḥ saparicchadaḥ |
tatra śrīhariṇā lakṣmīrnṛpabhaktiṃ parīkṣitum || 6 ||
[Analyze grammar]

vaikuṇṭhātpreṣitā cāṣṭavarṣavayaḥsvarūpiṇī |
dhanuṣkoṭau samāgatya tasthau sā kamalālayā || 7 ||
[Analyze grammar]

rājā snātvā ca dānāni kṛtvā dadarśa tāṃ satīm |
atīva rūpasampannāṃ kanyāṃ cāruvilocanām || 8 ||
[Analyze grammar]

saravaśobhāmayī candrakāntaparidhirājitām |
puṇyanidhistāṃ papraccha kā tvaṃ kasyā'si kanyakā || 9 ||
[Analyze grammar]

atrā''gamaḥ kathaṃ kanye vada sarvaṃ yathātatham |
kanyā śrutvā'bhavad dīnā prāha taṃ nṛpasattamam || 10 ||
[Analyze grammar]

na me mātā pitā rājan vidyete tīrthavāñcchayā |
bhramāmyanāthā nṛpate hyupārjayāmi bhojanam || 11 ||
[Analyze grammar]

rājā prāha tadā kanye samāgaccha mayā saha |
kanyā prāha pitā bhūtvā yadi rakṣasi cennṛpa || 12 ||
[Analyze grammar]

tadā tvayā samaṃ rājan sutā bhūtvā nirantaram |
tvadgṛhe'haṃ nivatsyāmi tātaṃ tvāṃ paśyatī sadā || 13 ||
[Analyze grammar]

vinā madicchāṃ kaścinme mā gṛhṇātu karaṃ nṛpa |
tadā te mandire rājan vatsyāmi pitṛsevikā || 14 ||
[Analyze grammar]

rājā prāha sute me vai nāsti putrī yato mama |
bhava putrī sadā kanye me'styeka eva putrakaḥ || 15 ||
[Analyze grammar]

tava yasmin rucirbhadre tvāṃ tasmai pradadāmyaham |
madbhāryāyāḥ sutā bhūtvā mama cāntaḥpure vasa || 16 ||
[Analyze grammar]

kanyā prāha yadi rājan haṭhāt kaścit kareṇa mām |
grahīṣyati hyanāthāṃ ca jñātvā tadā tvayā nṛpa || 17 ||
[Analyze grammar]

śāsanīyaḥ sa eva syātputro mitraṃ ca bāndhavāḥ |
yato hi rājagarveṇa kumārā udvivartanāḥ || 18 ||
[Analyze grammar]

dharṣayanti deśakālavaiṣamye tadbibhemyaham |
tadbhayaṃ me tava pārśve kadācittvapi mā bhavet || 19 ||
[Analyze grammar]

ityuktaḥ sa nṛpaḥ prāha tathā'stviti tataḥ sutām |
rājā svabhāryāhaste tāṃ pradadau cā'bravīcca tām || 20 ||
[Analyze grammar]

rakṣemāṃ sarvathā sādhvīṃ puruṣāntarataḥ priye |
ityādiśya saha nītvā rājā svagṛhamāgataḥ || 21 ||
[Analyze grammar]

pālitāṃ poṣitāṃ kanyāṃ nyavātsīt sukhapūrvakam |
atha viṣṇuḥ parīkṣārthaṃ naro bhūtvā samāyayau || 22 ||
[Analyze grammar]

sakhībhiḥ kanyakā yatra puṣpāṇyavacinoti hi |
puṣpodyāne tīrthavāsī vipro bhūtvā samāyayau || 23 ||
[Analyze grammar]

tīrthajalaṃ kanyakābhyaḥ pradadau tulasīdalam |
śanaiḥ paścātkaraṃ tasyā haṭhājjagrāha bhūsuraḥ || 24 ||
[Analyze grammar]

tadā cukrośa sā kanyā cukruśuścānyakanyakāḥ |
mālākārastu tadvṛttaṃ kathayāmāsa bhūbhṛte || 25 ||
[Analyze grammar]

rājā samāyayau yatra tūrṇaṃ sabhaṭavāhanaḥ |
kanyābhirdarśito vipro haṭhātkarapradharṣakaḥ || 26 ||
[Analyze grammar]

rājñā tu nigṛhītaḥ sa badhvā nigaḍapāśitaḥ |
kārāgāre preṣitaśca kanyāstā bhavanaṃ yayuḥ || 27 ||
[Analyze grammar]

rājā rātrau tu nidrāyāṃ svapne vipraṃ dadarśa tam |
śaṃkhacakragadāpadmavanamālāvibhūṣitam || 28 ||
[Analyze grammar]

sakaustubhaśrīvatsāṃkoraskaṃ pītāmbaraṃ harim |
navīnajaladaśyāmaṃ garuḍādipravanditam || 29 ||
[Analyze grammar]

susmitaṃ kundakalikādantaṃ suvarṇakuṇḍalam |
pārṣadairmunibhirlakṣmīramāprabhādipūjitam || 30 ||
[Analyze grammar]

tasya pārśve kamale śrīkṛṣṇanārāyaṇapriyām |
svaputrīṃ kamalārūpāṃ dadarśa divyarūpiṇīm || 31 ||
[Analyze grammar]

dhṛtapaṃkajahastāṃ ca nīlakuñcitamūrdhajām |
diggajairabhiṣiktāṃgīṃ divyābharaṇabhūṣitām || 32 ||
[Analyze grammar]

mahālakṣmīṃ dadarśā'sau viṣṇupatnīṃ svakāṃ sutām |
evaṃ dṛṣṭvā sahasā cotthito rājā vicārya ca || 33 ||
[Analyze grammar]

kanyāgṛhe jagāmā'sau niḥśabde maunamāśritaḥ |
kanyā kanyāgṛhe cāste na vā ceti parīkṣitum || 34 ||
[Analyze grammar]

yadvā dṛṣṭaṃ mayā svapnaṃ satyaṃ vā'nṛtameva vā |
satyaṃ sā kamalā viṣṇoḥ śayane vartate navā || 35 ||
[Analyze grammar]

yadvā viṣṇurniśāmadhye rājate kiṃ tayā saha |
yadvā vipraḥ svayaṃ viṣṇurnigaḍe vartate navā || 36 ||
[Analyze grammar]

yadvā viṣṇusvarūpo'yaṃ śete kiṃ kanyayā saha |
iti sarvaṃ viniścetuṃ rājā cā'vidito janaiḥ || 37 ||
[Analyze grammar]

śanaiḥ śanairmadhyarātrau kanyāgṛhamavāpa ca |
tathaiva dṛṣṭavān kanyāṃ yathā svapne dadarśa tām || 38 ||
[Analyze grammar]

atha rājā maunameva dūrād dṛṣṭvā hariṃ śriyam |
yayau śīghraṃ nijapatnīṃ jagāda divyadarśanam || 39 ||
[Analyze grammar]

tadaiva nigaḍasthānaṃ samāruhya tu vājinam |
yayau draṣṭuṃ tadā tatra brāhmaṇo na vilokitaḥ || 40 ||
[Analyze grammar]

avāpā''ścaryamadhikaṃ punaḥ rājñīgṛhaṃ yayau |
patnīyukto mahāścaryamavāpa mumude hyati || 41 ||
[Analyze grammar]

śriyā sākaṃ hareḥ rātrau vidhnaṃ mā śayane bhavet |
iti vicārya vai rājā putrīgṛhaṃ yayau na vai || 42 ||
[Analyze grammar]

athodite bhāskare sa yayau kanyāgṛhaṃ śuciḥ |
dadarśa viṣṇusevāyāṃ pūjāyāṃ svasutāṃ tadā || 43 ||
[Analyze grammar]

rājā samāgataśceti vijñāya tu sutā hareḥ |
ājñāṃ gṛhītvā drāgeva rumābahiḥ samāyayau || 44 ||
[Analyze grammar]

praṇamya pitaraṃ lakṣmīrnināya svagṛhāntare |
tāvadviṣṇurabhūd viprarūpadhṛg bhikṣuko yathā || 45 ||
[Analyze grammar]

rājā viṣṇustu viprarūpaṃ tuṣṭāva premavihvalaḥ |
namaste me sutānātha prasīda kamalāpate || 46 ||
[Analyze grammar]

viprarūpa namastubhyamaparādhaṃ kṣamasva me |
namaste puṇḍarīkākṣa cakrapāṇe śriyaḥpate || 47 ||
[Analyze grammar]

namaḥ śrīvatsacihnāya namaḥ kaustubhadhāriṇe |
pārvatīpataye tubhyaṃ lakṣmīśāya namonamaḥ || 48 ||
[Analyze grammar]

māṇikīpataye prabhānāthāya viṣṇave namaḥ |
śrīnivāsāya śrīkṛṣṇanārāyaṇāya te namaḥ || 49 ||
[Analyze grammar]

padmeśāya padmāvatīsvāmine haraye namaḥ |
padminīśāya kṛṣṇāya bhārgavīśāya te namaḥ || 50 ||
[Analyze grammar]

nārāyaṇāya rāmāya sītāyāḥ pataye namaḥ |
sarasvatīpataye te gaṃgāyāḥ svāmine namaḥ || 51 ||
[Analyze grammar]

virajāyāḥ pataye te śrīdurgāpataye namaḥ |
matsutāpataye haṃsāmañjulāpataye namaḥ || 52 ||
[Analyze grammar]

kṛṣṇaviprātmane tubhyaṃ hṛdantarātmane namaḥ |
dayāmūrte namastubhyaṃ kambharāpataye namaḥ || 53 ||
[Analyze grammar]

namodhvajadhanurmatsyaśūlahastāya te namaḥ |
svastivaradahastāya kāntarūpāya te namaḥ || 54 ||
[Analyze grammar]

mayā nigaḍapāśābhyāṃ baddhastvaṃ parameśvara |
ajānataste bhaktasya tvaparādhān kṣamasva me || 55 ||
[Analyze grammar]

evaṃ stutvā kṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
pādayoḥ patitaḥ paścāllakṣmīṃ tuṣṭāva vaiṣṇavīm || 56 ||
[Analyze grammar]

namaḥ kṛpāsvarūpāyai svalabdhāyai namonamaḥ |
namaḥ sutāsvarūpāyai divyadevyai namonamaḥ || 57 ||
[Analyze grammar]

gūḍhatanvyai kṛṣṇanārāyaṇapatnyai ca te namaḥ |
viṣṇuvakṣonivāsāyai kamalāyai namo namaḥ || 58 ||
[Analyze grammar]

rādhāyai ca sarasvatyai padminyai te namonamaḥ |
durgāyai ca mahālakṣmyai śāradāyai ca te namaḥ || 59 ||
[Analyze grammar]

gaṃgāyai ca tulasyai ca vṛndāyai te namo namaḥ |
padmāvatyai ca bhārgavyai kambharāyai ca te namaḥ || 60 ||
[Analyze grammar]

siddhyai puṣṭyai svadhāyai ca svāhāyai satataṃ namaḥ |
dakṣiṇāyai maṃgalāyai pārvatyai ca śriyai namaḥ || 61 ||
[Analyze grammar]

māṇikyāyai prabhāyai ca lalitāyai ca te namaḥ |
jayāyai jānakīdevyai dropadyai te namo namaḥ || 62 ||
[Analyze grammar]

nārāyaṇyai ca sandhyāyai ṣaṣṭhyai devyai namo namaḥ |
mātṛkāyai ca kṛṣṇāyai mañjulāyai namo namaḥ || 63 ||
[Analyze grammar]

śraddhāmedhābhūtidhātrīhaṃsākhyāyai ca te namaḥ |
dharaṇyai sarvavidyāyai buddhyai gopyai namo namaḥ || 64 ||
[Analyze grammar]

prakṛtyai te jaganmātaḥ putryai bhūyo namo namaḥ |
putrībhāve mayā cādhikṣiptaṃ vā śāsanaṃ kṛtam || 65 ||
[Analyze grammar]

tvaṃkārakaraṇaṃ lakṣmi kṣamasva mama sarvathā |
lokā vāṃ śiśavaḥ sarve jagatāṃ pitarau yuvām || 66 ||
[Analyze grammar]

sutāparādhaḥ kṣantavyaḥ pitṛbhyāṃ ca prasīdatam |
iti samprārthitau devau viṣṇuḥ puṇyanidhiṃ nṛpam || 67 ||
[Analyze grammar]

prāha rājanna vai bhīśca tvayā kāryā kadācana |
tvayā yajñaḥ kṛtaḥ setubandhe tadā hyahaṃ hariḥ || 68 ||
[Analyze grammar]

lakṣmīnārāyaṇaḥ kṛṣṇanārāyaṇaḥ pumuttamaḥ |
abhavaṃ suprasannaśca preṣitā kamalā mayā || 69 ||
[Analyze grammar]

tava yajñe prapūrtyarthaṃ sā dṛṣṭā'vabhṛthe tvayā |
tvayā sākaṃ tadā sā tu vartate'tra madājñayā || 70 ||
[Analyze grammar]

bhaktyā'haṃ tava vaśyo'smi bhaktipāśena yantritaḥ |
bhaktāparādhaṃ satataṃ kṣamāmyeva na saṃśayaḥ || 71 ||
[Analyze grammar]

tava bhaktiṃ sadā jñātuṃ sā lakṣmīste gṛhe sthitā |
tvayā saṃrakṣitā nityaṃ poṣitā matpriyā ramā || 72 ||
[Analyze grammar]

tenā'haṃ cātituṣṭo'smi matsvarūpā tviyaṃ satī |
lakṣmyāṃ yo bhaktimān loke sa madbhakto'bhidhīyate || 73 ||
[Analyze grammar]

asyāṃ yo vimukho rājan sa me dveṣṭā na saṃśayaḥ |
tvaṃ ramāṃ bhaktisampannaḥ sadā pūjitavānasi || 74 ||
[Analyze grammar]

mama pūjā kṛtā jātā lakṣmyabhinno'smyahaṃ yataḥ |
atastvayā nā'parādhaḥ kṛto'sti nigaḍādijaḥ || 75 ||
[Analyze grammar]

lakṣmīrakṣā kṛtā yasmād lakṣmyā vacanapālanāt |
ramāparādhakartāraṃ nigaḍe dhṛtavān yataḥ || 76 ||
[Analyze grammar]

tenā'pyatiprasanno'smi matpatnī rakṣitā tvayā |
tadrakṣatāṃ kurvatā rājan saṃketo'kāri yatpurā || 77 ||
[Analyze grammar]

tatsaṃketaḥ pālitaḥ sā sevā mama kṛtā tvayā |
sā priyā mama rājendra sevā sā'pi mama priyā || 78 ||
[Analyze grammar]

iyaṃ lakṣmīstava sutā tvayā satye kṛtaṃ sadā |
ityuktaḥ sa puṇyanidhiḥ sāśrunetro babhūva ha || 79 ||
[Analyze grammar]

atha lakṣmīstamuvāca pitaḥ prītā'smi sevayā |
rakṣitā'smi sadā cāhaṃ svatantrā'pi sadā tvayā || 80 ||
[Analyze grammar]

tava bhakteḥ prapuṣṭyarthamahaṃ viṣṇurihā''gatau |
bhaktyā prasevayā cāvāṃ santuṣṭau svaḥ sukhī bhava || 81 ||
[Analyze grammar]

āvayoḥ kṛpayā rājan lakṣmīste bhavatāt tathā |
mahadbhūmaṇḍalaiśvaryaṃ sadā te bhavatu dhruvam || 82 ||
[Analyze grammar]

āvayoḥ pādayugale bhaktirbhavatu te dhruvā |
dehānte cāvayordhāmaprāptiste'stu ca śāśvatī || 83 ||
[Analyze grammar]

sadā kṛṣṇapātivratyaparā bhaktistavāstviti |
evamuktvā mahālakṣmīḥ kṛṣṇanārāyaṇe priye || 84 ||
[Analyze grammar]

tirobabhūva sahasā garuḍaścāpyadṛśyata |
pārṣadāśca vyadṛśyanta hyāśīrvādaparāyaṇāḥ || 85 ||
[Analyze grammar]

vindhyāvalī rājapatnī śrīkṛṣṇasya ca darśanāt |
pārṣadānāṃ darśanācca mumude premavihvalā || 86 ||
[Analyze grammar]

yadā jñātavatī divyā lakṣmīḥ putrāṃ mamā'bhavat |
mayā sā sevitā nityaṃ lālitā pālitā sadā || 87 ||
[Analyze grammar]

rāmitā hasitā sādhvī śāsitā bhojitā muhuḥ |
snāpitā ca samudyāne vihāritā mayā saha || 88 ||
[Analyze grammar]

pāyitā marditā śiraḥprasādhitā'tiharṣitā |
āvāhitā ratnasiṃhāsane niṣāditā mayā || 89 ||
[Analyze grammar]

ākāritā sute putri kanyake ca kumārike |
śobhane tātike mātarduḥkhe sāntvayitā muhuḥ || 90 ||
[Analyze grammar]

spṛṣṭā śṛṃgāritā nityaṃ sakhībhiḥ saha preṣitā |
ānanditā mahodyāne rañjaneṣu ca rañjitā || 91 ||
[Analyze grammar]

anukūleṣu cārthyeṣu pradatteṣu prasāditā |
evaṃ bhāgyāt samālabdhā svapne'pi na viyojitā || 92 ||
[Analyze grammar]

na ca dūrīkṛtā putrī mama pārśvāt kadācana |
aho bhāgyaṃ ca sāphalyaṃ mama nāryāḥ saduttamam || 93 ||
[Analyze grammar]

yasyāḥ sevākṛto lābho mayā nāryā samarjitaḥ |
mama gṛhaṃ ca bhavanaṃ śayyāstaraṇavastukam || 94 ||
[Analyze grammar]

pātrāṇi cāsanādīni yānāni vāhanāni ca |
prasādāni ca divyāni pūjāni mokṣadāni vai || 95 ||
[Analyze grammar]

mama gṛhaṃ tu vaikuṇṭhaṃ divyaṃ jātaṃ na saṃśayaḥ |
sarvaṃ yadyat sutayā me spṛṣṭaṃ lakṣmyā nibhālitam || 96 ||
[Analyze grammar]

tatsarvaṃ divyatāṃ prāptaṃ kiṃ bhāgyaṃ varṇayāmi me |
aho lakṣmi mama mātaḥ sute putri punaḥ sukṛt || 97 ||
[Analyze grammar]

yadi me bhaktirasti śrīmatyāṃ tvayi sanātanī |
yadi me pātivratyaṃ ca kṛṣṇe patyau narāyaṇe || 98 ||
[Analyze grammar]

tadā me darśanaṃ sādhvi prāṇeśi dehi me sute |
kathamadṛśyatāṃ prāptā kathaṃ me nahi dṛśyase || 99 ||
[Analyze grammar]

ityuktvā netrasalilaṃ saharṣā pramumoca sā |
tāvallakṣmīḥ smitahāsyā''nanā caṃdrasamujjvalā || 100 ||
[Analyze grammar]

nirgatya śrīharervakṣaḥsthalāt kroḍā''gatā sthitā |
mātustuvakṣasi luptā kṣaṇaṃ snehena putrikā || 101 ||
[Analyze grammar]

aṃkasthitāyāḥ śirasaṃ jighrāti sma nṛpapriyā |
uvāca putri yatrā'si śrīkṛṣṇamandire sute || 102 ||
[Analyze grammar]

dehānte māṃ patiyuktāṃ nayethāḥ kṛṣṇavallabhe |
omityuktvā miṣṭajalaṃ pītvā vilokya cānanam || 103 ||
[Analyze grammar]

śīghraṃ tirodadhe lakṣmīrnārāyaṇastiro'bhavat |
pārṣadāśca garuḍaśca tiro'bhavan kṣaṇāt priye || 104 ||
[Analyze grammar]

tvāṃ samādāya garuḍe vaikuṇṭhamahamāptavān |
rājā vairāgyamāpannaḥ putre dhuraṃ nidhāya ca || 105 ||
[Analyze grammar]

punaḥ puṇyaṃ setumādhavākhyaṃ tīrthaṃ jagāma ha |
patnīyukto hariṃ dhyāyan śeṣaṃ kālaṃ nināya saḥ || 106 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ dhyātvā dehānte muktimāptavān |
vindhyāvalī ca tatpatnī tamevā'numamāra sā || 107 ||
[Analyze grammar]

pativratā patiprāṇā lakṣmīkṛṣṇaparāyaṇā |
samutpādya satī vahniṃ pādāṅguṣṭhāccitopari || 108 ||
[Analyze grammar]

yāvaddagdhuṃ samārebhe tāvallakṣmīnarāyaṇau |
āyayaturdampatīṃ tu netuṃ vaikuṇṭhamuttamam || 109 ||
[Analyze grammar]

vimāne tau samārohayitvā bhaktau harivratau |
pativratau divyadehau ninyaturdhāma vaiṣṇavam || 110 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi tavaiva caritaṃ śubham |
etatpaṭhanvā śṛṇvanvā vaikuṇṭhe labhate gatim || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puṇyanidhinṛpateḥ setubandharāmeśvare yajñakaraṇena putrīrūpeṇa lakṣmīprāptiḥ lakṣmīkṛtaparīkṣaṇe paramabhāgavatasabhāryakanṛpaternārāyaṇā'nugraho brāhmaṇarūpeṇāgamanam divyadarśanam vaikuṇṭhanayanaṃ cetyādinirūpaṇanāmā'ṣṭātriṃśadadhikacatuśśatatamo'dhyāyaḥ || 438 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 438

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: