Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 426 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ākarṇaya mahālakṣmi gokule gopakanyakāḥ |
cakrurvrataṃ pātivratyātmakaṃ kṛṣṇasya labdhaye || 1 ||
[Analyze grammar]

kumārikā mahādivyā devyo dhāmādhivigrahāḥ |
dṛśyante bhūtale bhūvadvigrahā vāstavaṃ na tat || 2 ||
[Analyze grammar]

sarvā rādhāsamā divyāḥ śrīsamā brahmamūrtikāḥ |
nā'ṇvapi kṛṣṇasārūpyād bhedastāsu hi vidyate || 3 ||
[Analyze grammar]

garbho janma ca bālātvaṃ gaurītvaṃ ca tataḥ punaḥ |
rohiṇītvaṃ kanyakātvaṃ kārṣṇīnāṃ divyameva tat || 4 ||
[Analyze grammar]

carmanetrāḥ svavat sarve lokayanti na tattathā |
tāsāṃ kṛṣṇapatiprāptikṛdviceṣṭanameva yat || 5 ||
[Analyze grammar]

kṛṣṇapativratāḥ sarvāḥ kṛṣṇanārāyaṇapriyāḥ |
kṛṣṇārthakṛtasarvasvāḥ kinnu vai tāsu varṇyate || 6 ||
[Analyze grammar]

tābhirjātismarābhiścārthitaḥ kṛṣṇo hi sarvadā |
kṛṣṇanārāyaṇastāsāṃ svapne prātaradṛśyata || 7 ||
[Analyze grammar]

vihasan bhāvamājñāya pātivratyakratuṃ dadau |
tāstu kṛṣṇanideśena cakruḥ pativratākratum || 8 ||
[Analyze grammar]

mārgaśīrṣe vṛṣamāse kurvantu matpriyaṃ vratam |
ahaṃ prāpto bhaviṣyāmi pūrayiṣye manorathān || 9 ||
[Analyze grammar]

svātmārthaṃ ca yathā sarvaṃ madarthaṃ sarvameva tat |
priyaṃ sarvaṃ prakurvantu tūrṇaṃ bhavāmi vaḥ patiḥ || 10 ||
[Analyze grammar]

ityuktānāṃ tu kanyānāṃ pātivratyasya sarvathā |
kṛṣṇasya kṛpayā prādurbhūtaṃ jñānaṃ tu tādṛśam || 11 ||
[Analyze grammar]

cakrurvrataṃ tu tāḥ sarvāḥ sahasraśastu gopikāḥ |
tāsāṃ manāṃsi ca mayi hyāsan kṛṣṇanārāyaṇe || 12 ||
[Analyze grammar]

tāsāṃ buddhirmayā dattā mārgaśīrṣā'vagāhane |
prātaḥkāle brāhmayoge militvā saṃghaśastu tāḥ || 13 ||
[Analyze grammar]

yamunāyāṃ kṛtasnānā gāyanti kṛṣṇakīrtanam |
kurvanti jaladānaṃ me'kṣatadānaṃ jale tathā || 14 ||
[Analyze grammar]

dravyadānaṃ jale cāpi gṛhṇāmyantaḥsthito'pyaham |
bhojyadānaṃ jale tābhiḥ kṛṣṇaṃ smṛtvā kṛtaṃ prage || 15 ||
[Analyze grammar]

kvacit kṛṣṇaḥ kvacinmatsyo bhūtvā gṛhṇāmi tajjale |
patraṃ puṣpaṃ phalaṃ yadyajjale dattaṃ madātmani || 16 ||
[Analyze grammar]

mayā sarvaṃ svīkṛtaṃ tat tāsāṃ bhāvena vāriṇi |
pūjā kṛtā madarthaṃ ca tābhirgatvā gṛhe gṛhe || 17 ||
[Analyze grammar]

haviṣyānnaṃ madarthaṃ ca bhuktaṃ tābhirmadarpitam |
sarvaṃ mama prasādārthaṃ kṛtaṃ samyag vrataṃ tataḥ || 18 ||
[Analyze grammar]

mayā datto varaścātmā tāsāṃ tuṣṭena satpatiḥ |
śṛṇu lakṣmi kathayāmi kṛṣṇapativratāvidhim || 19 ||
[Analyze grammar]

prātarbrāhme samutthāya tābhiḥ śrīguravo natāḥ |
smṛtaścāhaṃ kṣaṇaṃ dhyātaḥ kṛṣṇeti kīrtito muhuḥ || 20 ||
[Analyze grammar]

tato yamyāstaṭaṃ gatvā kṛtvā śaucādikaṃ tataḥ |
snātāśca mukhaśuddhyādi kṛtvā yamījale ca tāḥ || 21 ||
[Analyze grammar]

tulasīmṛttikāṃ liptvā tulasīpatravāriṇā |
saṃprokṣya svaśarīrāṇi sasnurnadyāṃ ca māṃ hṛdi || 22 ||
[Analyze grammar]

smarantyaḥ śrīkṛṣṇanārāyaṇeti vyāharantyapi |
oṃnamaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 23 ||
[Analyze grammar]

athā'kṣatān kusumāni patrāṇi kuṃkumādikam |
dīpaṃ phalādikaṃ mahyaṃ dadustāścārdravastrakāḥ || 24 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye'rpyate |
iti samarpya tāstīraṃ vinirgatyā'mbarāṇi ca || 25 ||
[Analyze grammar]

paridhāya tathā''camyā'tarpayan pūrvajāṃstataḥ |
ṛṣīndevānnamaskṛtyā'kurvan kuṃkumacandrakam || 26 ||
[Analyze grammar]

bhāle ca kaṇṭhamadhye ca hṛdaye candanādinā |
bindvīṃ rekhāṃ yathāyogyaṃ cakruḥ kṛṣṇaratāśca tāḥ || 27 ||
[Analyze grammar]

lalāṭe keśavo dhyāto nārāyaṇastathodare |
vakṣasi mādhavo dhyāto govindaḥ kaṇṭhakūbare || 28 ||
[Analyze grammar]

dhyāto viṣṇurdakṣakukṣau vāmakukṣau tu vāmanaḥ |
dakṣabāhau ca madhuhā vāmabāhau śriyodharaḥ || 29 ||
[Analyze grammar]

trivikramaḥ karṇamūle hṛṣīkeśastu karṇayoḥ |
pṛṣṭhe dhyātaḥ padmanābho dāmodaro hyadhaḥsthale || 30 ||
[Analyze grammar]

sarvāṃge śrīkṛṣṇanārāyaṇaḥ patiḥ sucintitaḥ |
śaṃkhaṃ cakraṃ gadāṃ padmaṃ cakrire bhujayośca tāḥ || 31 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ |
iti ṣoḍaśakṛṣṇānāṃ mudrā dadhyuśca mānase || 32 ||
[Analyze grammar]

tulasīmālikāḥ sūkṣmāḥ kaṇṭhe dadhyuḥ kare tathā |
dhātrīphalakṛtāṃ mālāṃ dadhyuḥ kāścid gale kare || 33 ||
[Analyze grammar]

evaṃkṛtvā vidhiṃ tāśca natvā gurūn gṛhaṃ gatāḥ |
tata ācamya tāḥ sarvāḥ praviviśuśca maṇḍapam || 34 ||
[Analyze grammar]

kuśāsanasthitāḥ padmāsanāḥ pūrvamukhāśca tāḥ |
cakruḥ prāṇasya niyamaṃ madhye tu maṇḍapasya tāḥ || 35 ||
[Analyze grammar]

karṇikāyāṃ bhāskaraṃ ca śaśinaṃ vahnimeva ca |
saṃsthāpyoddeśamātreṇa taṇḍuleṣu dadhuśca tān || 36 ||
[Analyze grammar]

tato'ṣṭapatrakaṃ pa taṇḍulaiścakrurādarāt |
tatra dadhyuśca māṃ divyaṃ svasvayogyaṃ varaṃ patim || 37 ||
[Analyze grammar]

samāsīnaṃ hasantaṃ ca koṭiśītāṃśusannibham |
caturbhujaṃ sāyudhaṃ ca kāścid dvibhujamacyutam || 38 ||
[Analyze grammar]

padmapatraviśālākṣaṃ mahāvīryabalānvitam |
śrīvatsakaustubhoraskaṃ pītavastrānvitaṃ ca mām || 39 ||
[Analyze grammar]

divyābharaṇasaṃśobhaṃ divyamaṇḍanamaṇḍitam |
divyacandanaliptāṃgaṃ divyakusumamālikam || 40 ||
[Analyze grammar]

tulasīmālikāyuktavanamālādirājitam |
koṭibālārkasadṛśaṃ kāntaṃ kāntamanoharam || 41 ||
[Analyze grammar]

yuvatyā tu śriyā''śliṣṭatanuṃ cubantameva mām |
dhyātvā tāḥ prajapurmugdhāḥ kṛṣṇanārāyaṇeti mām || 42 ||
[Analyze grammar]

tatastāḥ sthāpayāmāsuḥ śaṃkhaṃ gandhodapūritam |
tathā sugandhapuṣpādipātraṃ nyadhuśca dakṣiṇe || 43 ||
[Analyze grammar]

vāme nyadhurvārikuṃbhaṃ vastrapūtaṃ suvāsitam |
ghaṇṭāṃ nyadhuḥ pradīpāṃśca cakrurdhūpaṃ samantataḥ || 44 ||
[Analyze grammar]

atha pātrāṇi catvāri sannyadhustatra kanyakāḥ |
arghyapādyā''camanīyamadhuparkārthakāni ca || 45 ||
[Analyze grammar]

sarṣapā'kṣatapuṣpāṇi kuśāgraṃ tilacandanam |
phalaṃ yavānarghyapātre rarakṣustatra kanyakāḥ || 46 ||
[Analyze grammar]

dūrvāṃ gaṃgāṃ yamīṃ padmaṃ pādyapātre nyadhuśca tāḥ |
kaṃkolaṃ ca lavaṃgaṃ ca phalaṃ mālatisaṃbhavam || 47 ||
[Analyze grammar]

ācamanīyapātre tā nyadhustīrthajalaṃ tathā |
gavyaṃ payo dadhi madhu ghṛtaṃ ca śarkarānvitam || 48 ||
[Analyze grammar]

madhuparkasya pātre tā nyadhustato hareḥ pura |
karanyāsān pracakruśca svāṃgeṣu kṛṣṇakāmyayā || 49 ||
[Analyze grammar]

mastake mastakaṃ cāstu kṛṣṇasya mama sarvathā |
lalāṭe śrīkṛṣṇadevalalāṭaṃ cāstu me śubham || 50 ||
[Analyze grammar]

netrayoḥ śrīkṛṣṇanārāyaṇanetre'dhitiṣṭhatām |
karṇayorme kṛṣṇakarṇau nāsāyāṃ kṛṣṇanāsikā || 51 ||
[Analyze grammar]

kapolayoḥ kapolaṃ me gaṇḍayoḥ kṛṣṇagaṇḍakau |
kaṭākṣayoḥ kaṭākṣau me kṛṣṇasya cādhitiṣṭhatām || 52 ||
[Analyze grammar]

oṣṭhayorme kṛṣṇakāntoṣṭhadvayaṃ vasatu priyam |
cibuke kṛṣṇacibukaṃ kaṇṭhe kaṇṭho'stu me hareḥ || 53 ||
[Analyze grammar]

skandhayoḥ śrīkṛṣṇanārāyaṇaskandhau pratiṣṭhatām |
bhujayoḥ śrīhareḥ stāṃ subhujau karau karadvaye || 54 ||
[Analyze grammar]

hṛdaye kṛṣṇahṛdayaṃ nābhau nābhirharermama |
jaghane kṛṣṇajaghanaṃ kaṭyāṃ cāstu hareḥ kaṭiḥ || 55 ||
[Analyze grammar]

gopye kṛṣṇasya gopyaṃ ca sakthnorme sakthinī hareḥ |
jānvorme kṛṣṇajānūstāṃ jaṃghe me jaṃghayorhareḥ || 56 ||
[Analyze grammar]

pādayorme kṛṣṇapādau mayi kṛṣṇo'stu sarvathā |
madindriyeṣu kṛṣṇasyendriyāṇi santu sarvaśaḥ || 57 ||
[Analyze grammar]

santu me'ntaḥkaraṇeṣvantaḥkaraṇāni vai hareḥ |
evaṃ mamā'nusmaraṇaṃ cakrustā hṛdayaṃgamam || 58 ||
[Analyze grammar]

sasmarustāstadātmānaṃ matsamaṃ matpativratāḥ |
maṃgalaṃ śrīkṛṣṇanārāyaṇaḥ kāntaḥ priyaḥ kuru || 59 ||
[Analyze grammar]

prapeṭhuḥ gopakanyānāṃ patistvaṃ maṃgalaṃ kuru |
atha śaṃkhaṃ pupūjuśca puṣpacandanavāribhiḥ || 60 ||
[Analyze grammar]

suvāsitena tailena cakrurudvartanaṃ tu tāḥ |
kastūryā candanenāpi cakrurudvartanaṃ tathā || 61 ||
[Analyze grammar]

sugandhavāsitaistoyaistataḥ saṃsnāpito'pyaham |
śaṃkhatoyaṃ prajagrāha snānārthaṃ tu punaḥ punaḥ || 62 ||
[Analyze grammar]

pañcāmṛtāni pradaduḥ snāpayāmāsurādarāt |
tīrthajalaiḥ sukhasparśairabhiṣekaṃ daduśca tāḥ || 63 ||
[Analyze grammar]

candanaṃ gandhasārādi mardayāmāsurādarāt |
vastreṇa mārjayāmāsuḥ śarīraṃ me punaḥ punaḥ || 64 ||
[Analyze grammar]

dadurarghyaṃ saphalaṃ ca pādyamācamanīyakam |
madhuparkaṃ daduścātha dadurdivyāmbarāṇi ca || 65 ||
[Analyze grammar]

divyabhūṣāralaṃkārān gandhādīn saṃdadurmama |
kajjalaṃ keśatailādi puṇḍrārthaṃ candanādikam || 66 ||
[Analyze grammar]

kuṃkumādi dadustāśca dravasārān dadustataḥ |
alaktaraṃgarāgādi pradadustāśca kanyakāḥ || 67 ||
[Analyze grammar]

siṃhāsanaṃ tathā chatraṃ cāmare vyajanaṃ daduḥ |
darpaṇaṃ keśadantaṃ ca śuklacūrṇaṃ daduśca tāḥ || 68 ||
[Analyze grammar]

tulasīmālikāṃ puṣpahārāṃśca śekharān daduḥ |
gucchān svarṇavibhūṣāśca pattrāṇe saṃdadustadā || 69 ||
[Analyze grammar]

vaṃśī daduśca tā miṣṭasvarāṃ cāhamavādayam |
dolāyāṃ māṃ samasthāpya dolayāmāsurādarāt || 70 ||
[Analyze grammar]

naivedyaṃ cārpayāmāsuḥ pāyasā'pūpamiśritam |
jalaṃ phalaṃ ca tāmbūlaṃ śākaṃ pūgīphalādikam || 71 ||
[Analyze grammar]

pradadustā vyajanaiśca sevayāmāsureva ca |
dhūpaṃ dīpaṃ punaścakrurdaduḥ puṣpāṇi bhaktitaḥ || 72 ||
[Analyze grammar]

bhojayāmāsuratyarthaṃ prītyā tāḥ kavalairmuhuḥ |
tṛpto'haṃ cā'pibaṃ vāri tāmbūlakaṃ samādade || 73 ||
[Analyze grammar]

tāśca praṇamya saṃcakrurnīrājanaṃ punaḥ punaḥ |
stutiṃ cakrurnamaścakruḥ pradakṣiṇaṃ punastathā || 74 ||
[Analyze grammar]

aparādhakṣamāyāñcāṃ puṣpāñjaliṃ samādadhuḥ |
varaṃ ca yācayāmāsuḥ patirno bhava sarvadā || 75 ||
[Analyze grammar]

śāyayitvā ca paryaṃke paritastasthurādarāt |
pādasaṃvāhanaṃ cakruryatheṣṭaṃ tāḥ siṣevire || 76 ||
[Analyze grammar]

mayā tāsāṃ mānasāni pūritāni tadā priye |
sparśanenā''śleṣaṇena bhāvenā'varṇyakena ca || 77 ||
[Analyze grammar]

tatastāḥ sukhamāpannā abhūtapūrvameva vai |
ānandeṣu nimagnastā maṃgalārghyaṃ dadustataḥ || 78 ||
[Analyze grammar]

visṛjya māṃ ca tāścakrurgṛhakāryāṇi vai tataḥ |
prasādaṃ bhakṣayāmāsurmamapūjāniveditam || 79 ||
[Analyze grammar]

mayā dattaṃ mahānandaṃ smṛtvā smṛtvā'tiharṣitāḥ |
cakruḥ svagṛhakāryāṇi śramaṃ na vividuśca tāḥ || 80 ||
[Analyze grammar]

jalāharaṇakārye tā dadṛśurmāṃ ghaṭe jale |
kaṇḍanīdhānyaghāte tā dadṛśurmāṃ kaṇeṣu vai || 81 ||
[Analyze grammar]

piṣṭārthaṃ peṣaṇīkārye peṣaṇyāṃ dadṛśurhi mām |
mārjanīkāryakāle tā bhūtale dadṛśuśca mām || 82 ||
[Analyze grammar]

pākakāle pākapātre sthālyāṃ bhojanapātrake |
dṛśye śravye tathā spṛśye māmeva dadṛśuśca tāḥ || 83 ||
[Analyze grammar]

ādarśe svamukhe netre taile vastre vibhūṣaṇe |
hṛdaye sarvakāryeṣu māmeva dadṛśuśca tāḥ || 84 ||
[Analyze grammar]

divyadehā babhūvuśca bhittyāvaraṇavarjitāḥ |
dehabhānaprahīṇāśca kṛṣṇarūpaṃ dadhustu tāḥ || 85 ||
[Analyze grammar]

ekā kṛṣṇo dvitīyā tu kṛṣṇā bhūtvā ca rematuḥ |
ekā patnī dvitīyā tu patirbhūtvā nanandatuḥ || 86 ||
[Analyze grammar]

ekā sakhī dvitīyā tu sakhā bhūtvā cucūmbatuḥ |
ekā vadhūdvitīyā tu varo bhūtvā virejatuḥ || 87 ||
[Analyze grammar]

evaṃ kṛṣṇamayaṃ tāsāmāntaraṃ ca mayā kṛtam |
kṛṣṇapātivratyaraṃgaiḥ raktānāṃ bhinnatā na me || 88 ||
[Analyze grammar]

evaṃbhāvaṃ prapannāstāḥ snātuṃ yātā yamījale |
kadambadrumanikaṭe tāsvahaṃ cāpyalakṣitaḥ || 89 ||
[Analyze grammar]

yayau kumārikārūpaṃ dhṛtvā snānāya vai saha |
avateruśca tāstīrthe nyasya vastrāṇi tattaṭe || 90 ||
[Analyze grammar]

sasmaruśca saha snātuṃ rantuṃ māṃ kanyakā hṛdi |
yathā cānyā na jānāti tathā pratyekayā saha || 91 ||
[Analyze grammar]

reme tatra jale bāhyakanyaścāntarapūruṣaḥ |
pratyekaṃ sā vijānāti ramaṇaṃ nā'parā tadā || 92 ||
[Analyze grammar]

evaṃ manāṃsi sampūrya tṛptāstāśca tataḥ param |
jale kanyāsvarūpo'pi vanāt kṛṣṇo'hamāgataḥ || 93 ||
[Analyze grammar]

tāsāṃ vastrāṇi cādāya prāruroha kadambakam |
tābhiḥ saṃkalpitaṃ tadvanmayā manaḥ prapūritam || 94 ||
[Analyze grammar]

kṛṣṇaścāsmattanū paśyediti tadvanmayā kṛtam |
vratasthānāṃ varuṇasyā'vadhīraṇā kṛtā yataḥ || 95 ||
[Analyze grammar]

bahirnirgatya sūryāya kuruta prāṃjaliṃ priyāḥ |
iti bhāvānusāreṇa tāśca mayā vilokitāḥ || 96 ||
[Analyze grammar]

tāstu tuṣṭāstadā jātā menire kṛtakṛtyatām |
dadau vastrāṇi tābhyaśca varāṃścāpi dadau muhuḥ || 97 ||
[Analyze grammar]

rāmayiṣye ramayiṣye yatheṣṭaṃ mama vai priyāḥ |
vratasya tu phalaṃ sarvaṃ cārpayiṣye navaṃ navam || 98 ||
[Analyze grammar]

nityaṃ tāḥ kāntabhāvena mayā satyaḥ pratarpitāḥ |
tā eva tu divārātrau madātmikāḥ sadā'bhavan || 99 ||
[Analyze grammar]

kāmo divyo ratirdivyā bhāvo divyaḥ kṛto mayā |
madīyadivyabhāvena tāsāṃ divyamabhūddhi tat || 100 ||
[Analyze grammar]

niṣkāma karma tatproktaṃ yanmayi tvarpyate sadā |
bandhaghnaṃ śāntidaṃ mokṣakaraṃ sākṣānmadarpaṇam || 101 ||
[Analyze grammar]

yathā tābhiḥ kṛtaṃ tadvannānyā kācit kariṣyati |
ityahaṃ tvabhavaṃ tāsāṃ prasannaḥ kānta ekalaḥ || 102 ||
[Analyze grammar]

kāntāstāścā'bhajan māṃ ca prāpurmāṃ ca pare pade |
tāśca sarvāḥ kṛṣṇakāntāḥ kṛṣṇavratā hareḥ priyāḥ || 103 ||
[Analyze grammar]

kṛṣṇanārāyaṇapatnyaḥ kṛṣṇapativratāḥ striyaḥ |
nityaṃ māṃ pūjayāmāsuḥ ramayāmāsurantike || 104 ||
[Analyze grammar]

miṣṭānnāni ca tā nityaṃ bhojayāmāsuracyutam |
dadhyurmāṃ hṛdaye nityaṃ śāśvatānandadāyakam || 105 ||
[Analyze grammar]

evaṃ yā pātivratyena patisevāṃ kariṣyati |
patiṃ māṃ śrīkṛṣṇanārāyaṇaṃ prāpya pramokṣyate || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gokulakanyānāṃ śrīkṛṣṇanārāyaṇapātivratyaparāṇāmaṣṭottaraśatopacārairvratapūjādibhiḥ śrīkṛṣṇapatiprāptirityādinirūpaṇanāmā ṣaḍviṃśatyadhikacatuśśatatamo'dhyāyaḥ || 426 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 426

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: