Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 435 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu tvaṃ manasā sārdhaṃ bravīmyatyadbhutāṃ kathām |
ajñā api pramodante yāṃ śrutvā padmaje priye || 1 ||
[Analyze grammar]

marubhūmau girau deśe purā vai gālavo muniḥ |
parabrahma harikṛṣṇanārāyaṇaṃ smaran sadā || 2 ||
[Analyze grammar]

tapastepe girau svasyāśrame vṛkṣajalānvite |
putrī tasyā'tisaubhāgyā nāmnā kāntimatī satī || 3 ||
[Analyze grammar]

kṛṣṇapativratā bhaktā sādhvī pūtā'tivaiṣṇavī |
tulasīmālikāṃ kṛṣṇāṃ kaṇṭhe dhārayati dhruvām || 4 ||
[Analyze grammar]

kare ca mālikāṃ dhṛtvā kṛṣṇakṛṣṇeti sarvadā |
japaṃ karoti sā sādhvī rūpayauvanaśālinī || 5 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ hitvā patiṃ nānyaṃ hi vāñchati |
patiṃ satyaṃ paraṃ kṛṣṇaṃ jñātvā kṛṣṇapativratā || 6 ||
[Analyze grammar]

śayane bhojane yāne bhramaṇe cāśrame drume |
pāne dehādikārye'pi na vismarati taṃ patim || 7 ||
[Analyze grammar]

śrīkṛṣṇastāṃ rahasye vai pratyakṣo hyabhavat kvacit |
athaikadā parīkṣāṃ vai kṛtavān bhagavān svayam || 8 ||
[Analyze grammar]

yathā nityaṃ ca sā bālā vedisammārjanādikam |
balyarthaṃ ca muneḥ puṣpāharaṇaṃ samidhāṃ tathā || 9 ||
[Analyze grammar]

ānayanaṃ karotyeva tathā sā divase satī |
pūjāyāṃ kṛṣṇabalyarthaṃ puṣpāṇyāhartumudyatā || 10 ||
[Analyze grammar]

āśramasya samīpe sā puṣpastambake kanyakā |
gatvā puṣpāṇi ramyāṇi samāhṛtya ca peṭake || 11 ||
[Analyze grammar]

kṛtvā nivavṛte yāvat tāvattā puṣṭayauvanām |
vyomayānena nirgacchan vidyādharakumārakaḥ || 12 ||
[Analyze grammar]

sudarśanābhidho dṛṣṭvā kāmamohavaśaṃgataḥ |
tayā riraṃsukāmaḥ sa vimānāgrādavātarat || 13 ||
[Analyze grammar]

kanyāṃ prāha nijasnehaṃ darśayan snigdhayā girā |
yadi kanye parakīyā nāsi cet tvāṃ prakāmaye || 14 ||
[Analyze grammar]

gāndharveṇa vidhinā'tra yadi yogyaṃ hi manyase |
sukaṇṭhanāmadheyasya vidyādharasuto'smyaham || 15 ||
[Analyze grammar]

sudarśanābhidhastvaṃ ca vada svasyā manogatam |
parigṛhṇīṣva māṃ bhadre bhajamānamupasthitam || 16 ||
[Analyze grammar]

tadā kāntimatī prāha kanyā'haṃ gālavasya vai |
anūḍhā vaiṣṇavī śuddhā pitṛsevāparāyaṇā || 17 ||
[Analyze grammar]

kṛṣṇanārāyaṇakāntaśuśrūṣaṇaparāyaṇā |
nānyaṃ patiṃ samicche'haṃ pitā kopaṃ vidhāsyati || 18 ||
[Analyze grammar]

kusumānāṃ vilambena vidyādhra gaccha mā ciram |
kanyā tu pituradhīnā na svatantrā kadācana || 19 ||
[Analyze grammar]

nā'haṃ kāṃkṣe patiṃ cāpi viṣṇubhaktā tapasvinī |
ityuktaḥ sa tu vidyādhro gatvā pārśve prakāmataḥ || 20 ||
[Analyze grammar]

jagrāha tāṃ tu keśeṣu tāvad bālā samuccakaiḥ |
cakranda sahasā vidyādharājjanaka trāhi mām || 21 ||
[Analyze grammar]

tāvadeva kṣaṇāttatra pārśvasthā gālavādayaḥ |
śrutvā tūrṇaṃ samājagmurdadṛśustaṃ sudarśanam || 22 ||
[Analyze grammar]

sutāṃ tyaktvā bhayācchīghraṃ palāyamānaṃ cāmbare |
gālavastāṃ śaśāpaivaṃ duṣṭastvaṃ mānuṣo bhava || 23 ||
[Analyze grammar]

vyomamārgātpatatvatra dharṣaṇasya phalaṃ vraja |
ciraṃ kālaṃ yāhi nindāṃ tato vetālatāṃ vraja || 24 ||
[Analyze grammar]

māṃsaśoṇitabhoktā tvaṃ bhava duḥkhī mahāvane |
ityuktasya tadā tadvai vimānaṃ patitaṃ kṣitau || 25 ||
[Analyze grammar]

vidyādhraḥ patitastasmād vimānaṃ tu divaṃ gatam |
karmavaśād yamunāyāstaṭe ciranivāsinaḥ || 26 ||
[Analyze grammar]

govindasvāminaḥ patnyāṃ vidyādhro bālako'bhavat |
vijayadattasaṃjñāṃ ca tasya cakre pitā dvijaḥ || 27 ||
[Analyze grammar]

jātismaro hyabhūt so'pi pūrvakarma smaratyapi |
yuvā putro'bhavad yāvad yātrārthaṃ kāśikāṃ purīm || 28 ||
[Analyze grammar]

saputrabhāryo govindasvāmī yayau śanaiḥ śanaiḥ |
mārgā''gate prayāge ca kṛtvā tīrthaṃ tataśca saḥ || 29 ||
[Analyze grammar]

tatratyaṃ yoginaṃ kaṃcit kapālamālinaṃ śrutam |
dṛṣṭvā śrutvā taduktaṃ yat putradhvaṃso'cirāttava || 30 ||
[Analyze grammar]

evamākarṇya govindasvāmī kāśīṃ prati drutam |
yayau mārge hyakasmācca himavāyuḥ samutkaṭaḥ || 31 ||
[Analyze grammar]

vavau putraśca śaityenā''vṛto vahnirna cāpyate |
grāmīṇāstu janāstatrā'ntike gaṃgātaṭe śavam || 32 ||
[Analyze grammar]

dagdhuṃ samāgatāstvanyamṛtasya grāmavāsinaḥ |
tasya citāgninā śaityaṃ dūrīkartuṃ suto yayau || 33 ||
[Analyze grammar]

pārśve vijayadattaḥ sa sthitvā gṛhṇāti tāpakam |
asminnavasare vaṃśaṃ gṛhītvā dāhakaḥ śavam || 34 ||
[Analyze grammar]

śirobhāgaṃ ca dāhārthaṃ vaṃśenā'gnau samākṣipat |
tāvadvaṃśena tu dvedhā śirastat samabhūttataḥ || 35 ||
[Analyze grammar]

vahniyogena ca vegād raktaṃ vijayadāttike |
mukhe cāgatya saṃlagnaṃ tāvadevātibhraṣṭatām || 36 ||
[Analyze grammar]

prāpto vijayadattaḥ sa vetālaḥ samajāyata |
tīkṣṇadaṃṣṭro mahākāyo babhūvā'tibhayaṃkaraḥ || 37 ||
[Analyze grammar]

śavavasāṃ lelihānaścāpibattatra tāṃ muhuḥ |
tasyā'ṭṭahāsaghoṣeṇa vetālanartanena ca || 38 ||
[Analyze grammar]

diśaḥ pradiśo vidiśaḥ sphuṭitā hyabhavanniva |
atha svapitaraṃ cānyān hantuṃ dadhāva cāmbarāt || 39 ||
[Analyze grammar]

bhītāḥ sarve śmaśānādvai palāyitāḥ samantataḥ |
vetālaḥ sa śavaṃ jagdhvā babhūva balavāṃstataḥ || 40 ||
[Analyze grammar]

śmāśānikaistu vetālairmilitvā vāsamācarat |
vetālānāṃ kadācidvai gandharvaiḥ saha yodhanam || 41 ||
[Analyze grammar]

vindhyācale hyabhūd ghoraṃ tatrā'yaṃ jayamāptavān |
vetālarājā sampanno rājyavān vindhyaparvate || 42 ||
[Analyze grammar]

atha vetālarūpaṃ taṃ tyaktvā putraṃ dvijastataḥ |
pravavṛte sabhāryaśca jagāma kāśikāpurīm || 43 ||
[Analyze grammar]

tatrā'bhavatsutastasya dvitīyo vajravadvapuḥ |
kāśyāṃ vāsaṃ saputraḥ saḥ cakre kṛṣṇaparāyaṇaḥ || 44 ||
[Analyze grammar]

atrāntare narapatiṃ pratāpamukuṭābhidham |
kāśideśābhidhaṃ mallaḥ kaścidabhyāyayau balī || 45 ||
[Analyze grammar]

kāśīrājopadeśena vajradeho dvijastu tam |
mallayuddhe mahāmallamahanat prāṇatastadā || 46 ||
[Analyze grammar]

kāśīrājena viprāya grāmāḥ pañca samarpitāḥ |
kadācit kāśikārājo dvijaputreṇa saṃyutaḥ || 47 ||
[Analyze grammar]

sandhyāyāṃ vijane deśe cacāra tāvadeva tu |
saṃśuśrāva kaṣṭamayīṃ dīnāṃ vāṇīṃ tu dūrataḥ || 48 ||
[Analyze grammar]

aho kaṣṭamaho kaṣṭaṃ kāśīrājasya śāsane |
svalpāparādhe śūle vai samāroṣo'tidāruṇaḥ || 49 ||
[Analyze grammar]

aho prāṇā na viyanti tṛṣā māṃ bādhate tvati |
iti śrutvā kāśikeśastūrṇaṃ yayau sabhūsuraḥ || 50 ||
[Analyze grammar]

jalamādāya taṃ pātuṃ vajrāṃgo yāti yāvatā |
tatra tasya gṛhapatnī sthitā dṛṣṭā dvijena vai || 51 ||
[Analyze grammar]

sāpi pativratā mṛtaṃ cānuyātuṃ tadā sthitā |
prāhainaṃ ca jalaṃ dātuṃ hrasvā'haṃ pārayāmi na || 52 ||
[Analyze grammar]

vajrāṃgaśca dayāyuktastāṃ vadhūmabravīttadā |
mātarmatskandhamāruhya dehyasmai śītalaṃ jalam || 53 ||
[Analyze grammar]

ityuktā sā tu vetālī vajrāṃgaskandhamāsthitā |
jalaṃ gṛhītvā vetālaṃ śūlasthaṃ māyikākṛtim || 54 ||
[Analyze grammar]

mṛṣāśūlasthitaṃ patnī jalaṃ taṃ samapāyayat |
athā'pṛcchad dvijaputraḥ kāsi ko'yaṃ ca te'sti vai || 55 ||
[Analyze grammar]

kathaṃ daṇḍaṃ samāpannaḥ satyaṃ brūhi śubhānane |
vaitālī prāha me svāmī bhavatyayaṃ purā dvijaḥ || 56 ||
[Analyze grammar]

govindasvāminaḥ putro vijayadattasaṃjñakaḥ |
tataḥ pūrvaṃ hyabhūccāyaṃ vidyādharaḥ sudarśanaḥ || 57 ||
[Analyze grammar]

gālavasya satīṃ putrīṃ tvadharṣayat kṣaṇaṃ vane |
tāvad gālavamuninā śapto'yamīdṛśīṃ gatim || 58 ||
[Analyze grammar]

gato'sti tasya bhāryā'haṃ vaitālī nau samuddhara |
uddhārārthaṃ kṛtaṃ tvetacchūlyādikaṃ mṛṣātmakam || 59 ||
[Analyze grammar]

jalaṃ prāptaṃ tava hastācchūlīmiṣeṇa pāvanam |
tenā'yaṃ pāvito bhūtaḥ bhūtā'haṃ pāvitā tathā || 60 ||
[Analyze grammar]

kuru nau mokṣaṇaṃ vipra sarvadānaphalaṃ bhavet |
rājasūye vājapeye gomedhe naramedhake || 61 ||
[Analyze grammar]

aśvamedhe lāṃgale ca viṣṇuyajñe yaśaḥkratau |
dhanade bhūmide phalgau putreṣṭau gajamedhake || 62 ||
[Analyze grammar]

lohayajñe svarṇayajñe paṭalavyādhikhaṇḍane |
śanuyajñe rudrayajñe śakrayajñe ca bandhake || 63 ||
[Analyze grammar]

iṣṭau varuṇayajñe ca kanduke vairimardane |
śuciyāge dharmayāge recane pāpamocane || 64 ||
[Analyze grammar]

bandhane karmayoge ca maṇiyāge subhadrake |
śyenayāge vājapeye sāvitre kamalakratau || 69 ||
[Analyze grammar]

japayajñe jñānayajñe kathāyajñe ca yatphalam |
tatphalaṃ te dhruvaṃ bhāvi vaitālānāṃ vimokṣaṇāt || 66 ||
[Analyze grammar]

śrutvā dvijaḥ svarājānaṃ prāhaite pretarūpiṇaḥ |
tava rājye kāśirājye vartante nṛpa dukhinaḥ || 67 ||
[Analyze grammar]

gaṃgātoyapradānena kartavyaṃ tadvimokṣaṇam |
rājā prāha tava bhrātā vetālo'yamabhūt purā || 68 ||
[Analyze grammar]

tvayā jalaṃ pāyitaṃ ca pāpanāśo'sya vidyate |
tasya mokṣakaraṃ tvanyatkartavyaṃ yadbhaveddhi tat || 69 ||
[Analyze grammar]

ityuktvā bhūpatistasmai pṛṣṭhavān śūlavartine |
vad pramokṣaṇaṃ kena karmaṇā te bhavediha || 70 ||
[Analyze grammar]

pretaḥ prāha ṛṣeḥ śāpānmokṣaṇaṃ nānyato bhavet |
ṛṣereva prasādena mokṣaṇaṃ me bhaviṣyati || 71 ||
[Analyze grammar]

kāśirājastathā govindasvāmī me pitā'nujaḥ |
mātā ceti bhavanto vai gacchantu gālavaṃ munim || 72 ||
[Analyze grammar]

mama duḥkhasya nistārastaduktavidhinā bhavet |
atha śrutvā tu te sarve gatā yatra sa gālavaḥ || 73 ||
[Analyze grammar]

kanyāyutaṃ muniṃ natvā vavandire punaḥ punaḥ |
satkṛtā gāvalenātha procurvṛttāntameva tam || 74 ||
[Analyze grammar]

ṛṣiḥ prāha satī sādhvī kanyā me pārameśvarī |
sarvasiddhimayī mahābhāgavatī ca vaiṣṇavī satī || 75 ||
[Analyze grammar]

śaraṇāgatajīvānāṃ rakṣayitrī dayāvatī |
kṛṣṇanārāyaṇabhaktimatī tvaiśvaryaśālinī || 76 ||
[Analyze grammar]

divyā nārāyaṇalagnā nārāyaṇaparāyaṇā |
brahmacaryavratayuktā kṛṣṇātmakapativratā || 77 ||
[Analyze grammar]

kṣaṇena dagdhuṃ śaktā sā pāpānāṃ meruśālinām |
koṭivetālabhūtānāṃ muktiṃ dātuṃ tatheśvarī || 78 ||
[Analyze grammar]

anantabrahmaṇāṃ sṛṣṭiṃ kartuṃ prakṛtirīśvarī |
vaiṣṇavī kamalāṃ'śā'sti prasādayantu tāṃ satīm || 79 ||
[Analyze grammar]

sā vai tuṣṭā mahālakṣmīḥ kṛṣṇakāntā sukāntinī |
tārayiṣyati vetālān kṛṣṇamantrapradānataḥ || 80 ||
[Analyze grammar]

ityuktāste kāśirājādayaḥ sarve kumārikām |
mātaraṃ jagatāṃ lakṣmīṃ kāntimatīṃ haripriyām || 81 ||
[Analyze grammar]

nemustuṣṭuvuḥ śaraṇaṃ nipetuśca vavandire |
tebhyo vṛttāntamājñāya vetālamokṣaṇakṛte || 82 ||
[Analyze grammar]

kanyā kṛṣṇavratadharmān prāha sarvasukhapradān |
sukha duḥkhaṃ bhayaṃ śokaṃ harṣaṃ maṃgalamityapi || 83 ||
[Analyze grammar]

sampattiśca vipattiśca sarvaṃ bhavati karmabhiḥ |
karmaṇā brahmaputrī ca vaṃśahīnaśca karmaṇā || 84 ||
[Analyze grammar]

karmaṇā rūpavāṃścaiva rogī śaśvatsvakarmaṇā |
karmaṇā sūtaputraśca karmaṇā cirajīvinaḥ || 85 ||
[Analyze grammar]

karmaṇā guṇavantaśca karmaṇā tvaṃgahīnatā |
karmaṇā bhūtavetālā devatāḥ karmaṇā narāḥ || 86 ||
[Analyze grammar]

kṛte śubhe śubhā lokā aśubhe nyakkṛtā janāḥ |
śubhena tena saṃprāptaṃ vidyādharatvamityapi || 87 ||
[Analyze grammar]

aśubhatvaṃ ca tenaiva duṣṭabhāvakṛtena vai |
satyāṃ pativratāyāṃ ca kanyāyāṃ śuddhayoṣiti || 88 ||
[Analyze grammar]

duṣṭacakṣuḥprayoktāro jātyandhāḥ saṃbhavanti vai |
kuṣṭhāḥ kāṇāstathā khañjā vṛkṇāḥ kuṇṭhā bhavanti ca || 89 ||
[Analyze grammar]

duṣṭabhāvanayā duṣṭāḥ karmaphalaiśca duḥkhinaḥ |
satībhāvanayā sattvaguṇinaḥ sukhabhāginaḥ || 90 ||
[Analyze grammar]

niyamānāṃ tu yo bhaṅgo dharmabhaṃgo hi niścitaḥ |
aniyamena yātāro daṇḍyā rājño bhavanti vai || 91 ||
[Analyze grammar]

ta eva yamadaṇḍyāśca kṛṣṇadaṇḍyā bhavanti ca |
sarvadaṇḍyāśca te loke nānyaḥ panthāstadanyakaḥ || 92 ||
[Analyze grammar]

patnīvrataṃ paro dharmaḥ sukhadaḥ śāntidaḥ sadā |
śrīkṛṣṇena purā patnīvrataścotpādito dvijaḥ || 93 ||
[Analyze grammar]

tadvaṃśīyāḥ sarvaviprāḥ ṛṣayo munayastathā |
patnīvrataparāḥ sarve gṛhabrahmavratānvitāḥ || 94 ||
[Analyze grammar]

taranti tārayantyanyān niyamārpitavartanāḥ |
dhātavo bhojanotpannā dehināṃ dehasaṃsthitāḥ || 95 ||
[Analyze grammar]

niyamitā brahmacaryaṃ dharmarūpāḥ sukhāvahāḥ |
aniyame dharmalopo garbhavāsādiduḥkhadaḥ || 96 ||
[Analyze grammar]

ātmānandaṃ parityajya kharjanānandamāśritaḥ |
bhuṃkte sa kharjanaṃ duḥkhaṃ brahmānandena vañcitaḥ || 97 ||
[Analyze grammar]

dadrucandre kharjanaṃ vai paścāttu jvalanaṃ sadā |
anyāyakāmabhoge ca yāmye prajvalanaṃ dhruvam || 98 ||
[Analyze grammar]

tasmānniyamitaḥ kāmo vivāhena vimarśitaḥ |
sparśo niyamitaścāpi dṛśyaṃ vācyaṃ niyāmitam || 99 ||
[Analyze grammar]

kasyāḥ kasya tu kiṃ bhogyaṃ sarvaṃ pūrvairniyāmitam |
niyamo dharma evā'sti patnīvrataḥ sa yauvane || 100 ||
[Analyze grammar]

pativrataśca tadvat saḥ sarvadā sukhadaḥ khalu |
anena lopitaḥ so yat kanyāyā dharṣaṇaṃ kṛtam || 101 ||
[Analyze grammar]

anicchantyā api sparśo vivartate'nalātmakaḥ |
sa tu śānto bhavettasya kṛṣṇarpaṇena kalpita || 102 ||
[Analyze grammar]

yūyaṃ cet tasya bhūtasya muktimicchatha satvaram |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 103 ||
[Analyze grammar]

iti mantraṃ gṛhītvā ca dhṛtvā tulasīmālikām |
kṛṣṇapūjāprasādaṃ ca jalaṃ svannaṃ dalādikam || 104 ||
[Analyze grammar]

matto nītvā tatra yāntu yatra vetālapuṃgavaḥ |
taṃ ca vetālasāhasrayutaṃ nayata vāridhim || 105 ||
[Analyze grammar]

dakṣiṇasyodadhestīre cakratīrthasya sannidhau |
vetālamuktikṛttīrthe vetāloddhārakaṃ param || 106 ||
[Analyze grammar]

snāpayadhvaṃ jale tatra vetālān vai sahasraśaḥ |
tatastān vai mayoktaṃ ca mantraṃ saṃtriḥ punaḥ punaḥ || 107 ||
[Analyze grammar]

prasādajaṃ jalaṃ cānnaṃ patraṃ samarpya bhojane |
kurutaiṣāṃ mokṣaṇaṃ ca nānyaḥ panthāḥ sukhapradaḥ || 108 ||
[Analyze grammar]

iti śrutvā tu te sarve kāntimatyāstadaiva hi |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 109 ||
[Analyze grammar]

iti mantraṃ gṛhītvā ca gṛhītvā'nnaṃ jalādikam |
tayā dattaṃ dalaṃ cāpi nītvā stutvā yayuśca tam || 110 ||
[Analyze grammar]

vetālaṃ prati gatvaite vetālāṃśca sahasraśaḥ |
nītvā yayuścakratīrthād dakṣiṇe tūdadhestaṭe || 111 ||
[Analyze grammar]

vetāloddhārake tīrthe snapayitvā ca tāstadā |
jalamannaṃ kṛṣṇaprāsādikaṃ ca tulasīṃ daduḥ || 112 ||
[Analyze grammar]

ghorāṃ vetālatāṃ tyaktvā divyarūpāṇyavāpya ca |
prasādapuṇyato labdhvā caturbhujasvarūpatām || 113 ||
[Analyze grammar]

vimāneṣu samārūḍhā vaiṣṇavāste sahasraśaḥ |
viṣṇorvai pārṣadā bhūtvā vaikuṇṭhaṃ prayayustu te || 114 ||
[Analyze grammar]

evaṃ vetālajātīnāṃ kṛtvā mokṣaṃ nṛpādayaḥ |
yayuḥ kāśīṃ yamīṃ cāpi yathāsthānaṃ tu te punaḥ || 115 ||
[Analyze grammar]

ityetatkathitaṃ lakṣmi sutāyā gālavasya vai |
kṛṣṇanārāyaṇapātivratyaiśvaryaṃ paraṃ mahat || 116 ||
[Analyze grammar]

śrutvā smṛtvā paṭhitvā'pi pātivratyaphalaṃ labhet |
patnīvrataphalaṃ labdhvā naro muktimavāpnuyāt || 117 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gālavarṣikanyāyāḥ kṛtāvahelanena sudarśanavidyādharasya mānuṣajanmottaraṃ vetālatvaṃ kāśīrājadvārā gālava |
kanyāyāḥ kṛṣṇapātivratyabalena mokṣaṇaṃ cetyādinirūpaṇanāmā pañcatriṃśadadhikacatuśśatatamo'dhyāyaḥ || 435 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 435

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: