Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 436 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
sarvamaṃgalamāṃgalyaṃ tvayi lakṣmi suvartate |
tvaṃ yathā'si mama svāmivratā nānyāsti tādṛśī || 1 ||
[Analyze grammar]

yā madvakṣaḥsthale nityaṃ vartase tvaṃ mama priyā |
tvāṃ vinā tu mama mūrtirniḥśrīkā śuṣkakāṣṭhavat || 2 ||
[Analyze grammar]

bhavatyeva na sandehastvayā ramyā prakāśate |
pare'kṣare mama dhāmni pumuttamasya tatra me || 3 ||
[Analyze grammar]

jayākhyā lalitākhyā tvaṃ vartase mama kāminī |
goloke me kṛṣṇanāmno rādhā durgā sarasvatī || 4 ||
[Analyze grammar]

gaṃgā padmā pañcarūpā tataḥ koṭisvarūpiṇī |
vartase tvaṃ mama patnī pātivratyaparāyaṇā || 5 ||
[Analyze grammar]

vaikuṇṭhe me vartase tvaṃ nārāyaṇasya kāminī |
lakṣmīrūpā mama sādhvī koṭisvarūpadhāriṇī || 6 ||
[Analyze grammar]

amṛtākhye pade bhūmno nārāyaṇasya me priyā |
caturvidhe ca vaikuṇṭhe mahālakṣmīstvamīśvarī || 7 ||
[Analyze grammar]

sītā prabhā māṇikī tvaṃ pārvatī maṃgalā satī |
vartase me pātivratyaparāyaṇā mahāsatī || 8 ||
[Analyze grammar]

vahneḥ patnī mama svāhā vahnyātmake mayi sthitā |
tvāṃ vinā bhojanaṃ naiva hutaṃ gṛhṇāmi vai kvacit || 9 ||
[Analyze grammar]

devānāmapi tvaddhastātprāpyate hutamanvaham |
pitaṇāṃ mama rūpāṇāṃ svadhā tvaṃ vartase satī || 10 ||
[Analyze grammar]

havye kavye tarpaṇe ca tvāṃ vinā nā''pyate'rpitam |
yajñasya me sadā pātivratyadharmā'si dakṣiṇā || 11 ||
[Analyze grammar]

vinā tu dakṣiṇāṃ nā'haṃ pūrṇo bhavāmi vai kratuḥ |
yajñe vinā dakṣiṇāṃ tu phalaṃ putro na janyate || 12 ||
[Analyze grammar]

phalaṃ vinā kṛtaṃ sarve śramamātraṃ vyayātmakam |
mama kārtikarūpasya devasenā'bhidhānikā || 13 ||
[Analyze grammar]

tvamevā'si mahālakṣmi tvāṃ vinā vijayo na vai |
tvaṃ sā mātṛsvarūpā'si ṣaṣṭhīdevī dayāvatī || 14 ||
[Analyze grammar]

dhātrī tvaṃ bālakānāṃ tu rakṣiṇī ṣaṣṭhikā sadā |
sā tvaṃ cāpatyadātrī cāpatyarakṣāvidhāyinī || 15 ||
[Analyze grammar]

apatyapuṣṭidātrī ca ratā vighnanivāraṇe |
sā tvaṃ vai mānasī devī jaratkārvīsvarūpiṇī || 16 ||
[Analyze grammar]

nāgamātā''stīkamātā viṣād rakṣākarī sadā |
jaratkārusvarūpasya mama patnī pativratā || 17 ||
[Analyze grammar]

manasā nāginī sarpajātīnāṃ parameśvarī |
kanyā bhagavatī sā tvaṃ kaśyapasya hi mānasī || 18 ||
[Analyze grammar]

triyugaṃ tu tapastaptvā kṛṣṇasya paramātmanaḥ |
jaratkāruśarīraṃ ca dṛṣṭvā śrīpuṣkare hariḥ || 19 ||
[Analyze grammar]

gopīpatirahaṃ nāma jaratkārurdadhe tava |
jaradgaurī viṣṇubhaktā pātivratyaparāyaṇā || 20 ||
[Analyze grammar]

jaratkārurjaradgaurī manasā siddhayoginī |
vaiṣṇavī nāgabhaginī śaivī nāgeśvarī tathā || 21 ||
[Analyze grammar]

jaratkārupriyā''stīkamātā viṣaharīti ca |
mahājñānayutā cāpi tvaṃ devī sarvapūjitā || 22 ||
[Analyze grammar]

tava nāmnāṃ pāṭhakasya nāgabhītirna vidyate |
jaratkārumunīndrāya kaśyapastvāṃ dadau purā || 23 ||
[Analyze grammar]

ayācito muniśreṣṭho jagrāha brāhmaṇājñayā |
kṛtvodvāhaṃ mahāyogī viśrāntastapasā ciram || 24 ||
[Analyze grammar]

suṣvāpa devyā jaghane vaṭamūle tu puṣkare |
jagāmā'staṃ dinakaraḥ sandhyākālaśca gacchati || 25 ||
[Analyze grammar]

vinā sandhyāṃ mama patyurbrahmahatyāvalepanam |
bhavedataḥ sudharmiṣṭhā bodhayāmāsa taṃ patim || 26 ||
[Analyze grammar]

kintu buddhvā'bhavad ruṣṭo jagāda kopagarbhitam |
nidrābhaṃgo mama sādhvi kathaṃ vada kṛtastvayā || 27 ||
[Analyze grammar]

vyarthaṃ vratādikaṃ tasyā yā bhartustvapakāriṇī |
tapastvanaśanaṃ cāpi vyarthaṃ dānādikaṃ vratam || 28 ||
[Analyze grammar]

yayā patiḥ pūjitaśca śrīkṛṣṇaḥ pūjitastathā |
pativratāvratārthaṃ ca patirūpī hariḥ svayam || 29 ||
[Analyze grammar]

sarvadānāni yajñāśca yāvattīrthāni dakṣiṇāḥ |
tapāṃsi copavāsāśca vratāni devapūjanam || 30 ||
[Analyze grammar]

svāmisevākalāṃśasya na yānti samatāmapi |
patisevāparā patnī vaikuṇṭhe svāminā saha || 31 ||
[Analyze grammar]

modate śrīkṛṣṇanārāyaṇabhaktiparāyaṇā |
vipriyaṃ kurute bharturvipriyaṃ vadati priyam || 32 ||
[Analyze grammar]

kumbhīpākaṃ vrajetsā tu cāṇḍālī jāyate tataḥ |
iti śrutvā satī patyuḥ pādayoḥ patitā''ha ca || 33 ||
[Analyze grammar]

sandhyālopabhayenaiva nidrālopaḥ kṛtastava |
kuru kṣamāṃ priyā'jñāyāṃ duṣṭāyāṃ mayi suvrata || 34 ||
[Analyze grammar]

śṛṃgārā''hāranidrāṇāṃ yā tu bhaṃgaṃ karoti sā |
pravrajet kālasūtrākhyaṃ nirayaṃ sevikā hyapi || 39 ||
[Analyze grammar]

ityuktvā pādayoḥ patyuḥ papāta tāvadeva tu |
sūryaḥ svaṃ śaptumudyantaṃ jaratkāruṃ vilokya vai || 36 ||
[Analyze grammar]

sandhyayā saha bhagavān bhāskarastvājagāma ha |
sūryaṃ dṛṣṭvā jaratkāruradhyakṣipat kathaṃ rave || 37 ||
[Analyze grammar]

mama sandhyāṃ vinā deva cā'staṃ gantuṃ samicchasi |
vinā sandhyāṃ mama nidrābhaṃgo jātaḥ prapaśyasi || 38 ||
[Analyze grammar]

sūryaḥ prāha śṛṇu vipra nā'hamastaṃgatastadā |
tava sandhyāṃ vinā cāhaṃ kathaṃ gacchāmi cāstatām || 39 ||
[Analyze grammar]

kṣamasva bhagavan brahman māṃ śaptuṃ nocitaṃ mune |
viprakrodhe jagannāśo vipre tuṣṭe jagat sthiram || 40 ||
[Analyze grammar]

brāhmaṇaḥ saḥ kṛṣṇabhakto bhāvayellokamaṃgalam |
evaṃ śrutvā dvijaḥ śānto dadāvāśiṣameva ca || 41 ||
[Analyze grammar]

sūryo yayau nijasthāne jaratkārustataḥ param |
patnīṃ tu bandhanaṃ matvā vṛddhasya taruṇī viṣam || 42 ||
[Analyze grammar]

vicārya manasāṃ bhāryāṃ tatyāja śokaduḥkhitām |
sā sasmāra guruṃ śaṃbhumiṣṭadevaṃ hariṃ vidhim || 43 ||
[Analyze grammar]

kaśyapaṃ janmadātāraṃ samājagmustu te drutam |
pātivratyena dharmeṇa bhaktyā te tu samāyayuḥ || 44 ||
[Analyze grammar]

jaratkārustadā''ścaryaparo bhūtvā nanāma tān |
kathamāgamanaṃ tvatretyevaṃ praśnaṃ cakāra saḥ || 45 ||
[Analyze grammar]

brahmā prāha mahāsarpa neyaṃ sādhāraṇī priyā |
pātivratyena dharmeṇa śaktā sṛṣṭiṃ surakṣitum || 46 ||
[Analyze grammar]

iyaṃ cāsti mahālakṣmīkalā dharmaparāyaṇā |
vṛthā sā kathayet tadvat tvayā kāryaṃ na cā'nyathā || 47 ||
[Analyze grammar]

na tyaktavyā dharmapatnī dharmiṣṭhā patidharmiṇī |
asyāstyāge tava dharmalopaḥ śaśvadbhaviṣyati || 48 ||
[Analyze grammar]

tena tvaṃ narakaṃ gantā paralokaṃ vicāraya |
kuruṣvā'syāṃ sutotpattiṃ dharmarakṣaṇahetave || 49 ||
[Analyze grammar]

yatirvā brahmacārī vā bhikṣurvanacaro'pi vā |
jāyāyāṃ susutotpattiṃ kṛtvā paścād bhavenmuniḥ || 50 ||
[Analyze grammar]

akṛtvā tu sutotpattiṃ virāgī yastyajet priyām |
sravet tapastatpuṇyaṃ ca cālinyāṃ tu yathā jalam || 51 ||
[Analyze grammar]

vṛkṣo'pi vallikāṃ stambe lagnāṃ dūrīkaroti na |
nā''tmā buddhiṃ svīyapatnīṃ dūrīkaroti vai kvacit || 52 ||
[Analyze grammar]

divā rātriṃ na tyajati śabdaḥ śakti kṣiṇoti na |
bhāskaro dyāṃ na tyajati jaratkāruḥ kathaṃ priyām || 53 ||
[Analyze grammar]

ityuktaḥ sa jaratkārurjagrāha brahmaṇo vacaḥ |
na tatyāja priyāṃ paścād devāste prayayurdivam || 54 ||
[Analyze grammar]

atha prāha jaratkārvī svapatiṃ jñānaśālinam |
varaṃ tyāgo viṣayāṇāṃ dampatyorapi sarvathā || 55 ||
[Analyze grammar]

patyuḥ patnyā na vai ślāghyastyāgastayoḥ parasparam |
yadi necched viṣayāṃśca saha sthitvā sukhaṃ vaset || 56 ||
[Analyze grammar]

svāminā yastiraskāraḥ patnyāḥ syānmaraṇāya saḥ |
svāminā yā parityaktā mānahīnā tu sā bhuvi || 57 ||
[Analyze grammar]

sarvatirakṛtipātrabhūtā sarvasaubhāgyavarjitā |
bindukajjalakabarīyogyā'pi na bhavettataḥ || 58 ||
[Analyze grammar]

tiraskṛtāyā nāryāstu jīvanaṃ vyarthameva yat |
tasmānnātha jaratkāro yadicchasi tapaḥ param || 59 ||
[Analyze grammar]

tadā saṃkalpamātreṇa dehi me mānasaṃ sutam |
tavā''jñayā sadā'haṃ ca tapaḥ karomi sannidhau || 60 ||
[Analyze grammar]

sevāṃ kariṣye kāntasya viṣayān parihāya ca |
yadvā kāntā''jñayā yatra vāso me yogya iṣyate || 61 ||
[Analyze grammar]

tatra vasāmi kāntasyā''jñayā'raṇye'ntike'thavā |
yatra vartāmi tatraiva tavaiva sattayā prabho || 62 ||
[Analyze grammar]

kāntasattāvihīnā na vastumicchāmi prāṇada |
tvadīyā'haṃ na cānyasya tvāṃ vinā kva vasāmyaham || 63 ||
[Analyze grammar]

dūre tvāṃ hṛdaye kṛtvā vasiṣye parvate vane |
nikaṭe tvāṃ hṛdi kroḍe kṛtvā sthāsye kṛpāṃ kuru || 64 ||
[Analyze grammar]

ityuktaḥ sa jaratkāruḥ śuddhāṃ patnīṃ vicārya ca |
cakre tannābhisaṃsparśaṃ yogādvai putralabdhaye || 65 ||
[Analyze grammar]

muneḥ karasparśamātrāt sadyo garbho babhūva ha |
patiḥ prāha manase te śreṣṭhaḥ putro bhaviṣyati || 66 ||
[Analyze grammar]

jitendriyāṇāṃ pravaro dharmiṣṭho vaiṣṇavāgraṇīḥ |
tejasvī ca tapasvī ca yaśasvī ca guṇānvitaḥ || 67 ||
[Analyze grammar]

varo vedavidāṃ cāpi yogināṃ jñānināṃ varaḥ |
viṣṇubhakto dhārmikaśca kuloddhārakaraḥ paraḥ || 68 ||
[Analyze grammar]

pativratā suśīlā tvaṃ supriyā priyavādinī |
dharmiṣṭhā putramātā tvaṃ kulajā kulapālikā || 69 ||
[Analyze grammar]

bhava tādṛśaputrasya jananī lokapūjitā |
kā mātā kṛṣṇasambandhabodhinī nā'parā sati || 70 ||
[Analyze grammar]

kaḥ putro yo hariprāptisahāyo nā'paraḥ priye |
ko bandhuryo haribhaktiprado na ca paraḥ śubhe || 71 ||
[Analyze grammar]

yo bandhachit sa syāt pitā harervartmapradarśakaḥ |
sā garbhadhāriṇī yā vai garbhavāsavimocinī || 72 ||
[Analyze grammar]

kṛṣṇadhāmapradātā yaḥ sa gururviṣṇubhaktidaḥ |
patiḥ sa yo muktipālaḥ kṛṣṇo vā vaiṣṇavo'thavā || 73 ||
[Analyze grammar]

sa eva tu guruḥ sādhvi jñānadaḥ kṛṣṇa eva saḥ |
jñānado mokṣadaḥ kṛṣṇamantradaśca patirguruḥ || 74 ||
[Analyze grammar]

dattaṃ jñānaṃ mayā tubhyaṃ tvayā datto vṛṣo mayi |
jñānaṃ dharmaḥ śrīkṛṣṇasya sevāto na viśiṣyate || 75 ||
[Analyze grammar]

jñānadaḥ satyadaḥ svāmī jñānādbandho viśīryate |
bandhanāśāya kṛṣṇasya bhaktido jñānado guruḥ || 76 ||
[Analyze grammar]

sa patiḥ saḥ ṛtaḥ svāmī nāthaḥ kānto narāyaṇaḥ |
sa ripuḥ śiṣyaghātī ca yo na bandhād vimocayet || 77 ||
[Analyze grammar]

jananīgarbhajāt kleśād yamatāḍanaduḥkhataḥ |
na mocayed yaḥ sa kathaṃ guruḥ patiśca bāndhavaḥ || 78 ||
[Analyze grammar]

madājñayā bhaja sādhvi śrīkṛṣṇaṃ vrataśālinī |
parabrahmā'cyutaṃ kṛṣṇanārāyaṇaṃ sumokṣadam || 79 ||
[Analyze grammar]

mayā chalena tvaṃ tyaktā doṣo me kṣamyatāṃ priye |
matto'pyadhikā dharme ca sauśīlye bhajane jape || 80 ||
[Analyze grammar]

jñāne bhaktau virāge ca vartase tvaṃ pativrate |
tvayā me janmasāphalyaṃ mokṣo me karagastathā || 81 ||
[Analyze grammar]

triloke vijayaścāpi tvayā satyā mamā'sti yat |
kariṣye puṣkare cāhaṃ tapaḥ paramadāruṇam || 82 ||
[Analyze grammar]

śrīkṛṣṇacaraṇāmbhoje dhṛtvā buddhīndriyādikam |
dhananārīgṛheṣvāsthā pravṛttipathagāminām || 83 ||
[Analyze grammar]

śrīkṛṣṇacaraṇe tvāsthā nivṛttinispṛhārthinām |
vada devi sahavāse kvacinme mānasaṃ calam || 84 ||
[Analyze grammar]

saṃkṣobhaṃ prāpsyate tasmād dampatyorekabhūtale |
sadā''vāso bandhanaṃ syād viyogau guṇatāṃ vrajet || 85 ||
[Analyze grammar]

tasmād viyogo yogyo vai yadvai śreṣṭhaṃ tadācara |
sahavāse dūravāse prasanno'smi sadā tvayi || 86 ||
[Analyze grammar]

ārye kuru yathā''tmanorbandhacchedaśca mokṣaṇam |
jaratkāruvacaḥ śrutvā mānasī kamalākalā || 87 ||
[Analyze grammar]

yogyaṃ mene viyogaṃ vau saṃyogaṃ viṣabandhanam |
api patnī sadā pārśve ṛtudharmaṃ samāśritā || 88 ||
[Analyze grammar]

patiṃ saṃyojayet kāme patirvā vegataḥ kvacit |
tasmātjñānavatoścātra dampatyormokṣakāṃkṣiṇoḥ || 89 ||
[Analyze grammar]

jñātvā viyojanaṃ yuktaṃ bhayaṃ yatra na vidyate |
pātivratyaṃ patyurājñā dūre vā nikaṭe'pi vā || 90 ||
[Analyze grammar]

patnīvrataṃ tu patyarthaṃ śreyaskāmaḥ sadā patiḥ |
kāmo doṣo na vai śreyaḥprado bhavati nārakaḥ || 91 ||
[Analyze grammar]

tasmānmokṣecchukayordampatyorviyojanaṃ varam |
mayā gantavyamevā'dya satīpārvatīsannidhau || 92 ||
[Analyze grammar]

kailāse kāntavacasā prāptavyo mokṣa eva hi |
iti vicārya tu satī mānasī nāganandinī || 93 ||
[Analyze grammar]

śokā'śrunetrā vinayāduvāca prāṇavallabham |
śreyo'rthaṃ vai tvayā nātha viyogo manyate sukhaḥ || 94 ||
[Analyze grammar]

yathā prasanno bhagavān taccikīrṣāmi nānyathā |
gacchāmyahaṃ tu kailāsaṃ pārvatīcaraṇe'niśam || 95 ||
[Analyze grammar]

kariṣye bhajanaṃ tatra kṛṣṇanārāyaṇasya vai |
yadā smarāmi bandho tvāṃ tadā māmāgamiṣyasi || 96 ||
[Analyze grammar]

bandhubhedaḥ kleśataśca putrabhedastataḥ paraḥ |
prāṇeśabhedaḥ prāṇānāṃ vicchedakastato'dhikaḥ || 97 ||
[Analyze grammar]

patiḥ pativratānāṃ tu śataputrādhikaḥ priyaḥ |
sarvasmāttu priyaḥ strīṇāṃ priyastenocyate suraiḥ || 98 ||
[Analyze grammar]

putre yathaikaputrāṇāṃ vaiṣṇavānāṃ yathā harau |
netre yathaikanetrāṇāṃ tṛṣitānāṃ yathā jale || 99 ||
[Analyze grammar]

yathā parasve caurāṇāṃ kāmukānāṃ yathā striyām |
viduṣāṃ ca yathāśāstre vāṇijye vaṇijāṃ yathā || 100 ||
[Analyze grammar]

tathā śaśvanmanaḥ kānte sādhvīnāṃ yoṣitāṃ prabho |
kiṃ karomi yathā kāntaḥ prasanno vṛṣa eva me || 101 ||
[Analyze grammar]

ityuktvā sājaratkārvī papāta svāminaḥ pade |
uvāca māṃ tu kailāsaṃ samprāpaya kṛpānidhe || 102 ||
[Analyze grammar]

śaṃkarāya ca pārvatyai nivedaya tapaḥ param |
kāraṇaṃ yena niḥśaṃkā mānyā syāṃ tatra sādarā || 103 ||
[Analyze grammar]

ityuktastu jaratkārustathāstvityabhidhāya tām |
kṣaṇaṃ cakāra kroḍe tāṃ premṇā dadarśa tanmukham || 104 ||
[Analyze grammar]

pasparśa pāṇinā kāntāṃ viyogāya kṛpānidhiḥ |
netrodakena manasāṃ snapayāmāsa tāṃ satīm || 105 ||
[Analyze grammar]

sā'śrubhiśca muneḥ kroḍaṃ siṣedha bhedakātarā |
tato jñānena tau dvau ca viśokau saṃbabhūvatuḥ || 106 ||
[Analyze grammar]

jagmatustau tu kailāsaṃ nematuḥ pārvatīṃ śivam |
jaratkāruḥ svavṛttāntaṃ kathayāmāsa śaṃbhave || 107 ||
[Analyze grammar]

śaṃbhuścāpi prasanno'bhūt pārvatī ca tato'dhikā |
viyogaduḥkhaṃ naivā'sti yogināmīdṛśī gatiḥ || 108 ||
[Analyze grammar]

śaṃbhuṃ ca pārvatīṃ datvā jaratkārvīṃ svayoṣitam |
jagāma tapase vipraḥ puṣkaraṃ tvarbudācale || 109 ||
[Analyze grammar]

mānasī tu guruṃ śaṃbhuṃ gurvīṃ prāpya ca pārvatīm |
mumude tapasā nityaṃ vavṛdhe mandire guroḥ || 110 ||
[Analyze grammar]

atha kāle gate sādhvī suṣuve bālakaṃ śubham |
nārāyaṇāṃśaṃ ca mahājñānināṃ yogināṃ gurum || 111 ||
[Analyze grammar]

saṃskārān kārayāmāsa śaṃkaro'sya tataḥ param |
vedādīn pāṭhayāmāsa jñāna brahmaparaṃ tathā || 112 ||
[Analyze grammar]

bhaktirāste svakānte cā'bhīṣṭe deve harau gurau |
yasyāstena ca tatputraḥ śrīhareṇā''stikaḥ kṛtaḥ || 113 ||
[Analyze grammar]

tadā smṛto jaratkāruḥ putradarśanahetave |
samāgatya sutaṃ dṛṣṭvā cāśīrbhiḥ saṃprayujya ca || 114 ||
[Analyze grammar]

śaṃbhuṃ natvā priyāṃ datvā mānasaṃ puṣkaraṃ yayau |
āstiko'pi yayau pitrā samaṃ śrīpuṣkaraṃ tadā || 115 ||
[Analyze grammar]

divyaṃ varṣatrilakṣaṃ tu tapastaptvā śivaṃ prabhum |
jananīṃ svāṃ namaskartuṃ kailāsaṃ tvāyayau tataḥ || 116 ||
[Analyze grammar]

āstīkaḥ svajananyā'nugato hi kaśyapaṃ yayau |
tāṃ saputrāṃ sutāṃ dṛṣṭvā kaśyapo mudamāptavān || 117 ||
[Analyze grammar]

sā saputrā ca suciraṃ tasthau tātālaye satī |
kṛṣṇabhaktiparā sādhvī mokṣamārgaparāyaṇā || 118 ||
[Analyze grammar]

putrayuktā mānasā sā sarpasatre hyupasthitā |
pātivratyena dharmeṇa tathā''stīkabalena ca || 119 ||
[Analyze grammar]

kṛṣṇanārāyaṇabhaktyā rarakṣa bhogino'khilān |
seyaṃ lakṣmi mānasī tvaṃ nāginī manasā hyabhūḥ || 120 ||
[Analyze grammar]

tvameva tripuradīnāṃ nāśe maṃgalacaṇḍikā |
surāṇāṃ maṃgaladā ca daityānāṃ caṇḍanāśikā || 121 ||
[Analyze grammar]

hyabhūstvaṃ surabhirjātā dugdhadātrī ca dehinām |
nārāyaṇī jaganmātā kambharā tvamabhūrbhuvi || 122 ||
[Analyze grammar]

padminī tulasī vṛndā prabhā pārvatī bhārgavī |
mādhavī tvamabhūrnaikā matpativratapālikā || 123 ||
[Analyze grammar]

tvaṃ haṃsā maṃjulā campā dayā muktā ca devikā |
śāntiḥ śāntā ca savitā rukmiṇī śrīrjayā'nilā || 124 ||
[Analyze grammar]

hemnī ca mauktikā svarṇā sītā padmāvatī prathā |
rādhā gaurī kasturikā nalinī vijayā mudā || 125 ||
[Analyze grammar]

hariṇī lalitā candrā kumudā ca sarojinī |
bahudhā vartamānā tvaṃ yuge yuge prasevase || 126 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi pāpatāpapraṇāśanam |
kṛṣṇapativrataṃ śrāvātpāṭhānmuktirbhavetsukham || 127 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne lakṣmyā anekāvatāreṣu jaratkārvīpativratāyāṃ svapatijaratkārostapaḥprasthāne kailāse vāsa āstīkākhyaputraprāptiścetyādinirūpaṇanāmā ṣaḍtriṃśadadhikacatuśśatatamo'dhyāyaḥ || 436 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 436

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: