Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 420 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
ke te dharmāḥ kathaṃ proktāḥ kālahrāsaḥ kathaṃ ca vai |
kadā kṛṣṇaḥ kadā putro divyo'dṛśyo'bhavatprabhuḥ || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi yānahaṃ coktavāṃstadā |
kālabhedān kāladharmān yathā rakṣā kṛtā mayā || 2 ||
[Analyze grammar]

lakṣmi kṛtayuge lokāḥ satyādidharmasaṃśrayāḥ |
pṛthvīrasodbhavaṃ nāma tvāhāraṃ cāharanti vai || 2 ||
[Analyze grammar]

tāḥ prajāḥ kāmacāriṇyo mānasīṃ siddhamāsthitāḥ |
dharmā'dharmau na tāvāstāṃ nirviśeṣāḥ prajāstu tāḥ || 4 ||
[Analyze grammar]

tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasmin kṛte yuge |
dharmā'dharmau na tāvāstāṃ kalpādau tu kṛte yuge || 5 ||
[Analyze grammar]

svenā svenā'dhikāreṇa jajñire te kṛte yuge |
catvāri tu sahasrāṇi varṣāṇāṃ divyasaṃkhyayā || 6 ||
[Analyze grammar]

ādyaṃ kṛtayugaṃ prāhuḥ sandhyānāṃ śatamaṣṭakam |
tataḥ sahasraśastāsu prajāsu prathitāsvapi || 7 ||
[Analyze grammar]

na tāsāṃ pratighāto'sti na dvandvaṃ nāpi ca klamaḥ |
parvatodadhisevinyo hyaniketāśrayāstu tāḥ || 8 ||
[Analyze grammar]

viśokāḥ sattvabahulā ekāntasukhitaprajāḥ |
tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ || 9 ||
[Analyze grammar]

sarvakāmasukhaḥ kālo nātyarthaṃ hyuṣṇaśītatā |
mano'bhilaṣitāḥ kāmāstāsāṃ sarvatra sarvadā || 10 ||
[Analyze grammar]

uttiṣṭhanti pṛthivyāṃ vai tābhirdhyātā rasollatāḥ |
balavarṇakarī tāsāṃ siddhiḥ sā roganāśinī || 11 ||
[Analyze grammar]

asaṃskāryaiḥ śarīraiśca prajāstāḥ sthirayauvanāḥ |
tāsāṃ viśuddhātsaṃkalpājjāyante mithunāḥ prajāḥ || 12 ||
[Analyze grammar]

samaṃ janma ca rūpaṃ ca mriyante caiva tāḥ samam |
tadā satyamalobhaśca kṣamā tuṣṭiḥ sukhaṃ damaḥ || 13 ||
[Analyze grammar]

nirviśeṣāstu tāḥ sarvā rūpāyuḥśīlaceṣṭitaiḥ |
abuddhipūrvakaṃ vṛttaṃ prajānāṃ jāyate svayam || 14 ||
[Analyze grammar]

apravṛttiḥ kṛtayuge karmaṇoḥ śubhapāpayoḥ |
varṇāśramavyavasthāśca na tadā''sanna saṃkaraḥ || 1 || || 86 ||
[Analyze grammar]

anicchādveṣayuktāste vartayanti parasparam |
tulyarūpā''yuṣaḥ sarvā adhamottamavarjitāḥ || 16 ||
[Analyze grammar]

sukhaprāyā hyaśokāśca tūtpadyante kṛte yuge |
nityaprahṛṣṭamanaso mahāsattvā mahābalāḥ || 17 ||
[Analyze grammar]

lābhā'lābhau na tāsvāstāṃ mitrāmitre priyāpriye |
manasā viṣayastāsāṃ nirīhāṇāṃ pravartate || 18 ||
[Analyze grammar]

na tā lipsanti cānyonyaṃ nānugṛhṇanti caiva vai |
dhyānaṃ tvāsīt kṛtayuge tretāyāṃ jñānamūrjitam || 19 ||
[Analyze grammar]

pravṛttā dvāpare yajñā dānaṃ kaliyuge kṛtam |
sattvaṃ kṛtaṃ rajastretā dvāparaṃ tu rajastamaḥ || 20 ||
[Analyze grammar]

kalau tamastu vijñeyaṃ yugavṛttavaśena vai |
kṛtasya siddhayaḥ sarvāḥ pādenonāstadā'bhavan || 21 ||
[Analyze grammar]

kṛtasiddhau praṇaṣṭāyāmanyā siddhiravartata |
apāṃ saukṣmye pratigate tadā meghātmanā bhuvi || 22 ||
[Analyze grammar]

meghebhyaḥ stanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam |
sakṛdeva tayā vṛṣṭyā saṃyukte pṛthivītale || 23 ||
[Analyze grammar]

prādurāsastadā tāsāṃ vṛkṣāstu gṛhasaṃsthitāḥ |
sarvapratyupabhogastu tāsāṃ tebhyaḥ prajāyate || 24 ||
[Analyze grammar]

vartayanti hi tebhyastāstretāyugamukhe prajāḥ |
tataḥ kālena mahatā tāsāmeva viparyayam || 25 ||
[Analyze grammar]

rāgalobhātmako bhāvastadā hyākasmiko'bhavat |
yattad bhavati nārīṇāṃ jīvitānte tadā''rttavam || 26 ||
[Analyze grammar]

tatastenaiva yogena vartatāṃ mithune tadā |
tāsāṃ tatkālabhāvitvānmāsi māsyupagacchatām || 27 ||
[Analyze grammar]

akāle hyārtavotpattirgarbhotpattirajāyata |
viparyayeṇa tāsāṃ tu tena kālena bhāvinā || 28 ||
[Analyze grammar]

praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃsthitāḥ |
tatasteṣu praṇaṣṭeṣu vibhrāntā vyākulendriyāḥ || 29 ||
[Analyze grammar]

abhidhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā |
prādurbabhūvustāsāṃ ca vṛkṣāste gṛhasaṃsthitāḥ || 30 ||
[Analyze grammar]

vastrāṇi ca prasūyante phalānyābharaṇāni ca |
teṣveva jāyate tāsāṃ gandhavarṇarasānvitam || 31 ||
[Analyze grammar]

amākṣikaṃ mahāvīryaṃ puṭake puṭake madhu |
tena tā vartayanti sma sukhe tretāyuge tadā || 32 ||
[Analyze grammar]

hṛṣṭatuṣṭāstayā siddhyā prajā vai vigatajvarāḥ |
punaḥ kālāntareṇaiva punarlobhāvṛtāstu tāḥ || 33 ||
[Analyze grammar]

vṛkṣāṃstān paryagṛhṇanta madhu vā mākṣikaṃ balāt |
tāsāṃ tenā'pacāreṇa punarlokakṛtena vai || 34 ||
[Analyze grammar]

praṇaṣṭā madhunā sārdhaṃ kalpavṛkṣāḥ kvacit kvacit |
tasyāmevā'lpaśiṣṭāyāṃ sandhyākālavaśāttathā || 35 ||
[Analyze grammar]

prāvartanta tadā tāsāṃ dvandvānyabhyutthitāni tu |
śītavātātapaistīvraistatastā duḥkhitā bhṛśam || 36 ||
[Analyze grammar]

dvandvaistāḥ pīḍyamānāstu cakrurāvaraṇāni ca |
kṛtvā dvandvapratīkāraṃ niketāni hi bhejire || 317 ||
[Analyze grammar]

yathāyogyaṃ yathāprīti niketeṣvavasaṃśca te |
marudhanvasu nimneṣu parvateṣu nadīṣu ca || 38 ||
[Analyze grammar]

saṃśrayanti ca durgāṇi dhanvānaṃ śāśvatodakam |
yathāyogaṃ yathākāmaṃ sameṣu viṣameṣu ca || 39 ||
[Analyze grammar]

ārabdhāste niketā vai kartuṃ śītoṣṇavāraṇam |
tataḥ saṃsthāpayāmāsuḥ kheṭāni ca purāṇi ca || 40 ||
[Analyze grammar]

grāmāṃścaiva yathābhāgaṃ tathaivā'ntaḥ purāṇi ca |
tāsāmāyāmaviṣkaṃbhān sanniveśāntarāṇi ca || 41 ||
[Analyze grammar]

cakrustadā yathāprajñaṃ mitvā mitvā''tmano'ṅgulaiḥ |
mano'rthāni pramāṇāni tadvā prabhati cakrire || 42 ||
[Analyze grammar]

yathā te pūrvamāsan vai vṛkṣāstu gṛhasaṃsthitāḥ |
tathā kartuṃ samārabdhāścintayitvā punaḥ punaḥ || 43 ||
[Analyze grammar]

vṛkṣaśākhāsu tāḥ śālā hyakurvaṃścāpi śobhanāḥ |
kṛtvā dvandvopaghātāṃstān vārtopāyamacintayan || 44 ||
[Analyze grammar]

naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā |
viṣādavyākulāstā vai prajāstṛṣṇākṣudhātmikāḥ || 45 ||
[Analyze grammar]

tataḥ prādurbabhau tāsāṃ siddhistretāyuge'nnadā |
vārtā'rthasādhikā'pyanyā vṛttistāsāṃ hi kāmataḥ || 46 ||
[Analyze grammar]

vṛṣṭyudakāni nimnāni srotāṃsi sarito'bhavan |
nimnagāni sarastaḍāgarūpāṇi tadā'bhavan || 47 ||
[Analyze grammar]

sasyapuṣṭikarāṇyeva jātāni tāni sarvadā |
apāṃ bhūmestadā yogādoṣadhyastāsu cā'bhavan || 48 ||
[Analyze grammar]

puṣpamūlaphalinyastu oṣadhyastāḥ prajajñire |
aphālakṛṣṭāścā'nuptā ṛtupuṣpaphalāgamāḥ || 49 ||
[Analyze grammar]

tenauṣadhena vartante prajāstretāyuge tadā |
tataḥ punarabhūt tāsāṃ rāgo lobhaśca sarvaśaḥ || 50 ||
[Analyze grammar]

tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān |
vṛkṣān gulmauṣadhīṃścaiva prasahya tu yathābalam || 51 ||
[Analyze grammar]

gṛhṇantyanyasya tāṃstatra vartayanti ca duḥkhinaḥ |
kecicchāntāstathā kecid rūkṣāḥ krūrāstathā'pare || 52 ||
[Analyze grammar]

drohijanāḥ karmabhiśca tejasvinaśca nirbalāḥ |
tejasvināṃ karmacārā abalāśca tadā'bhavan || 53 ||
[Analyze grammar]

evaṃ vipratipanneṣu prapanneṣu parasparam |
praṇaṣṭā hriyamāṇāstā oṣadhayastadā'bhavan || 54 ||
[Analyze grammar]

tatastāsu praṇaṣṭāsu prajā jagmuḥ prajāpatim |
vṛttyarthamabhilipsantastretāhrāse hyupasthite || 55 ||
[Analyze grammar]

brahmaṇā ca tadā pṛthvyāṃ bījāni mānasāni vai |
prakṣiptāni vinirmāya tadauṣadhyaḥ prajajñire || 56 ||
[Analyze grammar]

kṛṣṭapacyā babhūvuśca sasyāni cāpi sarvathā |
atha ca brāhmaṇāstābhirvartayāmāsurīśvarāḥ || 57 ||
[Analyze grammar]

itareṣāṃ kṛtatrāṇān rarakṣuḥ kṣatriyānparān |
vṛttikarān vaiśyavarṇān sevakān yugasaṃkṣaye || 58 ||
[Analyze grammar]

kṛtavanto brāhmaṇāste brahmaṇā cānumoditāḥ |
teṣāṃ karmāṇi dharmāśca brahmā tu vyadadhātpunaḥ || 59 ||
[Analyze grammar]

prajā api tathādharmān pālayāmāsurādarāt |
varṇadharmairajīvantyo vyarudhyanta parasparam || 60 ||
[Analyze grammar]

brahmā tamarthaṃ buddhvā ca brāhmaṇānāṃ ca vaidikam |
yājanādhyāpane cakre tṛtīyaṃ ca parigraham || 61 ||
[Analyze grammar]

kṣatriyāṇāṃ balaṃ daṇḍaṃ yuddhamājīvamādiśat |
pāśupālyaṃ ca vāṇijyaṃ kṛṣiṃ caiva viśāṃ dadau || 62 ||
[Analyze grammar]

śilpājīvaṃ bhṛtiṃ caiva caturthasya vyadhātprabhuḥ |
karmājīvaṃ tato datvā tebhyaḥ sthānāni vai dadau || 63 ||
[Analyze grammar]

svasvakarmaratānāṃ vai lokāntareṣu tadyathā |
prājāpatyaṃ brāhmaṇānāṃ māhendraṃ kṣatriyasya ca || 64 ||
[Analyze grammar]

vaiśyānāṃ mārutaṃ sthāna gāndharvaṃ sevakasya vai |
athā''śramān svayaṃ brahmā sthāpayāmāsa dharmataḥ || 65 ||
[Analyze grammar]

cāturvarṇyātmakaḥ pūrvaṃ gṛhasthaścāśramaḥ smṛtaḥ |
trayāṇāmāśramāṇāṃ ca pratiṣṭhā yonireva ca || 66 ||
[Analyze grammar]

dārā'gnayo'thā''titheyaṃ ijyāśrāddhakriyāḥ prajāḥ |
ityeṣa vai gṛhasthasya samāsāddharmasaṃgrahaḥ || 67 ||
[Analyze grammar]

daṇḍī ca mekhalī caiva hyadhaḥśāyī tathā jaṭī |
guruśuśrūṣaṇaṃ bhaikṣyaṃ vidyārthe brahmacāriṇaḥ || 68 ||
[Analyze grammar]

cīrapatrājināni syurdhānyamūlaphalauṣadham |
ubhe sandhye'vagāhaśca homaścāraṇyavāsinām || 69 ||
[Analyze grammar]

madhyāhnottarabhaikṣaṃ ca hyasteyaṃ śaucamityapi |
apramādo'vyavāyaśca dayā bhūteṣu ca kṣamā || 70 ||
[Analyze grammar]

akrodho guruśuśruṣā satyaṃ vṛṣo daśātmakaḥ |
bahiḥ karmāṇi sarvāṇi na siddhyanti janasya vai || 71 ||
[Analyze grammar]

antarbhāvapraduṣṭasya kurvato'pi parākramān |
sarvasvamapi yo dadyāt kaluṣeṇā'ntarātmanā || 72 ||
[Analyze grammar]

na tena dharmabhāk sa syād bhāva evātra kāraṇam |
atha tretottare sarvaṃ sandhyākāle vṛṣādikam || 73 ||
[Analyze grammar]

punarnaṣṭaṃ prajākleśātparasparaṃ prasahya ca |
tato rājā ca manavaḥ samrājo niyamāstathā || 74 ||
[Analyze grammar]

sattā vastuṣu lokānāṃ manuṣyapaśupakṣiṣu |
kṣetreṣu vyavasāyeṣu sarvatra jīvikāsu ca || 75 ||
[Analyze grammar]

sarvatra cā'bhavan lakṣmi dharmāścāpi yathā''grahāḥ |
satyaṃ dānaॆ dayā yajño japaḥ sarvaṃ tṛtīyakam || 76 ||
[Analyze grammar]

vartate sma ca pādena dharmāstadā tathā'bhavan |
adhārmikā asurāśca viśeṣato'pi tāmasāḥ || 77 ||
[Analyze grammar]

dvāpare cā'bhavan lakṣmi prajā yajñapradhānikāḥ |
smṛtayo niyamāstatrarṣibhiḥ saṃgrathitāḥ sukhāḥ || 78 ||
[Analyze grammar]

devānāṃ jīvikā viprajīvikā bhṛtyajīvikāḥ |
kārvādiśilpivaryāṇāṃ jīvikāstatra nirmitāḥ || 79 ||
[Analyze grammar]

nārīṇāṃ ca vivāhādisattāstatra viniścitāḥ |
putrāṇāṃ caurasānāṃ vai dāyabhāktvaṃ sthirīkṛtam || 80 ||
[Analyze grammar]

śiṣyāṇāṃ kanyakānāṃ ca dāyabhāktvaṃ vibhājitam |
rājñāṃ bhuvaḥ prajānāṃ ca sāmānyato viśeṣataḥ || 81 ||
[Analyze grammar]

jīvikāsādhanānyatra vyāpārāśca viniścitāḥ |
pitṛputrādiśabdānāmarthā vyaktiṣu yojitāḥ || 82 ||
[Analyze grammar]

tadyathā śrūyatāṃ lakṣmi tvayā loke pravartitāḥ |
bījapradaḥ pitā prokto mātā garbhasya dhāriṇī || 83 ||
[Analyze grammar]

abījado mātṛpatiścopapitā prakīrtitaḥ |
agarbhadhrā pitṛpatnī copamātā prakīrtitā || 84 ||
[Analyze grammar]

pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ |
mātāmahaḥ mātṛpitā tatpitā pramātāmahaḥ || 85 ||
[Analyze grammar]

pitāmahī piturmātā tacchravaśrūḥ prapitāmahī |
tacchravaśraśca parijñeyā sā vṛddhaprapitāmahī || 86 ||
[Analyze grammar]

mātāmahā māturmātā mātṛtulyā ca pūjitā |
pramātāmahītijñeyā pramātāmahakāminī || 87 ||
[Analyze grammar]

vṛddhamātāmahī jñeyā tatpituḥ kāminī tathā |
pitṛbhrātā pitṛvyaśca mātṛbhrātā tu mātulaḥ || 88 ||
[Analyze grammar]

pitṛsvasā piturmātṛṣvasā mātussvasā smṛtā |
sūnuśca tanayaḥ putro dāyādaścātmajastathā || 89 ||
[Analyze grammar]

dhanabhāgvīryajaścaiva puṃsi janye ca vartate |
janyāyāṃ duhitā kanyā cātmajā parikīrtitā || 90 ||
[Analyze grammar]

putrapatnī vadhūrjñeyā jāmātā duhituḥ patiḥ |
patiḥ priyaśca bhartā ca svāmī kānte ca vartate || 91 ||
[Analyze grammar]

devaraḥ svāmino bhrātā nanāndā svāminaḥ svasā |
śvaśuraḥ svāminastātaḥ śvaśrūśca svāminaḥ prasūḥ || 92 ||
[Analyze grammar]

bhāryā jāyā priyā kāntā strī ca patnī prakīrtitā |
patnībhrātā śyālakaśca svasāpatnyāśca śālikā || 93 ||
[Analyze grammar]

patnī mātā tathā śvaśrūstatpitā śvaśuraḥ smṛtaḥ |
sagarbhaḥ sodaro bhrātā sagarbhā bhaginī smṛtā || 94 ||
[Analyze grammar]

bhaginījo bhāgineyo bhrātṛjo bhrātṛputrakaḥ |
āvutto bhaginīkānto bhaginīpatireva ca || 95 ||
[Analyze grammar]

śyālīpatistu bhrātā ca śvaśuraikatvahetunā |
śvaśurastu pitā jñeyo janmadātuḥ samo mune || 96 ||
[Analyze grammar]

annadātā bhayatrātā patnītātastathaiva ca |
vidyādātā janmadātā pañcaite pitaro nṛṇām || 97 ||
[Analyze grammar]

janmadātrī dugdhapoṣṭrī jñānadā mātaro nṛṇām |
annadātuśca yā patnī bhaginī gurukāminī || 98 ||
[Analyze grammar]

mātā ca tatsapatnī ca kanyā putrapriyā tathā |
māturmātā piturmātā śvaśrūpitroḥ svasā tathā || 99 ||
[Analyze grammar]

pitṛvyastrī mātulānī mātaraśceti ṣoḍaśa |
pautrastu putraputre ca prapautrastatsute'pi ca || 100 ||
[Analyze grammar]

tatputrādyāśca ye vaṃśyāḥ kulajāśca prakīrtitāḥ |
kanyāputrastu dauhitrastatputrādyāśca bāndhavāḥ || 101 ||
[Analyze grammar]

bhāgineyasutādyāśca puruṣā bāndhavāḥ smṛtāḥ |
bhrātṛputrasya putrādyāste punajñātayaḥ smṛtāḥ || 102 ||
[Analyze grammar]

guruputrastathā bhrātā poṣyaḥ paramabāndhavaḥ |
gurukanyā ca bhaginī poṣyā mātṛsamā tathā || 103 ||
[Analyze grammar]

putrasya ca gururbhrātā poṣyaḥ susnigdhabāndhavaḥ |
putrasya śvaśuro bhrātā bandhurvaivāhikaḥ smṛtaḥ || 104 ||
[Analyze grammar]

kanyāyāḥ śvaśure caiva tatsambandhaḥ prakīrtitaḥ |
guruśca kanyākāyāśca bhrātā susnigdhabāndhavaḥ || 105 ||
[Analyze grammar]

guruśvaśurabhrātṝṇāṃ gurutulyaḥ prakīrtitaḥ |
bandhutā yena sārdhaṃ ca tanmitraṃ parikīrtitam || 106 ||
[Analyze grammar]

mitraṃ sukhapradaṃ jñeyaṃ duḥkhado ripurucyate |
bāndhavo duḥkhado daivānnissambandho'sukhapradaḥ || 107 ||
[Analyze grammar]

sambandhāstrividhā loke sarveṣāṃ jagatītale |
vidyājo yonijaścāpi prītijaśca prakīrtitaḥ || 108 ||
[Analyze grammar]

mitraṃ tu prītijaṃ jñeya sa sambandhaḥ sudurlabhaḥ |
mitramātā mitrabhāryā mātṛtulyā na saṃśayaḥ || 109 ||
[Analyze grammar]

mitrabhrātā mitrapitā bhrātṛtātasamau nṛṇām |
caturtho nāmasambandhaḥ sarvatra jāyate nṛṇām || 110 ||
[Analyze grammar]

jāraścopapatirbandhuduṣṭaḥ saṃbhogakartari |
upapatnyāṃ navajñā ca preyasī cittahāriṇī || 111 ||
[Analyze grammar]

svāmitulyaśca jāraśca navajñā gṛhiṇī samā |
evaṃ śabdāḥ pravṛttāśca dvāpare vyavahārajāḥ || 112 ||
[Analyze grammar]

tejīyasāṃ na doṣāya vyavahārā yuge yuge |
tataḥ kṛṣṇo'bhavaṃ rakṣākaro dvāparavaigame || 113 ||
[Analyze grammar]

dharmarakṣādaityanāśatāpasīhākaro'bhavam |
kalau dharmā bahukleśāḥ samajāyanta vai yadi || 114 ||
[Analyze grammar]

gaṃgādyāḥ saritaścāpi tīrthāni devatāstathā |
gate catuḥ sahasre vai varṣāṇāṃ tu kalerbhuvi || 115 ||
[Analyze grammar]

yāsyanti divyalokaṃ te tadā vai kambharāsutaḥ |
kṛṣṇanārāyaṇo dharmaṃ sthāpayiṣyati bhūtale || 116 ||
[Analyze grammar]

gopālakṛṣṇaputro'sāvācāryo bhagavān svayam |
śrīrādhāpadminīkāntaḥ kamalāpārvatīpatiḥ || 117 ||
[Analyze grammar]

māṇikīśaḥ prabhālakṣmīramānāthaḥ pareśvaraḥ |
dharmaṃ bhāgavataṃ loke saṃsthāpyaiṣyati vai vanam || 118 ||
[Analyze grammar]

brahmadhāma tato dharmaḥ kāle yāte śate śate |
punarnāśaṃ sameṣyanti sthāpitā dharmasetavaḥ || 119 ||
[Analyze grammar]

śālagrāmo harermūrtirjagannāthaḥ kathānakam |
sahasrādvāntare sarve yāsyanti śrīhareḥ padam || 120 ||
[Analyze grammar]

vaiṣṇavāḥ saṃhitāgranthāḥ śaṃkhāśca śrāddhatarpaṇam |
vedoktāni ca karmāṇi yāsyanti layamityapi || 121 ||
[Analyze grammar]

hareḥ pūjā harernāma tatkīrtirguṇakīrtanam |
vedaśāstrāṇi dharmāśca yāsyanti vilayaṃ svataḥ || 122 ||
[Analyze grammar]

sattvaṃ satyaṃ sādhutā ca divyatā grāmyadevatāḥ |
vrataṃ tapasyā'naśanaṃ yāsyanti śrīhareḥ padam || 123 ||
[Analyze grammar]

vāmācāraratāḥ sarve mithyākāpaṭyasaṃyutāḥ |
tulasīvarjitāḥ sarve bhaviṣyanti tataḥ param || 124 ||
[Analyze grammar]

ekādaśīvihīnāśca sarvadharmavivarjitāḥ |
kṛṣṇaprasaṃgavimukhā bhaviṣyanti tataḥ param || 125 ||
[Analyze grammar]

śaṭhāḥ krūrā dāmbhikāśca mahā'haṃkārasaṃyutāḥ |
caurāśca hiṃsakāḥ sarve bhaviṣyanti tataḥ param || 126 ||
[Analyze grammar]

puṃsāṃ bhedastathā strīṇāṃ vivāho vādanirṇayaḥ |
svasvāmibhedī vastūnāṃ na bhaviṣyatyataḥ param || 127 ||
[Analyze grammar]

sarve janāḥ strīvaśāśca puṃścalyaśca gṛhe gṛhe |
tarjanairbhartsanaiḥ śaśvat svāminaṃ tāḍayanti ca || 128 ||
[Analyze grammar]

gṛheśvarī ca gṛhiṇī gṛhī bhṛtyādhiko'dhamaḥ |
ceṭī bhṛtyāsamā vadhvaḥ śvaśrūśca śvaśurastathā || 129 ||
[Analyze grammar]

puṃścalyo rājyakartryaśca yonisambandhino nṛpāḥ |
kartāro balino loke yonisambandhibāndhavāḥ || 130 ||
[Analyze grammar]

saṃbhāṣā naiva vidvadbhirmūrkhairāntaramitratā |
sarvakarmā'kṣayāḥ puṃso yoṣitāmājñayā vinā || 131 ||
[Analyze grammar]

yajñasūtraṃ bhāvaluptaṃ jāteḥ paricayo na ca |
mlecchācārā bhaviṣyanti sarve varṇāśramāstadā || 132 ||
[Analyze grammar]

mlecchaśāstraṃ paṭhiṣyanti mlecchabhojanayoginaḥ |
varṇāḥ sarve bhaviṣyanti mlecchānāṃ sevakāstadā || 133 ||
[Analyze grammar]

sūpakartryo bhaviṣyanti mlecchikāścarmakārikāḥ |
satyahīnā janāḥ sarve sasyahīnā ca medinī || 134 ||
[Analyze grammar]

phalahīnāśca taravo'patyahīnāśca yoṣitaḥ |
kṣīrahīnāstathā gāvaḥ kṣīraṃ sarpirvivarjitam || 135 ||
[Analyze grammar]

dāmpatyaṃ prītihīnaṃ ca gṛhiṇaḥ sukhavarjitāḥ |
pratāpahīnā bhūpāśca prajāśca karapīḍitāḥ || 136 ||
[Analyze grammar]

jalahīnā nadā nadyo dīrghikāḥ kandarātmikāḥ |
dharmahīnāḥ puṇyahīnā varṇā avarṇakāstadā || 137 ||
[Analyze grammar]

lakṣeṣu puṇyavān ko'pi na tiṣṭhati tataḥ param |
kutsitā vikṛtākārā narā nāryaśca bālakāḥ || 138 ||
[Analyze grammar]

kuvārttāḥ kutsitapathā bhaviṣyanti tataḥ param |
kecid grāmāśca nagarā nāśaprāyā vidurgakāḥ || 139 ||
[Analyze grammar]

naraśūnyāḥ prajāśūnyāḥ svalpakuṭīrakānvitāḥ |
araṇyāni bhaviṣyanti gomāyūvāsitāḥ kalau || 140 ||
[Analyze grammar]

araṇyavāsinaḥ sarve janāśca karapīḍitāḥ |
sasyāni tu bhaviṣyanti taḍāgeṣu nadīṣu ca || 141 ||
[Analyze grammar]

kṣetrāṇi sasyahīnāni dhanino dravyavarjitāḥ |
caurā dhaninaḥ prakṛṣṭā baladarpasamanvitāḥ || 142 ||
[Analyze grammar]

prakṛṣṭavaṃśajā hīnā bhaviṣyanti kalau yuge |
alīkavādino dhūrtāḥ śaṭhā vai satyavādinaḥ || 143 ||
[Analyze grammar]

pāpinaḥ puṇyavantaścā'pyaśiṣṭaḥ śiṣṭa eva tu |
jitendriyā lampaṭāśca puṃścalyaśca pativratāḥ || 144 ||
[Analyze grammar]

tapasvinaḥ pātakino viṣṇubhaktā avaiṣṇavāḥ |
hiṃsakāśca dayāyuktāścaurāśca naraghātinaḥ || 145 ||
[Analyze grammar]

bhikṣuveṣadharā dhūrtā nindantyupahasanti ca |
dehasevāsu nipuṇā janānāṃ mohakāstathā || 146 ||
[Analyze grammar]

pūjitāste bhaviṣyanti vañcakā jñānadurbalāḥ |
vāmanā vyādhitāḥ śuṣkā narā nāryaśca sarvataḥ || 147 ||
[Analyze grammar]

alpāyuṣo jarāyuktā yauvaneṣu kalau yuge |
dharmaḥ paśusamācāro yonisambandhamukhyatā || 148 ||
[Analyze grammar]

mātṛbhāvo'pi ca lupto bhaviṣyati tadā kalau |
pañcasahasravarṣāṇāṃ vigame tu punaḥ punaḥ || 149 ||
[Analyze grammar]

ahaṃ vipro bhaviṣyāmi camatkārapure tadā |
janmasiddho mahāyogī nāmnā bṛhadvrataḥ kalau || 150 ||
[Analyze grammar]

bhaktiṃ bhagavataścāhaṃ kṛṣṇanārāyaṇasya vai |
sthāpayiṣye lakṣmīnārāyaṇasaṃhitayā tadā || 151 ||
[Analyze grammar]

madupadiṣṭavākyaiśca narā yāsyanti mokṣaṇam |
manāṃsi sāttvikānyeva bhaviṣyanti mamāśrayāt || 152 ||
[Analyze grammar]

ataḥ paraṃ narā nāryaścāṇḍālāḥ sarva eva te |
palitāḥ ṣoḍaśe varṣe mahāvṛddhāstu viṃśatau || 153 ||
[Analyze grammar]

aṣṭavarṣā ca yuvatī rajoyuktā ca garbhiṇī |
vatsarānte prasūtā strī ṣoḍaśena jarānvitā || 154 ||
[Analyze grammar]

etāḥ kāścit sahasreṣu vandhyāścāpi gṛhe gṛhe |
kanyāvikrayiṇaścāpi svakanyāpatayastathā || 155 ||
[Analyze grammar]

mātṛjāyāvadhūnāṃ ca jāropārjanatatparāḥ |
kanyānāṃ bhaginīnāṃ ca jāropārjanajīvinaḥ || 156 ||
[Analyze grammar]

harernāmnāṃ vikrayiṇaḥ puṇyavikrayiṇastadā |
kīrtyai dānaṃ kṣaṇaṃ dattvā punaścāpahariṣyati || 157 ||
[Analyze grammar]

devagurubrahmavṛttiṃ prasahyā'pahariṣyati |
kanyāśvaśrūvadhūsvasṛsapatnīmātṛgāminaḥ || 158 ||
[Analyze grammar]

agamyābhrātṛpatnyādigāminaśca kalau yuge |
ajāgogardabhīmeḍhīhariṇīgāminaḥ kalau || 119 ||
[Analyze grammar]

gavayīgaruḍīśunīmayūrīgāminastathā |
sūkarīvānarīvājinyādisaṃgāminaḥ kalau || 160 ||
[Analyze grammar]

svasya nārīṃ parityajya vihariṣyanti sarvataḥ |
patnīnāṃ nirṇayo nāsti bhartṛṇāṃ ca kalau yuge || 161 ||
[Analyze grammar]

prajānāṃ caiva vastūnāṃ grāmāṇāṃ ca viśeṣataḥ |
alīkavādinaḥ sarve sarve cauryārthalampaṭāḥ || 162 ||
[Analyze grammar]

parasparaṃ hiṃsakāśca sarve ca naraghātinaḥ |
nāryaḥ sarvapaśujñātinarasaṃgamitāstadā || 163 ||
[Analyze grammar]

vṛṣalaiḥ pālitāvastraśūnyāścāpi kalau yuge |
yajñasūtravihīnāśca dhyānaśuddhivihīnakāḥ || 164 ||
[Analyze grammar]

puṃścalī vārdhuṣā'bīrā kuṭṭinī ca rajasvalā |
sarveṣāṃ randhanāgāre bhaviṣyanti tu pācikāḥ || 165 ||
[Analyze grammar]

annānāṃ nirṇayo nāsti yonīnāṃ nirṇayo na ca |
putrāṇāṃ nirṇayo naiva sarve mlecchāḥ kalau yuge || 166 ||
[Analyze grammar]

kalau ghore pravṛtte tu tadantasamaye bhuvi |
tatra pañcasamā kanyā garbhamātā bhaviṣyati || 167 ||
[Analyze grammar]

daśavarṣavayaskā sā vṛddhā mṛtyusamīpagā |
narā dvādaśavarṣāśca mṛtyupātrāṇi vai tadā || 168 ||
[Analyze grammar]

sampūrṇe tu kalau yāte hrasvaṃ sarvaṃ tadā bhavet |
hastapramāṇe vṛkṣe cā'ṅguṣṭhamāne ca mānave || 169 ||
[Analyze grammar]

varṣadvayāyuṣaḥ sarve varṣāyuṣaścatuṣpadāḥ |
māsāyuṣo nadā nadyo mārjārā iva hastinaḥ || 170 ||
[Analyze grammar]

mūṣikā'ñjalitṛptāśca bhaviṣyanti janāḥ kalau |
mūṣikāgarbhavadbālān janayiṣyanti yoṣitaḥ || 171 ||
[Analyze grammar]

pṛthvīvāsā vasatayo gṛhādi nāsti vai tadā |
vṛṣṭiścā'ṅguṣṭhaparvā ca varṣāsvekā bhaviṣyati || 172 ||
[Analyze grammar]

evaṃ kaleḥ sarvakāle vigate prāntabhāgake |
viprasya viṣṇuyaśasaḥ putraḥ kalkī bhaviṣyati || 173 ||
[Analyze grammar]

so'haṃ nārāyaṇo lakṣmi karavālaṃ kare dadhan |
kṛṣṇadattaṃ śvetavāhaṃ samāruhyā'mbare vrajan || 174 ||
[Analyze grammar]

pṛthvīṃ pradakṣiṇīkṛtya trirātreṇa bhuvastalam |
vāyupramaṇḍalaṃ sarvaṃ svāṃgasparśena vartulam || 175 ||
[Analyze grammar]

kariṣye pāvanaṃ paścānmlecchān kṛtvā sumānasān |
hatvā tvanyānatiduṣṭān kariṣyāmi ca saṃskṛtān || 176 ||
[Analyze grammar]

kṛtaṃ saṃsthāpayiṣyāmi satyayajñārhamānavān |
kalau gate ca durdharṣe saṃpravṛtte kṛte yuge || 177 ||
[Analyze grammar]

tapassatyasamāyukto dharmaḥ pūrṇo bhaviṣyati |
tapasvinastadā viprāḥ pūtāste vaiṣṇavāstataḥ || 178 ||
[Analyze grammar]

kalkiśiṣyāśca dharmiṣṭhā vedajñānaprakāśinaḥ |
pativratāstataḥ satyo nāryaḥ patnīvratā narāḥ || 179 ||
[Analyze grammar]

varṇadharmāḥ punaḥ sthāne prāpsyanti ca prakāśanam |
yajñā dānāni karmāṇi lajjā ca mānaveṣu vai || 180 ||
[Analyze grammar]

viṣṇubhaktiratāḥ sarve bhaviṣyanti ca vaiṣṇavāḥ |
leśo nāsti hyadharmāṇāṃ dharmapūrṇe kṛte yuge || 181 ||
[Analyze grammar]

vyomayānāni sarvatra dūraśravaṇaśaktayaḥ |
svargagamanayānāni bhaviṣyanti kṛte yuge || 182 ||
[Analyze grammar]

dūradarśanayogāśca vārdhitalābhigāmitā |
vidyudagnivāyurathā bhaviṣyanti kṛte yuge || 183 ||
[Analyze grammar]

bhautikeṣvaṇimādyāśca siddhayaḥ śaktirūpikāḥ |
layanāśodbhavakartryo bhaviṣyanti kṛte yuge || 184 ||
[Analyze grammar]

bhūloke svargaloke na bhedo bhaviṣyati kṛte |
nāryo devya ivā''bhāsā narā devāḥ kṛte yuge || 185 ||
[Analyze grammar]

mantrā tantrāśca yantrāśca saphalāśca kṛte yuge |
prabhākulyāḥ jalakulyāḥ śabdakulyāḥ gṛhe gṛhe || 186 ||
[Analyze grammar]

aṣṭaṣaṣṭikalāgrāhāḥ pratibimbagrahānalāḥ |
śārīrabhedavijñānaṃ prasṛtaṃ syāt kṛte yuge || 187 ||
[Analyze grammar]

garbhā'garbhecchuniyamāḥ puṃstrīvivartaśaktayaḥ |
mṛtajīvanadānādi bhaviṣyanti kṛte yuge || 188 ||
[Analyze grammar]

vānaspatyavidhirdivyo rāsāyanavivartanaḥ |
drāgecchāpūrakaḥ śakto bhaviṣyati kṛte yuge || 189 ||
[Analyze grammar]

sañjīvanī mahāvidyā tathā'dṛśyaprayojikā |
devāveśādisaṃcārāḥ bhaviṣyanti kṛte yuge || 190 ||
[Analyze grammar]

śaktitattvādibodhāni bhūtabhautikajāni ca |
divyamānakarāṇyeva yantrāṇi syuḥ kṛte yuge || 191 ||
[Analyze grammar]

evaṃ saṃsthāpya bhagavān dharmaṃ kṛtayugaṃ navam |
svargavad vasudhāṃ kṛtvā cāntardhānaṃ gamiṣyati || 192 ||
[Analyze grammar]

dharmastripācca tretāyāṃ dvipācca dvāpare smṛtaḥ |
kalau pravṛtte pādātmā sarvalopastataḥ param || 193 ||
[Analyze grammar]

lakṣmi sarvatra me bhaktāḥ pāvanā vicaranti vai |
teṣāṃ pādarajaḥsparśād bhūḥ sadā tīrtharūpiṇī || 194 ||
[Analyze grammar]

nadyo vṛkṣāḥ parvatāśca madbhaktaiḥ pāvitāśca te |
kṣālayanti janānāṃ vai pāpāni tīrtharūpiṇaḥ || 195 ||
[Analyze grammar]

sādhavaḥ puṇyadehāśca sādhvyaścāpi hariśritāḥ |
cetanāni hi tīrthāni pāvayanti dine dine || 196 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni pāpāśca mānavādayaḥ |
devā narāśca paśavo jīvāḥ sthāvarajaṅgamāḥ || 197 ||
[Analyze grammar]

bhaviṣyanti ca pūtāste madbhaktasparśadarśanāt |
iti te kathitāḥ sādhvi yugadharmā bahuprathāḥ || 198 ||
[Analyze grammar]

nāryaḥ pativratā yatra bhaviṣyanti yuge yuge |
tatra svargaṃ sadā saukhyaṃ bhaviṣyati dhanādikam || 199 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi prasaṃgānmama janma ca |
paṭhanācchravaṇāccāsya bhaved vaikuṇṭhavāsabhāg || 200 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pātivratyamahimani caturyugadharmanirūpaṇanāmā viṃśatyadhikacatuśśatatamo'dhyāyaḥ || 420 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 420

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: