Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 421 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi camatkāraṃ tīrtharāje prayāgake |
bharadvājasya vasatastriveṇyā bhāryayā saha || 1 ||
[Analyze grammar]

brahmaputrī mānasī yā jātamātrā mahāsatī |
śatacandrasamā rūpe yuvatī ca pativratā || 2 ||
[Analyze grammar]

brahmasaro'gragaṇyā''sīt trinadyaṃśasamudbhavā |
bharadvājaṃ lakṣavarṣatapasvinaṃ prayāgake || 3 ||
[Analyze grammar]

kuṃbhasnāne brahālokādāgatā taṃ dadarśa sā |
aho divyo varayogyaḥ ṛṣiścātra virājate || 4 ||
[Analyze grammar]

iti sañcintya sevāyāṃ chāyāyāṃ tasya saṃsthitā |
brahmaṇā kuṃbhakālasya kṛtvā snānaṃ taduttaram || 5 ||
[Analyze grammar]

triveṇyā mānasaṃ jñātvā bharadvājāya sā'rpitā |
gaṃgāyā yamunāyāśca sarasvatyāśca vai kalāḥ || 6 ||
[Analyze grammar]

triveṇyai cārpitā nāmnā triveṇīṃ tāṃ ca kanyakām |
prasaṃsamarpya ṛṣaye brahmā satyasthalaṃ yayau || 7 ||
[Analyze grammar]

triveṇī pātivratyena bharadvājaṃ tapasvinam |
niṣevate sadā bhaktyā pātivratyā'bhivṛddhayā || 8 ||
[Analyze grammar]

prātaḥsnānādinā nityaṃ pādā'vamardanena ca |
pūjāvastupradānena bhojyārpaṇena sarvadā || 9 ||
[Analyze grammar]

brahmajñānena ca nityaṃ sandhyāvandanakarmabhiḥ |
śayyāyāṃ sevanaiścāpi sevate sā pativratā || 10 ||
[Analyze grammar]

kāmadhenuḥ sadā yatra kalpadrurvartate sadā |
somavallī sadā tatra kare cintāmaṇiḥ sthitaḥ || 11 ||
[Analyze grammar]

yatra dharmavatī nārī pātivratyaparāyaṇā |
sarvaṃ tatra ca ratnānāmupasthānaṃ pravartate || 12 ||
[Analyze grammar]

ekadā bharatastatra sāketakosaleśvaraḥ |
sasainyenā''gamat tīrthavidhyarthaṃ māghatāpasaḥ || 13 ||
[Analyze grammar]

sainyaṃ saṃsthāpya vai dūraṃ jagāma darśanāya saḥ |
bharadvājasya ṛṣiṣu pravarasya gurostadā || 14 ||
[Analyze grammar]

nanāma bharatastasya pādayordaṇḍavanmudā |
bharadvājasya patnyāśca pādayoḥ sa nanāma ha || 15 ||
[Analyze grammar]

bharatāya tadā'rghyaṃ ca pādyaṃ datvā phalāni ca |
ānupūrvyācca dharmajñaḥ papraccha kuśalaṃ kule || 16 ||
[Analyze grammar]

sāketāyāṃ bale kośe mitreṣvapi ca mantriṣu |
bharato'pi bharadvājaṃ papraccha kuśalādikam || 17 ||
[Analyze grammar]

śarīre'gniṣu śiṣyeṣu vṛkṣeṣu mṛgapakṣiṣu |
tatheti tu pratijñāya bharadvājo mahāyaśāḥ || 18 ||
[Analyze grammar]

prasannaḥ prāha cātraiva vasā''śrame'tra parvaṇi |
svāgataṃ te ca satkāraṃ sevāṃ yathāguṇaṃ tathā || 19 ||
[Analyze grammar]

kariṣye tīrthavāso'sti yāvatte nṛpapuṃgava |
guruvṛttirdamaścaiva sādhūnāṃ cānuyāyitā || 20 ||
[Analyze grammar]

santi tvayi guṇāḥ sarve vasā'tra tvāśrame mama |
ityuktaḥ sa ca bharatastathetyevamuvāca tam || 21 ||
[Analyze grammar]

kṛtabuddhiṃ nivāsāya tatraiva sa munistadā |
bharataṃ ṛṣitulyaṃ sa ātithyena nyamantrayat || 22 ||
[Analyze grammar]

abravīd bharatastvenaṃ nanvidaṃ bhavatā kṛtam |
pādyamarghyamathātithyaṃ vane yadupapadyate || 23 ||
[Analyze grammar]

athovāca bharadvājo bharataṃ prahasanniva |
jāne tvāṃ prītisaṃyuktaṃ toṣayiṣye yathādhanam || 24 ||
[Analyze grammar]

senāyāstava sarvasyāḥ kartumicchāmi satkṛtim |
mama prītiryathārūpā tvamarho munirāḍ yathā || 25 ||
[Analyze grammar]

kimarthaṃ cāpi nikṣipya dūre sainyamihā''gataḥ |
kasmānnehopayāto'si sabalaḥ priyabhaktarāṭ || 26 ||
[Analyze grammar]

bharataḥ pratyuvācedaṃ prāṃjalistaṃ tapodhanam |
na sainyenopayāto'smi bhagavan bhagavadbhayāt || 27 ||
[Analyze grammar]

rājñā hi bhagavannityaṃ rājyā'dhikāriṇā'thavā |
yatnataḥ parihartavyā viṣayeṣu tapasvinaḥ || 28 ||
[Analyze grammar]

vājimukhyā manuṣyāśca mattāśca varavāraṇāḥ |
pracchādya bhagavan bhūmiṃ mahatīmanuyānti mām || 29 ||
[Analyze grammar]

te vṛkṣānudakaṃ bhūmimāśrameṣūṭajāṃstathā |
na hiṃsyuriti tenā'hameka evā''gatastataḥ || 30 ||
[Analyze grammar]

ānīyatāmitaḥ senetyājñaptaḥ paramarṣiṇā |
tathā'nucakre bharataḥ senāyāḥ samupāgamam || 31 ||
[Analyze grammar]

tāvadṛṣiḥ satīṃ bhāryāṃ triveṇīṃ prāha śobhane |
pātivratyena dharmeṇa viracayya supattanam || 32 ||
[Analyze grammar]

kuru rājyasamaṃ cāsya svāgataṃ satkṛtiṃ priye |
ityuktā sā satī patnī natvā'nugrahakṛtpatim || 33 ||
[Analyze grammar]

agniśālāṃ praviśyā'tha pītvā''paḥ parimṛjya ca |
ātithyasya kriyāhetorviśvakarmāṇamāhvayat || 34 ||
[Analyze grammar]

āhvaye viśvakarmāṇamahaṃ tvaṣṭāramatra vai |
ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām || 35 ||
[Analyze grammar]

āhvaye lokapālāṃstrīn devānindrapurogamān |
ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām || 36 ||
[Analyze grammar]

prāksrotasaśca yā nadyastiryaksrotasa ityapi |
pṛthivyāmantarikṣe ca samāyāntvadya sarvaśaḥ || 37 ||
[Analyze grammar]

anyāḥ sravantu dugdhādi peyāni madhurāṇi ca |
aparāścodakaṃ śītamikṣukāṇḍarasopamam || 38 ||
[Analyze grammar]

āhvaye devagandharvān viśvāvasuhahāhuhūn |
tathaivā'psaraso devagandharvāścāpi sarvaśaḥ || 39 ||
[Analyze grammar]

ghṛtācīmatha viśvācīṃ miśrakeśīmalaṃbuṣām |
nāgadattāṃ ca hemāṃ ca somāmadriṃ kṛtasthalīm || 40 ||
[Analyze grammar]

śakraṃ yāścopatiṣṭhanti brahmāṇa yāśca bhāminīḥ |
sarvāstumburuṇā sārdhamāhvaye saparicchadāḥ || 41 ||
[Analyze grammar]

vanaṃ kuruṣu yaddivyaṃ vāsobhūṣaṇapatravat |
divyanārīphalaṃ śaśvat tatkauberamihaiva tu || 42 ||
[Analyze grammar]

iha me bhagavan somo vidhattāmannamuttamam |
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu || 43 ||
[Analyze grammar]

vicitrāṇi ca mālyāni pādapapracyutāni ca |
rasādīni ca peyāni khādyāni vividhāni ca || 44 ||
[Analyze grammar]

evaṃ samādhiyuktā sā tejasvinī pativratā |
vahniṃ dhyātvā'smarat sarvān samājagmuśca te pṛthak || 45 ||
[Analyze grammar]

candanaparvatau spṛṣṭvā'nilaḥ svedanutaḥ śivaḥ |
supriyātmā sukhaḥ śānto vavau saurabhapūritaḥ || 46 ||
[Analyze grammar]

devaiḥ kṛtāḥ svargapuṣpavṛṣṭayo divyatāpradāḥ |
ghanāścandanabindubhirabhyavarṣanta vai manāk || 47 ||
[Analyze grammar]

devadundubhighoṣāśca maṃgalaśravaṇāstadā |
śuśruvire tathā bhūmo nanṛtuścāpsarogaṇāḥ || 48 ||
[Analyze grammar]

prajagurdevagandharvā vīṇāḥ pramumucuḥ svarān |
svāgatārthaṃ ca vādyāni hyavādyanta yadā tataḥ || 49 ||
[Analyze grammar]

bharataḥ sainyamādāya samāyātaḥ sakautukaḥ |
dadarśa tasya tatsainyaṃ vidhānaṃ viśvakarmaṇaḥ || 50 ||
[Analyze grammar]

kṛtā tatra mahābhūmiḥ samantātpañcayojanam |
śādvalairbahubhiśchannā nīlavaiḍūryasannibhaiḥ || 51 ||
[Analyze grammar]

tatra bilvā kapitthāśca panasā sahakārakāḥ |
āmalakyaḥ kharjurāśca babhūvuḥ phalabhūṣitāḥ || 52 ||
[Analyze grammar]

uttarebhyaḥ kurubhyaśca vanaṃ divyopabhogavat |
ājagāma nadī vṛkṣavallīphalasamanvitā || 53 ||
[Analyze grammar]

catuśśālāni śubhrāṇi śālāśca gajavājinaḥ |
harmyaprāsādasaṃyuktatoraṇāni śubhāni ca || 54 ||
[Analyze grammar]

sitameghanibhaṃ cāpi rājaveśma sutoraṇam |
śuklamālyakṛtākāraṃ divyasugandhamiśritam || 55 ||
[Analyze grammar]

caturasramasaṃbādhaṃ śayanāsanayānavat |
divyaiḥ sarvarateryuktaṃ divyabhojanavastravat || 56 ||
[Analyze grammar]

upakalpitasarvānnaṃ dhautanirmalabhājanam |
klṛptasarvāsanaṃ śrīmatsvāstīrṇaśayanottamam || 57 ||
[Analyze grammar]

praviveśa mahābhakto bharato ratnaveśma tat |
anujagmuśca sainyasya mantriṇaḥ sapurohitāḥ || 58 ||
[Analyze grammar]

babhūvuśca vaśiṣṭhādyā dṛṣṭvā veśmamudānvitāḥ |
tatra rājāsanaṃ divyaṃ vyajanaṃ chatramityapi || 59 ||
[Analyze grammar]

bharato mantribhiḥ sārdhamabhyavartata rājavat |
āsanaṃ śobhayāmāsa divyaṃ devārhameva tat || 60 ||
[Analyze grammar]

ānupūrvyā niṣeduśca sarve mantripurohitāḥ |
tataḥ senāpatiḥ paścātpraśāstā ca nyaṣīdata || 61 ||
[Analyze grammar]

tāvattatra muhūrtena nadyaḥ pāyasakardamāḥ |
upātiṣṭhanta bharataṃ triveṇyāścānuśāsanāt || 62 ||
[Analyze grammar]

āsāmubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ |
ramyāścāvasathā divyāstriveṇyāḥ samprasādajāḥ || 63 ||
[Analyze grammar]

tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ |
āgurviṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ || 64 ||
[Analyze grammar]

suvarṇamaṇimuktaiśca pravālaiśca subhūṣitāḥ |
āgurviṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ || 65 ||
[Analyze grammar]

yābhiranugṛhītāśca narāḥ syurdivyavarṣmaṇaḥ |
āgurviṃśatisāhasrā nandanādapsarogaṇāḥ || 66 ||
[Analyze grammar]

nāradādyāśca gandharvāḥ kāntyā sūryasamā yayuḥ |
te gāndharvakalābhiśca bharatasyā'grato jaguḥ || 67 ||
[Analyze grammar]

alambuṣā miśrakeśī puṇḍarīkā'tha vāmanā |
upānṛtyanta bharataṃ bharadvājasya śāsanāt || 68 ||
[Analyze grammar]

yāni mālyāni deveṣu yāni caitrarathe vane |
prayāge tānyadṛśyanta triveṇyāstejasā tadā || 69 ||
[Analyze grammar]

bilvā mārdagikā āsan śamyā grāhā vibhītakāḥ |
aśvatthā nartakāścāsan triveṇyāstejasā tadā || 70 ||
[Analyze grammar]

tataśca saralāstālāstilakāśca tamālakāḥ |
prahṛṣṭāstatra cāyātāḥ kubjā bhūtvā'tha vāmanāḥ || 71 ||
[Analyze grammar]

śiṃśapā''malakījambūnavaraṃgādayo drumāḥ |
sevakāḥ phaladā bhūtvā bharadvājā''śrame'vasan || 72 ||
[Analyze grammar]

drākṣācirbhaṭikānāgavallīsomādivallikāḥ |
śarkarāvallikā miṣṭā yāścānyāḥ kānane latāḥ || 73 ||
[Analyze grammar]

pramadārūpadhāriṇyo bharadvājāśrame'vasan |
miṣṭān pibata bho bhṛtyā āsavān vai yathepsitān || 74 ||
[Analyze grammar]

pāyasaṃ paramānnāni bhakṣyantāṃ ca bubhukṣitaiḥ |
phalāni dehyacośyāni bhakṣyantāṃ sainyapuṃgavaiḥ || 75 ||
[Analyze grammar]

sakṛtvodvartanaṃ nāryo nadītīreṣu valguṣu |
snāpayantyekamekaṃ sma naraṃ tāḥ sapta cāṣṭa ca || 76 ||
[Analyze grammar]

saṃvāhayantyā utpeturnāryo vipulalocanāḥ |
pāyayanti karān dhṛtvā madhvādikaṃ varāṃganāḥ || 77 ||
[Analyze grammar]

hayān gajān kharānuṣṭrān vṛṣabhān ghoṭakān varān |
abhojayanvāhanapāsteṣāṃ bhojyaṃ yathāyatham || 78 ||
[Analyze grammar]

ikṣūṃśca madhulājāṃśca bhojayanti sma vāhanān |
mattapramattamuditāstadā camūḥ prasaṃbabhau || 79 ||
[Analyze grammar]

tarpitāḥ sarvakāmaiśca raktacandanapūjitāḥ |
apsarobhirvardhitāśca sainyā udairayaṃstadā || 80 ||
[Analyze grammar]

aho saudhyānyaho vastūnyaho dāsyaśca sevikāḥ |
aho kalpalatāścātra svargo'yamiti cābruvan || 81 ||
[Analyze grammar]

nṛtyantaśca hasantaśca gāyantaścāpi sainikāḥ |
saṃprahṛṣṭā vineduśca narā nāryaḥ sahasraśaḥ || 82 ||
[Analyze grammar]

bharatasyā'nuyātāro mālyopetāḥ sahasraśaḥ |
tṛptāścāścaryasampūrṇā bharadvājaṃ vavandire || 83 ||
[Analyze grammar]

dhanyo'yaṃ munirājo'sti triveṇī yasya kāminī |
sarvasiddhikarā sādhvī yatpratāpādidaṃ śubham || 84 ||
[Analyze grammar]

yadyapi syādvane vāso yasya patnī pativratā |
svargaṃ tasya kare cāste kimasya rājyavaibhavaiḥ || 85 ||
[Analyze grammar]

yā patnī svapateḥ pādodakaṃ pītvā'nalā'ntike |
sthitvecchati mahādivyā vibhūtīstāstu tatkṣaṇam || 86 ||
[Analyze grammar]

samāyānti kimu svargaṃ paraṃ nāsmāt kadācana |
tataḥ sarvatra vai santu sādhvyo nāryaḥ pativratāḥ || 87 ||
[Analyze grammar]

tathā tāsāṃ svāminaśca bharadvājopamā narāḥ |
patnīvrataparāḥ santu yeṣāṃ svargaṃ kare sadā || 88 ||
[Analyze grammar]

iti vadantaḥ sarve vai sahasraśo hi sainikāḥ |
lakṣādhimānavāḥ sāketasya viṣayavāsinaḥ || 89 ||
[Analyze grammar]

tairthikāḥ koṭiśaścānye kuṃbhaparvaṇi cāgatāḥ |
svargaṃ divyaṃ bharadvājakṛtaṃ vilokya te tadā || 90 ||
[Analyze grammar]

kaṃbharāṃ ca mahālakṣmīṃ gopālakṛṣṇamīśvaram |
kṛṣṇanārāyaṇaṃ tatra sthitaṃ patrāsanaṃ prabhum || 91 ||
[Analyze grammar]

triveṇīṃ ca nadīrūpāṃ tathā tīrthāni koṭiśaḥ |
bharadvājapriyāṃ patnīṃ triveṇīṃ yuvatīṃ tathā || 92 ||
[Analyze grammar]

vilokya darśanaṃ kṛtvā pūtāste divyatāṃ yayuḥ |
tato bhuktavatāṃ teṣāṃ tadannamamṛtopamam || 93 ||
[Analyze grammar]

divyānudvīkṣya bhakṣyāṃścā'bhavat tadbhakṣaṇe matiḥ |
preṣyāśceṭyaśca vadhvaśca balasthā deśavāsinaḥ || 94 ||
[Analyze grammar]

yātrālavaśca kiṃkaryo dāsā dāsyaśca naikaśaḥ |
babhūvuste bhṛśaṃ prītāḥ sarve nūtnāmbarāstathā || 95 ||
[Analyze grammar]

kuñjarāśca kharoṣṭrāśca go'śvāśca mṛgapakṣiṇaḥ |
tṛptā babhūvuste nānyat tṛṇādyaṃ vai tadā''rthayan || 96 ||
[Analyze grammar]

nā'śuklavāsāstatrā''sīt kaścidvai kṣudhitastadā |
phalādisadrasaiḥ sūpaiḥ kvathikābhiśca pāyasaiḥ || 97 ||
[Analyze grammar]

pūrṇā hyāsan hradāstatraudanānāṃ parvatāstathā |
babhūvuścāśrame pārśve kūpāḥ pāyasakardamāḥ || 98 ||
[Analyze grammar]

tāśca kāmadughā gāvo drumāścāsan madhucyutaḥ |
vāpyaścāsavapūrṇāśca svarṇapātrāṇi koṭiśaḥ || 99 ||
[Analyze grammar]

rājatāni ca pātrāṇi tāmrāṇāṃ koṭayastadā |
pātrīṇāṃ ca sahasrāṇi sthālīnāṃ niyutāni ca || 100 ||
[Analyze grammar]

nyarbudāni ca pātrāṇi śātakuṃbhamayāni ca |
sthālyaḥ kumbhyaḥ karambhyaśca dadhipūrṇāḥ susaṃskṛtāḥ || 101 ||
[Analyze grammar]

haiyaṃgavīnakūṭāni takrāṇāṃ kuṇḍakāni ca |
hradāḥ pūrṇarasālānāṃ tiktāmblamiṣṭacūrṇakāḥ || 102 ||
[Analyze grammar]

parpaṭānāṃ samūhāśca polikānāṃ tathā'drayaḥ |
miṣṭānnānāṃ mahāśṛṃgāṇyabhavan tatra cāśrame || 103 ||
[Analyze grammar]

babhūvurvyañjanānāṃ ca śarkarāṇāṃ ca sañcayāḥ |
cūrṇāni lepayogyāni snānāni vividhāni ca || 104 ||
[Analyze grammar]

dadṛśurbhājanasthāni tīrtheṣu saritāṃ janāḥ |
śuklānaṃśumataścāpi dantadhāvanasañcayān || 105 ||
[Analyze grammar]

śuklāṃścandanakalkāṃśca sampuṭeṣvavatiṣṭhataḥ |
darpaṇānuttamāścitravāsasāṃ bahusaṃcayān || 106 ||
[Analyze grammar]

mukhavāsān bahuvidhān cūrṇatāmbuूlacarvaṇān |
pādukopānahāṃcaiva yugmānyatra sahasraśaḥ || 107 ||
[Analyze grammar]

āṃjanīḥ kaṃkatān kūrcān dantakān chatracāmarān |
marmatrāṇāni citrāṇi śayanānyāsanāni ca || 108 ||
[Analyze grammar]

pratipānahradān pūrṇān kharoṣṭragajavājinām |
avagāhya sutīrthāṃśca hradān sotpalapuṣkarān || 109 ||
[Analyze grammar]

ākāśavarṇapratimān svacchatoyān sukhāplavān |
nīlavaidūryavarṇāśca mṛduprā''vāsasaṃcayān || 110 ||
[Analyze grammar]

bhakṣaṇārkṣaṃ paśūnāṃ te dadṛśustatra sarvaśaḥ |
dolāśca vividhāstatra bhavane bhavane śubhāḥ || 111 ||
[Analyze grammar]

vātayantrāṇi ramyāṇi vidyuddīpāḥ sahasraśaḥ |
śītoṣṇajalakuṇḍāni dyūtagṛhāṇi vai tathā || 112 ||
[Analyze grammar]

vimānabhavanānyeva svargayānāni tānyapi |
jalāntaryānavaryāṇi dūraśravaṇayantrikāḥ || 113 ||
[Analyze grammar]

dūradarśanapeṭyaścātītakrīḍāpradaśikāḥ |
naṭanartakacāṭādikrīḍāṃgaṇāni bhūriśaḥ || 114 ||
[Analyze grammar]

vyasmayanta manuṣyāste svapnakalpaṃ tadadbhutam |
dṛṣṭvā''tithyaṃ kṛtaṃ tāvan mahendrādadhikaṃ tadā || 115 ||
[Analyze grammar]

bharadvājatriveṇībhyāṃ kṛtaṃ svargaṃ navaṃ hi tat |
bharadvājāśrame kuṃbhadinarātrirgatā sukham || 116 ||
[Analyze grammar]

prātaḥ snānaṃ vidhāyaiva bharatādyāstadā punaḥ |
bhojanādividhiṃ kṛtvā sampūjyarṣiṃ triveṇikām || 117 ||
[Analyze grammar]

datvā dānānyanekāni yayuḥ sāketadhāma te |
pratijagmuśca te sarve gandharvāśca varāṃganāḥ || 118 ||
[Analyze grammar]

sarve ye tatra cāhūtāḥ triveṇyā patyurājñayā |
pratijagmuḥ kṛtrimaṃ tat sarvamadṛśyatāṃ gatam || 119 ||
[Analyze grammar]

iti lakṣmi pratāpaste pātivratyavṛṣasya vai |
kathito yaścaturdaśalokeṣu prathitaḥ priye || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pātivratye bharatārthaṃ prayāge bharadvājapatnyā triveṇyā navīnasvargaṃ racitamiti tannirūpaṇanāmā ekaviṃśatyadhikacatuśśatatamo'dhyāyaḥ || 421 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 421

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: