Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 415 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayitvā tṛptiṃ naimi punaḥ punaḥ |
kāraṇaṃ tava śraddhā'tra kathayāmi śṛṇu priye || 1 ||
[Analyze grammar]

pātivratyān mahādharmān pālayitvā satīstriyaḥ |
tadanyāśca dhruvāṃ muktiṃ samīyurnātra saṃśayaḥ || 2 ||
[Analyze grammar]

anityāni tu saukhyāni bhavanti ca bahūnyapi |
nityaṃ saukhyaṃ na teṣvasti vinā sevāṃ hareḥ kvacit || 3 ||
[Analyze grammar]

sārvabhaumasukhaṃ yadvā vairājaṃ sukhamityapi |
anyat kiñcidaiśvaraṃ ca sāntaṃ neṣṭavyameva tu || 4 ||
[Analyze grammar]

grāvā hi bhidyate lohairhīrako naiva bhidyate |
patibhaktirharebhaktirbhidyate naiva kenacit || 5 ||
[Analyze grammar]

bako jalacarān bhuṃkte maṇḍukādīṃśca varjayan |
tathā yamaḥ sarvahantā varjayet kṛṣṇasevakān || 6 ||
[Analyze grammar]

prātaḥ sadā patiṃ natvā vaktavyaṃ kṛṣṇasannidhau |
aparādhaśatairyuktāṃ svasthāne naya dāsikām || 7 ||
[Analyze grammar]

ajñātapātivratyāyāḥ kṛṣṇa tvaṃ ca kṛpāṃ kuru |
satyapi dvārapāle vai yadi svāmī samīhate || 8 ||
[Analyze grammar]

yathākathañcit kṛtvaiva dadyāt snehādhikāriṇe |
phalaṃ tallabhate sādhvī nāntaḥsthāpyapativratā || 9 ||
[Analyze grammar]

evaṃ nātha śarīre'smin durasthāmapi sevikām |
bāhyāmapi prarakṣyaiva cāntikasthāṃ kuru prabho || 10 ||
[Analyze grammar]

anyā muktiṃ na vai prāptā kubjikā tāritā tvayā |
brahmādyairdurlabhaḥ svapne sulabho gopikāgṛhe || 11 ||
[Analyze grammar]

gopāḥ prasādamābhuktvā brahmalokaṃ gatāstava |
tathā prasādaṃ me datvā tāraya tvatpadaṃ naya || 12 ||
[Analyze grammar]

patyanvayaṃ śrīpatiṃ tvāṃ yathā prāpnomi keśava |
prasannaśca yathā syāstvaṃ tathā māṃ śaraṇe kuru || 13 ||
[Analyze grammar]

badaryāḥ kaṇṭakau yadvad vakraḥ sarala ityubhau |
vakro vastrādikaṃ dhṛtvā nirodhayati gāminam || 14 ||
[Analyze grammar]

saralaścarmaṇi vedhaṃ kṛtvā dahyati dehinam |
vakro nārāyaṇo dehe saralaḥ kevalaḥ patiḥ || 15 ||
[Analyze grammar]

vinā nārāyaṇaṃ svāmī dāhako viṣayādibhiḥ |
sa eva kṛṣṇa saṃyukto rodhako muktidaḥ priye || 16 ||
[Analyze grammar]

yathā manāg vahniyogaḥ svarṇādestāpako bhavet |
atyantānalasaṃyogaḥ śodhako drāvako bhavet || 17 ||
[Analyze grammar]

tathā kevalapatyāderyogo viṣayatāpakṛt |
sa eva śrīkṛṣṇamahānalayogo vimuktidaḥ || 18 ||
[Analyze grammar]

yathā yantraṃ vinā tasya vāhakaṃ syānnirarthakam |
tathā patyātmakaṃ yantraṃ kṛṣṇaṃ vinā nirarthakam || 19 ||
[Analyze grammar]

yathā keśaṃ vinā kanyā darśakasya na śāntidā |
tathā kṛṣṇaṃ vinā svāmī satyai no śāśvatapradaḥ || 20 ||
[Analyze grammar]

yathā mṛgo vane tiṣṭhan maṇḍalaṃ na jahāti vai |
tathā mṛgī sthitā patyau jahyānnāntaḥsthitaṃ harim || 21 ||
[Analyze grammar]

yathā siṃho vane gacchan muhuḥ paśyati pṛṣṭhataḥ |
tathā siṃhyā gṛhe yāntyā patyau dṛśyo hariḥ sadā || 22 ||
[Analyze grammar]

yathā pūrṇā nadī nimnānimne deśe prayāti ca |
pativratādharmapūrṇā patyau kṛṣṇe prayāti ca || 23 ||
[Analyze grammar]

megho vyomni sadā yāti jalaṃ muñcatyadhaḥsthale |
satī patyau sadā tiṣṭhet snihyedantaḥsthite harau || 24 ||
[Analyze grammar]

kadalyantargate stambhe kadalāni hyaṇūni ca |
patyantarātmani kṛṣṇe sukhāni santyaṇūni ca || 25 ||
[Analyze grammar]

akāraśca yathāvarṇeṣvantarātmā'sti cā'vyayaḥ |
kṛṣṇaḥ patyau tathā patnyāṃ putrādāvasti cā'vyayaḥ || 26 ||
[Analyze grammar]

kapāṭaṃ sudṛḍhaṃ vinā śṛṃkhalāṃ tu nirarthakam |
dṛḍhaḥ pativratādharmaḥ kṛṣṇaṃ vinā nirarthakaḥ || 27 ||
[Analyze grammar]

vivāhastu kṛtaḥ samyag bījaṃ vinā patirmṛṣā |
kṛṣṇanārāyaṇo bījaṃ tadvinā tu patirmṛṣā || 28 ||
[Analyze grammar]

grīṣme jalaṃ vinā śaityaṃ tṛptidaṃ nahi jāyate |
bhavadāve vinā kṛṣṇaṃ patiḥ śaṃdo na kevalaḥ || 29 ||
[Analyze grammar]

pṛthvī sarvasya vai patnī vārāheṇa samuddhṛtā |
govardhanaḥ sarvasādhāraṇaḥ kṛṣṇena coddhṛtaḥ || 30 ||
[Analyze grammar]

gopyo gopavaśā nāryo bhaktyā kṛṣṇena coddhṛtāḥ |
patibhaktyā satīṃ patnīṃ kṛṣṇaḥ samuddhared dhruvam || 31 ||
[Analyze grammar]

dāsyaścāpi tathā bhaktyā kṛṣṇasvāmiparāyaṇāḥ |
pātivratyaparā yadvat tūddharanti na saṃśayaḥ || 32 ||
[Analyze grammar]

śakunestu yathā'ṇḍe'sti viśvāso bālakaṃ prati |
patyau patnyā tathā kāryo viśvāso mādhavaṃ prati || 33 ||
[Analyze grammar]

putre vaṃśo drumo bīje gūḍhaḥ kāmaḥ śarīriṣu |
patyau patnyāṃ tathā sarvakāmadā''nandado hariḥ || 34 ||
[Analyze grammar]

dugdhaṃ svalpena takreṇa miśritaṃ navanītadam |
kṛṣṇena miśritaḥ svāmī nirvāṇado na saṃśayaḥ || 35 ||
[Analyze grammar]

pataṃgastejasā svena paśyatyeva vanasthalīm |
pativratā patisthena paśyet kṛṣṇena jīvanam || 36 ||
[Analyze grammar]

vimānaṃ vegato yāti vaimānikasya cakṣuṣā |
patiyānaṃ tadantaḥsthakṛṣṇena yāti sarvathā || 37 ||
[Analyze grammar]

ghaṭīyantraṃ mahaccakraṃ bhrāmayad ghaṭikā muhuḥ |
yathāsthānaṃ muhuryāti satī yāyāt patisthalam || 38 ||
[Analyze grammar]

yathā vatsasya bālasya śṛṃge balaṃ vivardhate |
vatsāyā yoṣitastadvat patyau balaṃ vivardhate || 39 ||
[Analyze grammar]

yathā kāṣṭhakṛtā nauśca kāṣṭhāni tārayed dhruvam |
tathā bhūtakṛtā patnī patiṃ kṛṣṇena tārayet || 40 ||
[Analyze grammar]

prāpte ṛtau nigūḍhāni puṣpāṇi vikasanti vai |
prāpte patyau harirgūḍho bhaktyā prakāśayiṣyate || 41 ||
[Analyze grammar]

viprakṛṣṭacirasthānāṃ kuṭumbināṃ pramīlane |
yathā harṣaḥ sūdbhavati kṛṣṇaḥ patyau tathodbhavet || 42 ||
[Analyze grammar]

ślokasthaśca yathā'rtho'pi hṛdi syāccet prakāśate |
tathā patnyā hṛdi kṛṣṇaḥ patyau bhaktyā prakāśate || 43 ||
[Analyze grammar]

tejaḥ sūrye sthitaṃ nityaṃ kārṣṇyaṃ rāhau pratiṣṭhitam |
kṛṣṇaḥ patyau sthito nityo nāstikatve na kāśate || 44 ||
[Analyze grammar]

patyuḥ kriyāśca tāḥ sarvāḥ kṛṣṇakriyā na cetarāḥ |
divyā mokṣapradāḥ pare brahmaṇi kalpitā yataḥ || 45 ||
[Analyze grammar]

patyurvāñcchā kriyā yatno nidrā keliḥ pramardanam |
sarvaṃ kṛṣṇātmakaṃ divyaṃ matvā kāntā pativratā || 46 ||
[Analyze grammar]

divyā divyatamā bhūtvā ramārādhāprabhādivat |
patiṃ nītvā divaṃ yātyapunarmārābhidhānakam || 47 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye pativratāyāḥ patyātmakaharyārādhanavijñānanirūpaṇanāmā pañcadaśādhikacatuśśatatamo'dhyāyaḥ || 415 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 415

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: