Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 418 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi hṛdayena kathayāmi tavā'grataḥ |
gopyaṃ naiva mayā kiñcid bhavatyāṃ sarvathā priye || 1 ||
[Analyze grammar]

kṛṣṇanārāyaṇaścā'haṃ bhavāmyamoghavīryavān |
patnīnāṃ me na pāro'sti sarvāstā me pativratāḥ || 2 ||
[Analyze grammar]

parakalyāṇakāriṇyo mayi pradattabhāvanāḥ |
madarthaṃ kṛtanirmāṇā mayā pūrvaṃ prakāśitāḥ || 3 ||
[Analyze grammar]

akṣarabrahmadhāmasthāścā'saṃkhyāḥ santi me priyāḥ |
paraṃdhāmagatā dvādaśasāhasraṃ priyottamāḥ || 4 ||
[Analyze grammar]

kāścid golokavāsinyaḥ kāścidvai dvārapālikāḥ |
śṛṃgāraprakarāḥ kāścit kāścicchayyopakārikāḥ || 5 ||
[Analyze grammar]

pārṣadāṇyaḥ priyāḥ kāścicchrīvṛndāvanapālikāḥ |
govardhananivāsinyaḥ kāścit kuñjavidhāyakāḥ || 6 ||
[Analyze grammar]

mannikuñjanivāsinyo'rbudā'rbudā'rbudā'rbudāḥ |
yamunāyūthagāḥ kāścijjāhnavīyūthagāḥ parāḥ || 7 ||
[Analyze grammar]

ramāyūthagatāścānyā madhumādhavīyūthagāḥ |
virajāyūthagāścāpi lalitāyūthagāstathā || 8 ||
[Analyze grammar]

viśākhāyūthagāścāpi māyāyā yūthagāstathā |
śrutayaśca tathā ārṣyo maithilāḥ kauśalāstathā || 9 ||
[Analyze grammar]

sāketinyastathā sītāpulindinyo mama priyāḥ |
madyogena sadā divyāḥ pātivratyaparāyaṇāḥ || 10 ||
[Analyze grammar]

tāsāṃ pūrvajanūnāṃ me patnīnāṃ na prasaṃkhyakā |
smṛtvā tubhyaṃ kathayāmi śrutvā svasṝḥ pramodase || 11 ||
[Analyze grammar]

śvetadvīpe ca māṃ nāthaṃ śrutayastuṣṭuvuḥ purā |
uśatībhirgirābhiśca prasanno'haṃ tadā'bhavam || 12 ||
[Analyze grammar]

vṛṇīta yūyaṃ varaṇaṃ manmanovācchitaṃ hi vaḥ |
śrutayaḥ prāhurānandamātraṃ te yat svarūpakam || 13 ||
[Analyze grammar]

taddivyaṃ darśayā'smākaṃ yadi deyo varo hi naḥ |
śrutvaitad darśayāmāsa svaṃ lokaṃ brahma cā'kṣaram || 14 ||
[Analyze grammar]

brāhmīpatnīstatra sarvā darśayāmāsa satpatiḥ |
tanmadhye'kṣaradhāmādhipatiḥ kṛṣṇanarāyaṇaḥ || 15 ||
[Analyze grammar]

darśayitvā ca tāḥ prāha brūta kiṃ karavāṇi vaḥ |
śrutayaśca tadā prāhustvayi dṛṣṭe manāṃsi naḥ || 16 ||
[Analyze grammar]

kandarpakoṭilāvaṇye smarakṣiptānyasaṃśayam |
kāminībhāvanopetā jātāḥ sma svīkuru prabho || 17 ||
[Analyze grammar]

ramaṇaṃ tvāṃ samāsādya bhajāmaḥ saphalīkuru |
kṛṣṇanārāyaṇaḥ prāha durghaṭo'yaṃ manorathaḥ || 18 ||
[Analyze grammar]

tathāpi trivikramasya brahmāṇḍe yamunātaṭe |
pṛthvyāṃ vraje mama kṣetre yūyaṃ gopyo bhaviṣyatha || 19 ||
[Analyze grammar]

vṛndāvane bhaviṣyāmi rāse preyān patirhi vaḥ |
sevitvā kāmadharmairmāṃ kṛtakṛtyā bhaviṣyatha || 20 ||
[Analyze grammar]

iti tāḥ śrutayaḥ sarvā mama patnyaḥ pativratāḥ |
athā'parāḥ śṛṇu lakṣmi rāmādityayuge purā || 21 ||
[Analyze grammar]

rāmo'haṃ ca yadā sītāmuvāha balavān yuvā |
dhanurbhaṃge tathā svayaṃvare tatra tu maithilāḥ || 22 ||
[Analyze grammar]

koṭiśaścāyayurnāryo dṛṣṭvā māṃ mumuhuśca tāḥ |
antaryāmitayā jñātvā tābhyaḥ koṭisvarūpadhṛk || 23 ||
[Analyze grammar]

tadaiva darśanaṃ pratipurandhrīṃ saṃdadau bhavan |
tāśca prāhuḥ purandhryo māṃ bhartā no bhava kāmada || 24 ||
[Analyze grammar]

mayā rāmeṇa tāścoktāḥ samācarata matkṛte |
tīrthaṃ dānaṃ tapaḥ kṛcchraṃ japaṃ saṃsmaraṇaṃ muhuḥ || 25 ||
[Analyze grammar]

śraddhayā parayā bhaktyā tato'haṃ dvāparottare |
kṛṣṇanārāyaṇaḥ kānto bhavatīnāṃ manorathān || 26 ||
[Analyze grammar]

patirbhūtvā pūrayiṣye vraje gopyo bhaviṣyatha |
sevitvā kāmadharmairmāṃ kṛtakṛtyā bhaviṣyatha || 27 ||
[Analyze grammar]

athā'haṃ tāṃ satīṃ sītāṃ nītvā jitvā ca bhārgavam |
kosalān prayayau mārge kosalā yoṣitaśca mām || 28 ||
[Analyze grammar]

yuvānaṃ sundaraṃ dṛṣṭvā manobhirvavrire patim |
tābhyo me divyasaṃsparśaṃ dattvā koṭisvarūpadhṛk || 29 ||
[Analyze grammar]

varaṃ ca dattavān vo'haṃ pūrayiṣye manorathān |
japaṃ kṛtvā mama bhaktyā vraje gopyo bhaviṣyatha || 30 ||
[Analyze grammar]

sevitvā kāmadharmairmāṃ kṛtakṛtyā bhaviṣyatha |
atha sāketapuryāṃ taṃ dṛṣṭvā sāketayoṣitaḥ || 31 ||
[Analyze grammar]

tatkṣaṇaṃ mohamāpannāstapaścerurdhṛtavratāḥ |
rāmaprāptirbhavet kāntasvarūpeṇeti niścitāḥ || 32 ||
[Analyze grammar]

tāśca rāmo vyomavāṇyā prāha yuṣmanmanorathāḥ |
satyaḥ pūrṇā bhaviṣyanti dvāparānte yamītaṭe || 33 ||
[Analyze grammar]

saṃsevya kāmadharmairmāṃ kṛtakṛtyā bhaviṣyatha |
athā'ha rāmarūpeṇa vanaṃ yāto yadā priye || 34 ||
[Analyze grammar]

daṇḍakāraṇyagopyaśca mumuhurmayi kāmataḥ |
kirātyo vananāryo māṃ mumuhurvavrire patim || 35 ||
[Analyze grammar]

mayā tābhyo varo datto dvāparānte bhaviṣyatha |
gopyo manorathān kāmaṃ pūrayiṣye patirhi vaḥ || 36 ||
[Analyze grammar]

athā'ha rāmarūpo vai yayau pañcavaṭīṃ tataḥ |
maddarśanasmararujaḥ pulindyaḥ premavihvalāḥ || 37 ||
[Analyze grammar]

rāmapādarajo dhṛtvā''śliṣṭaṃ rāmaṃ samāyayuḥ |
rāmaḥ patnīvrataṃ svasya prāha tā bhagnamānasāḥ || 38 ||
[Analyze grammar]

babhūvuśca punaḥ prāha vṛndāvane manorathāḥ |
dvāparānte bhavitāro vaḥ prapūrṇāḥ priye mayi || 39 ||
[Analyze grammar]

saṃsevya kāmadharmairmāṃ kṛtakṛtyā bhaviṣyatha |
atha rāmaṃ rāvaṇasya dvīpe dṛṣṭvā dvijāṃganāḥ || 40 ||
[Analyze grammar]

mumuhurbhaktimatyaśca vavrire manasā ca tāḥ |
tābhyo dadau tadā svapne darśanaṃ samuvāca tāḥ || 41 ||
[Analyze grammar]

kariṣye yamunātīre kāntarūpeṇa sarvathā |
manoratho bhavatīnāṃ kāmānandapradastadā || 42 ||
[Analyze grammar]

sevitvā kāmadharmairmāṃ kṛtakṛtyā bhaviṣyatha |
atha sāketapuryāṃ saḥ samāgatya makhān bahūn || 43 ||
[Analyze grammar]

cakāra tatra cāyātā nāryo deśavideśataḥ |
tāśca rāmaṃ samālokya vavrire mānasaṃ patim || 44 ||
[Analyze grammar]

tābhyastadā varaṃ rāmo dadau ca gokule priyāḥ |
bhaviṣyatha mama sarvāḥ pūrayiṣye manorathān || 45 ||
[Analyze grammar]

saṃsevya kāmadharmairmā kṛtakṛtyā bhaviṣyatha |
atha sītāparityāgottaraṃ yajñeṣu kānakī || 46 ||
[Analyze grammar]

pratiyajñaṃ kṛtā tāsāṃ samūho'bhūd harigṛhe |
tāścaitanyaghanā bhūtvā rantuṃ rāmaṃ samāgatāḥ || 47 ||
[Analyze grammar]

rāma āha na gṛhṇāmi hyekapatnīvrato'smyaham |
tadocustāḥ kathaṃ nātha na gṛhṇāsi tavā'ṅganāḥ || 48 ||
[Analyze grammar]

ardhāgīryajñakāleṣu satataṃ kāryasādhikāḥ |
karaṃ gṛhītvā tyajasi tataḥ pāpamavāpsyasi || 49 ||
[Analyze grammar]

rāmaḥ prāha tadā satyasvarūpā mama kāminī |
sītā caikā na cānyā vai tacchāyā yūyameva ha || 50 ||
[Analyze grammar]

tato yuṣmanmanobhāvaṃ pūrayiṣye'nyajanmani |
dvāparānte yamunāyā vṛndāvane bhaviṣyatha || 51 ||
[Analyze grammar]

iti tā gopikā jātā yajñasīśca me priyā |
atha lakṣmi śṛṇu cānyā matpatnīḥ pāralaukikīḥ || 52 ||
[Analyze grammar]

ramā vaikuṇṭhavāsinyaḥ śvetadvīpasakhījanāḥ |
ūrdhvavaikuṇṭhavāsinyastathā'jitapadāśritāḥ || 53 ||
[Analyze grammar]

śrīlokācalavāsinyaḥ śrīsakhyo'pi samudrajāḥ |
tāśca gopyo bhaviṣyanti vraje mama priyāḥ khalu || 54 ||
[Analyze grammar]

athā'nyā devatāḥ sarvā vṛndāvane samāgatāḥ |
mama patnyaśca tā jātāḥ koṭyarbudaprasaṃkhyakāḥ || 55 ||
[Analyze grammar]

oṣadhyo vallikā sarvāstapastepuryamītaṭe |
tāśca mohaṃ gatā nāryo bhūtvā rāse samāyayuḥ || 56 ||
[Analyze grammar]

kāmadharmeṇa tāḥ sarvāḥ kṛtakṛtyāstadā'bhavan |
jālandharyaśca pramadā vṛndāpatiṃ ca māṃ tadā || 57 ||
[Analyze grammar]

vilokya vavrire kāntaṃ viṣṇuḥ prāha tadā ca tāḥ |
vṛndāraṇye striyo bhūtvā māṃ bhajiṣyatha matpriyāḥ || 58 ||
[Analyze grammar]

samudrakanyāḥ śrīmatsyaṃ hariṃ dṛṣṭvā vimohitāḥ |
śrīmatsyavaradānāttā gopyo jātā mama priyāḥ || 59 ||
[Analyze grammar]

pṛthoḥ rājye pṛthuṃ māṃ ca dṛṣṭvā yā mumuhuḥ striyaḥ |
tā duduhuḥ patiṃ kṛṣṇaṃ bhuvo gopyo'bhavan priyāḥ || 60 ||
[Analyze grammar]

kāmasenāmohanārtha nārāyaṇājñayā ca yāḥ |
nareṇoroḥ prakaṭitā divyā yā apsarogaṇāḥ || 61 ||
[Analyze grammar]

nārāyaṇaṃ varaṃ dṛṣṭvā tāśca mumuhire tadā |
hariḥ prāha yamunāyāstaṭe gopyo bhaviṣyatha || 62 ||
[Analyze grammar]

sevitvā kāma dharmairmāṃ kṛtakṛtyā bhaviṣyatha |
striyaḥ sutalalokasthā vāmanaṃ vīkṣya mohitāḥ || 63 ||
[Analyze grammar]

tāśca tasmād varaṃ prāpya gopyo yamītaṭe'bhavan |
nāgendrakanyakāḥ kṛṣṇaṃ dṛṣṭvā bhaktyā varecchayā || 64 ||
[Analyze grammar]

prārthayāmāsuratyarthaṃ tāśca gopyo yamītaṭe |
kāmadharmeṇa saṃsevya kṛtakṛtyā mama striyaḥ || 65 ||
[Analyze grammar]

anyadattakapilādau brahmacāriṇameva mām |
dṛṣṭvā yā mumuhustāśca dharmapatnyaśca me'bhavan || 66 ||
[Analyze grammar]

kṛṣṇanārāyaṇapatnyaḥ sādhvyaḥ sarvāḥ pativratāḥ |
kṛṣṇanārāyaṇayogād divyā rādhā ramā iva || 67 ||
[Analyze grammar]

pātivratyaparā nityaṃ mama dharmaṃ samāśritāḥ |
arbudā'rbudakoṭyabjā'rbudā'rbudā'bjakoṭayaḥ || 68 ||
[Analyze grammar]

pativratānāṃ patnīnāṃ mama santi priye sadā |
aṇḍāni cā'saṃkhyakāni vairājaromakūpake || 69 ||
[Analyze grammar]

bhavanti tatra pratyaṇḍaṃ brahmaviṣṇumaheśvarāḥ |
matsvarūpā niyuktā vai tathā brahmāṇḍakoṭiṣu || 70 ||
[Analyze grammar]

tatra pratyekalakṣmyaśca koṭiśaḥ santi me priyāḥ |
paśya divyāṃ parāṃ dṛṣṭiṃ dadāmi te'tra padmaje || 71 ||
[Analyze grammar]

iti tasyai mahādivyā'rpitā dṛṣṭiśca viṣṇunā |
tāvad vilokayāmāsa kṛṣṇanārāyaṇaṃ patim || 72 ||
[Analyze grammar]

pratyaṇḍaṃ śrīpatiṃ lakṣmīpatiṃ ramāpatiṃ priyam |
pārvatīsvāminaṃ prabhāpatiṃ śrīmāṇikīpatim || 73 ||
[Analyze grammar]

rādhāpatiṃ hariṃ padmāsvāminaṃ kambharāpatim |
padmāvatīpatiṃ sarvasatīśaṃ rukmiṇīpatim || 74 ||
[Analyze grammar]

māyāpatiṃ prabhuṃ nārāyaṇīśaṃ vaiṣṇavīpatim |
yatinīśaṃ sāṃkhyayoginīpatiṃ kanyakāpatim || 75 ||
[Analyze grammar]

śrutipatiṃ mahārājaṃ kṛṣṇaṃ dṛṣṭvā mumoda sā |
śīghraṃ dṛṣṭiṃ parāvṛtya patitā kṛṣṇapādayoḥ || 76 ||
[Analyze grammar]

koṭisatīvilokyaiva māhātmyaṃ svāmino hyavait |
śravaṇātpaṭhanāccāsya kṛṣṇadāsyamavāpnuyāt || 77 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye śrīkṛṣṇanārāyaṇasyā'saṃkhyapativratāpatnīnāṃ |
nirdeśanāmā'ṣṭādaśādhikacatuśśatatamo'dhyāyaḥ || 418 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 418

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: