Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 429 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi sūryaputryā mama patnyāḥ kathānakam |
yā'bhūd golokamadhyasthā sakhīśreṣṭhā'tihāsinī || 1 ||
[Analyze grammar]

yadā yadā sakhīnāṃ vai samudyāne sukrīḍanam |
militvā jāyate tatra hasatīyaṃ muhurmuhuḥ || 2 ||
[Analyze grammar]

ekadā rādhikāyuktā gopyaśca koṭiśaḥ striyaḥ |
jagmuḥ snānāya sarasi divye madarthanirmite || 3 ||
[Analyze grammar]

śaivāle rādhikā padbhyāṃ saṃsṛpya patitā tadā |
yamunā rādhikāṃ dhartuṃ pradudrāva jahāsa ca || 4 ||
[Analyze grammar]

rādhā prāha yamune kiṃ sthāne hasasi narmaṇi |
asthāne hasane naiva śobhate hāsyasaṃbhṛte || 5 ||
[Analyze grammar]

patitā'haṃ kardamena vyāptā pṛṣṭho śilāhatā |
jalaṃ nasi mukhe netre praviṣṭaṃ narma mā kuru || 6 ||
[Analyze grammar]

evaṃ prabodhitā sā'pi dhṛtvā rādhāṃ pragṛhya ca |
vastrādīni tadā'nyāni dadau sandhāraṇāya vai || 7 ||
[Analyze grammar]

mukhaṃ keśāḥ pṛṣṭhabhāgaḥ prakṣālitāḥ susaṃskṛtāḥ |
tadā rādhāṃ punardṛṣṭvā pajahāsā'ti sā muhuḥ || 8 ||
[Analyze grammar]

rādhā ruṣṭā tu yamunāṃ prāyaśaḥ sevikāṃ prati |
prāha śaivālakeśā tvaṃ bhava kardamaśālinī || 9 ||
[Analyze grammar]

yamunā tu tadā ruṣṭā rādhāṃ prāha punaḥ punaḥ |
tvaṃ priye kardame śaivāle'pi vihara madyutā || 10 ||
[Analyze grammar]

tvāṃ parityajya naivāhaṃ viharāmi kadācana |
kṛṣṇo jñātvā hyubhe prāha maivaṃ maivaṃ priye mama || 11 ||
[Analyze grammar]

yuvābhyāṃ tu vihīno'haṃ kathaṃ sthāsyāmi śobhane |
āgamiṣyāmyahaṃ tatra yatra yamunārādhike || 12 ||
[Analyze grammar]

yamunā sūryaputrī saṃbhūtvā nadī tu bhūtale |
himādriṃ prathamaṃ sṛṣṭvā yayau vṛndāvanaṃ satī || 13 ||
[Analyze grammar]

rādhāpi gopikā bhūtvā rāpāṇasya sutā'niśam |
yamunāyāstaṭe tacchaivālakardamacāriṇī || 14 ||
[Analyze grammar]

jātā kṛṣṇapriyā kṛṣṇasaṃketānuprasārataḥ |
yamunā kanyakārūpā sevate tu patiṃ harim || 15 ||
[Analyze grammar]

ekadā kṛṣṇapatnyo vai kṛṣṇena saha tadvane |
kumārikāḥ prakrīḍanti yamunā tad dadarśa ha || 16 ||
[Analyze grammar]

sā kṛṣṇaṃ saṃvilokyaiva cakame kāntakāminī |
kṛṣṇastāṃ prāha yamune bhava kanyā tataḥ param || 17 ||
[Analyze grammar]

kariṣye'haṃ vivāhaṃ te kalindarājakanyakā |
bhava śīghraṃ mama patnī bhaviṣyasi na saṃśayaḥ || 18 ||
[Analyze grammar]

sā tu kalindarājasya dvitīyena svavarṣmaṇā |
jātā vai kanyakā śrīkṛṣṇena sā'pi vivāhitā || 19 ||
[Analyze grammar]

ekadā kṛṣṇapatnyastu śrīkṛṣṇavirahāturāḥ |
kālindīṃ muditāṃ vīkṣya papracchurgatamatsarāḥ || 20 ||
[Analyze grammar]

yathā vayaṃ kṛṣṇapatnyastathā tvamapi sūryaje |
vayaṃ virahadagdhāḥ sma kathaṃ tvaṃ virahaṃ vinā || 21 ||
[Analyze grammar]

tacchrutvā''ha raveḥ putrī kālindī kṛṣṇasevikā |
divyaṃ vai śrīkṛṣṇanārāyaṇaṃ prāpnomi sarvadā || 22 ||
[Analyze grammar]

na māṃ vihāya bhagavān kadācid yāti dūrataḥ |
rādhikā'sti mahārājñī kṛṣṇātmā kṛṣṇarūpiṇī || 23 ||
[Analyze grammar]

asmyahaṃ rādhikāṃśā vai na bhidye kṛṣṇarūpataḥ |
rādhāṃ vinā na vai kṛṣṇo nā'haṃ ca rādhikāṃ vinā || 24 ||
[Analyze grammar]

kṛṣṇaśca māṃ vinā naiva jānītaikātmyameva yat |
evaṃ satyapi dāsyaṃ vai rādhāyāstu viśiṣyate || 25 ||
[Analyze grammar]

tadānandena muditā vindāmi virahaṃ na vai |
pativratā satī nārī patiṃ garbhe hṛdi vrate || 26 ||
[Analyze grammar]

pārśve cātmani vijñāne rakṣatyeva na saṃśayaḥ |
svapne jāgrati nidrāyāṃ ramate svāminā saha || 27 ||
[Analyze grammar]

bhedo na dehayorasti vyavasthā patimiśritā |
yadecchati tadā satyāḥ patirnārāyaṇātmakaḥ || 28 ||
[Analyze grammar]

āgatyā''nandadātā'sti viyogo nāsti karhicit |
satī pativratā patnī yadyat sukhaṃ pravāñcchati || 29 ||
[Analyze grammar]

tattatsukhapradānārthaṃ patirūpaṃ dadhan hariḥ |
pativratāmanaḥkāmān pūrayatyeva sarvathā || 30 ||
[Analyze grammar]

tasmātpativratānāryā viyogaḥ svāmino na vai |
sa evā'yaṃ kṛṣṇanārāyaṇaścāsmatpatiḥ prabhuḥ || 31 ||
[Analyze grammar]

sarvakāmapūrako'sti viyogo nāsti me kvacit |
śrutvā tā yoṣitaḥ prāhuryadi kālindi vai tvayā || 32 ||
[Analyze grammar]

sākaṃ kṛṣṇaḥ sadā tvāste naḥ pradarśaya sāmpratam |
ityuktā sā prahasyaiva śāṭikāṃ svāṃ kareṇa vai || 33 ||
[Analyze grammar]

dakṣapārśvāddhastamātraṃ viyuktāṃ pracakāra ha |
tāvattatra sthitaḥ pārśve samāśliṣya yamīṃ hasan || 34 ||
[Analyze grammar]

tābhiśca lokitaḥ kṛṣṇaḥ kālindīṃ ramayan muhuḥ |
mugdhāḥ sarvāstadā jātāḥ kṣaṇaṃ dṛṣṭvā patiṃ harim || 35 ||
[Analyze grammar]

śaśaṃsuḥ sūryaputryāstu pātivratyaṃ hi tāstadā |
tadeva pātivratyaṃ yat patirnārāyaṇaḥ svayam || 36 ||
[Analyze grammar]

nārāyaṇasvarūpo'sti cāntarātmā'sti sarvathā |
na vimuktaḥ kadācitsa yathā''tmā na viyujyate || 37 ||
[Analyze grammar]

iti bhaktimatī nārī paṇḍitā vai pativratā |
karmaṇā vidyate kācit satī na manasā hi sā || 38 ||
[Analyze grammar]

manasā vidyate kācit satī na karmaṇā hi sā |
buddhyā kācit satī sā na manasā na ca karmaṇā || 39 ||
[Analyze grammar]

trībhiryā vidyate kācitsā cennaivā''tmanā satī |
sarvaṃ tadvirahāyaiva jāyate cātmavarjitam || 40 ||
[Analyze grammar]

pātivratyaṃ tvātmanā yat tatpātivratyamuttamam |
mayā tādṛk sadā prāptaṃ rādhāyāḥ kṛpayā dhruvam || 41 ||
[Analyze grammar]

dāsyaṃ svāmyaṃ pātivratyaṃ tasmāt kṛṣṇo mayi sthitaḥ |
rādhākṛṣṇasyāṃ'śarūpā vayaṃ śrīkṛṣṇanāyikāḥ || 42 ||
[Analyze grammar]

tasyā'nvayena cāsmāsu nityabhogo'pi vidyate |
sa eva sā saiva so'sti rādhā vai premaśevadhiḥ || 43 ||
[Analyze grammar]

tayoḥ prema sumūrte sad vaṃśīrūpaṃ dadhāra ha |
rukmiṇyādisamāveśo rādhāyāṃ lokito mayā || 44 ||
[Analyze grammar]

yūyaṃ sarvāśca rādhāyāṃ śrīkṛṣṇe stha samanvitāḥ |
nityānandamahāvārdhiyojitā na viyojitāḥ || 45 ||
[Analyze grammar]

kintu hyevaṃ na jānītha tasmād vyākulatāṃ gatāḥ |
ātmanāṃ pātivratye tu naivaṃ vyākulatā bhavet || 46 ||
[Analyze grammar]

pātivratye'pi gopīnāṃ bhavatīnāmiva bhramaḥ |
virahābhāsarūpaḥ sa āsīduddhavanāśitaḥ || 47 ||
[Analyze grammar]

uddhavasya bhavatīnāṃ bhaveccet susamāgamaḥ |
virahābhāsanāśaḥ syāt kāntā''nandaṃ sulapsyatha || 48 ||
[Analyze grammar]

govardhanagirerbhūmau gopīnāṃ pādareṇubhiḥ |
pavitratāṃ sadā vāñcchannuddhavo vallikātmakaḥ || 49 ||
[Analyze grammar]

vartate tu sadānandaḥ pātivratyaparāyaṇaḥ |
yadi sumūrtaḥ prāptavyastadā saṃbhūya tatsthale || 50 ||
[Analyze grammar]

patnībhiḥ kīrtanagītisaṃgītairutsavo mahān |
ārabdhavyastatra tasya darśanaṃ bhavitā dhruvam || 51 ||
[Analyze grammar]

tathā cātmasamīhānāṃ siddhiravaśyabhāvinī |
ityuktāstāḥ kṛṣṇapatnyo gatvā vallīvane drutam || 52 ||
[Analyze grammar]

govardhanādadūreṇā''rebhire kīrtanotsavam |
kṛṣṇanārāyaṇagītirase'nanyadhiyo'bhavan || 53 ||
[Analyze grammar]

tāvatpremabharo bhaktastṛṇagulmalatācayāt |
ājagāmoddhavaḥ sragvī divyaḥ pītāmbarānvitaḥ || 54 ||
[Analyze grammar]

pragāyan śrīkṛṣṇanārāyaṇaṃ nṛtyan naman hasan |
kṛṣṇarūpaṃ dadhat taṃ tu dṛṣṭvā nāryaḥ suvismitāḥ || 55 ||
[Analyze grammar]

uddhavaṃ pūjayāṃcakrustāḥ śrīkṛṣṇasvarūpiṇam |
śrīkṛṣṇarūpiṇaṃ dṛṣṭvā mumuhuḥ ruruduḥ striyaḥ || 56 ||
[Analyze grammar]

uddhavena tadā jñātvā virahāgniṃ tu yoṣitām |
niṣkāsya svahṛdaḥ kṛṣṇaṃ tābhyaścārpitavān kṣaṇam || 57 ||
[Analyze grammar]

kṛṣṇaḥ sahasradhā tatra saṃbhūto yogamāyayā |
kāntaḥ kāmaprapūro'bhūt pratikuṃjaṃ pratipriyām || 58 ||
[Analyze grammar]

āśleṣaṇaṃ cūmbanaṃ ca ramaṇaṃ snehapūritam |
dadau pratipriyāyai sa nirvṛttiṃ paramāṃ dadau || 59 ||
[Analyze grammar]

śāntaṃ cakāra vai tāsāṃ virahānalamulbaṇam |
ātmaśāntiṃ dadau tābhyaḥ kṛṣṇaścoddhavavat tathāḥ || 60 ||
[Analyze grammar]

pātivratyaṃ dadau tābhyaḥ kālindyā iva sarvadā |
tāsāṃ pārśve vilīnaśca śāśvatātmasukhapradaḥ || 61 ||
[Analyze grammar]

vartate sma yathākāntastryavasthātmavratārthitaḥ |
evaṃ kṛṣṇaṃ śāṭikāsu pārśve nītvā yayurgṛham || 62 ||
[Analyze grammar]

uddhavo'pi hariṃ nītvā vallīṣu saṃjagāma ha |
etadātmakṛtaṃ pātivratyaṃ proktaṃ hi padmaje || 63 ||
[Analyze grammar]

śravaṇātpaṭhanāścāsya tādṛśaṃ tadvrataṃ labhet |
kṛṣṇaṃ pārśve labhennityaṃ śāṭyāṃ hṛdi na saṃśayaḥ || 64 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pātivratye kālindyāḥ uddhavasya pātivratyenā'nyāsāṃ kṛṣṇapatnīnāmātmapātivratyadārḍhyaprāptirityādinirūpaṇanāmā ekonatriṃśadadhikacatuśśatatamo'dhyāyaḥ || 429 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 429

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: