Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 414 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathaṃ kāryaṃ pātivratyaṃ parātmani |
nāradāya hareṇoktaṃ kṛṣṇena śaṃkarāya ca || 1 ||
[Analyze grammar]

brahmaṇe ca sanatkumārāyoktaṃ kathayāmi te |
mayoktaṃ mama bhaktaiśca proktaṃ paramparātmakam || 2 ||
[Analyze grammar]

tvayoktaṃ kambharādevyai punaḥ smṛtvā vadāmi te |
kṛṣṇasyā''tmārpaṇe buddhiḥ kartavyā sevya eva saḥ || 3 ||
[Analyze grammar]

ārādhayet svāmirūpaṃ bhagavantaṃ śriyā saha |
patireva hariḥ strīṇāṃ dāsībhāvena vartayet || 4 ||
[Analyze grammar]

dāsībhāvena yā nārī nārāyaṇaṃ prasevate |
tāritāni tayā naijakulāni tvekaviṃśatiḥ || 5 ||
[Analyze grammar]

sa eva divaso dhanyo dhanyā mātā'tha bāndhavāḥ |
pitā dhanyaḥ patirdhanyo dhanyaṃ sarvaṃ kuṭumbakam || 6 ||
[Analyze grammar]

yayā kṛṣṇaḥ patibuddhyā sevitaḥ parameśvaraḥ |
bahujanmakṛtaṃ pāpaṃ tasyā naśyati sarvathā || 7 ||
[Analyze grammar]

pāvanī jāyate lakṣmīsvarūpā parameśvarī |
śaṃbhuḥ prāha purā pātivratyaṃ satyai pareśvare || 8 ||
[Analyze grammar]

gaṃgādevyā tathoktaṃ ca śrotavyārhaṃ śṛṇu priye |
pātivratyaṃ paraḥsnehaḥ svāminyeva na cāpare || 9 ||
[Analyze grammar]

patyau snehaḥ striyāḥ kṛṣṇanārāyaṇātmake tathā |
sati tvayā yathā dhyātaḥ śaṃkaro'haṃ patistava || 10 ||
[Analyze grammar]

tathā mayā harirdhyātaḥ sarvāvasthāsu sundari |
sa eva rakṣakaḥ poṣṭā patireva śarīriṇām || 11 ||
[Analyze grammar]

satyaṃ patitvaṃ kṛṣṇe ca vartate dehadhāriṇām |
tṛṣāturo yathaivā'mbhastathā kṛṣṇaṃ smarāmyaham || 12 ||
[Analyze grammar]

himākulaḥ smaratyagniṃ tathā kṛṣṇaṃ smarāmyaham |
pativratā patiṃ yadvat tathā smarāmi mādhavam || 13 ||
[Analyze grammar]

dūrasthastu yathā gehaṃ cātako jaladaṃ yathā |
brahmavidyāṃ brahmavidastathā kṛṣṇaṃ smarāmyaham || 14 ||
[Analyze grammar]

haṃsā mānasamicchanti ṛṣayo mānase harim |
bhaktā bhaktiṃ yathecchanti tathā kṛṣṇaṃ smarāmyaham || 15 ||
[Analyze grammar]

vaiṣṇavāśca yathā śuddhiṃ paśavaśca yathā tṛṇam |
santaḥ kṣamāṃ yathecchanti tathā kṛṣṇaṃ smarāmyaham || 16 ||
[Analyze grammar]

vyasanī vyasane sakto dehe sakto hyanātmavit |
satṛṣṇaścāyuṣi saktastadvat smarāmi keśavam || 17 ||
[Analyze grammar]

ṣaṭpadāstu yathā puṣpaṃ cakravākāḥ prabhākaram |
ātmapriyā priyaṃ yadvat tathā vibhuṃ smarāmyaham || 18 ||
[Analyze grammar]

tamaḥsthā dīpamicchanti śramārtāḥ śāntimityapi |
nidrāṃ jāgaritā yadvat tathā kṛṣṇaṃ smarāmyaham || 19 ||
[Analyze grammar]

vidyāmālasyahīnāśca gajā āraṇyakīṃ sthalīm |
siṃhā mṛgādikaṃ yadvat tathā kṛṣṇaṃ smarāmyaham || 20 ||
[Analyze grammar]

sūryakānte raviyogāt kārpāse tvanalo yathā |
candrakānte candrayogād yathā vāri prajāyate || 21 ||
[Analyze grammar]

kumudvatī yathā somaṃ dṛṣṭvā puṣpairvikāśate |
evaṃ satīprasaṃgena tathā kṛṣṇaḥ prakāśate || 22 ||
[Analyze grammar]

yathā nālīgatā rātrau bhramarī rakṣakaṃ smaret |
yadvā nālīgatā prāṇāṃstyaktvā nirvāṇatāṃ vrajet || 23 ||
[Analyze grammar]

tathā sādhvīgatā dāsī kṛṣṇaṃ saṃrakṣakaṃ smaret |
gopībhirjārabuddhyaiva kṛṣṇaḥ smṛto hi sarvathā || 24 ||
[Analyze grammar]

tāśca sāyujyatāṃ prāptāstathā kṛṣṇaṃ smarāmyaham |
kā'pi vai duṣṭabhāvena chadmabhāvena kā'pi ca || 25 ||
[Analyze grammar]

kācillobhena vairāgyabhāvenāpi tathā'parā |
snehena bhaktyā dveṣeṇa kāntabhāvena cetarā || 26 ||
[Analyze grammar]

jñānena kācicchrīkṛṣṇaṃ cintayitvā janārdanam |
iha loke sukhaṃ bhuktvā golokaṃ prayayau satī || 27 ||
[Analyze grammar]

yadṛcchayā'pi smaraṇaṃ bhaktāyā muktidāyakam |
ekena pātivratyena samīpe dṛśyate kṣaṇāt || 28 ||
[Analyze grammar]

patisnehaṃ vinā patnī patnīsnehaṃ vinā patiḥ |
sānnidhye'pi sthito dūre netrayorañjanaṃ yathā || 29 ||
[Analyze grammar]

pātivratyamayī bhaktiḥ prāptā prāpto haristadā |
indrādyairamṛtaṃ prāptaṃ vinā bhaktiṃ tu duḥkhitāḥ || 30 ||
[Analyze grammar]

patibhaktyamṛtaṃ prāpya punarduḥkha na jāyate |
jalaṃ vihāya haṃsāśca dugdhaṃ pibanti netarat || 31 ||
[Analyze grammar]

māyāṃ vihāya satyaśca kṛṣṇaṃ pibanti cakṣuṣā |
vastrapoṭalikā śaktā na syājalasya bandhane || 32 ||
[Analyze grammar]

māyāpoṭalikā na syācchaktā kṛṣṇasya yojane |
patibhaktiṃ vinā nārī kṛṣṇaṃ kāntaṃ samīhate || 33 ||
[Analyze grammar]

kathaṃ cāyāsyati kṛṣṇaḥ pātivratyārpaṇaṃ vinā |
patibhaktiḥ kṛṣṇabhaktiḥ kāryā nāryā sadā svataḥ || 34 ||
[Analyze grammar]

bāhubhyāṃ sāgaraṃ yadvat tartuṃ mūḍhā'bhivāñcchati |
saṃsārasāgaraṃ tadvat kṛṣṇa patiṃ vinecchati || 35 ||
[Analyze grammar]

daridrasya yathā svarṇe spṛhā'sti me harau tathā |
kāmodbhede yathā nāryāṃ kṛṣṇe me'sti tathā spṛhā || 36 ||
[Analyze grammar]

vahniḥ svalpo'pyaraṇyāni dahati nityavardhitaḥ |
kṛṣṇe pātivratyabhāvo reṇumātramapi kṛtaḥ || 37 ||
[Analyze grammar]

janmāntarasahasrā'ghā'calān karoti bhasmasāt |
kṛṣṇaḥ patiḥ patiḥ kṛṣṇa iti smṛtvā patiṃ bhajet || 38 ||
[Analyze grammar]

strīśataiḥ śrūyate pātivratyaṃ satāṃ prasaṃgataḥ |
strīsahasrairbudhyate ca kadācinnahi pālyate || 39 ||
[Analyze grammar]

buddhiṃ parāsāṃ dāsyanti loke naikavidhāḥ striyaḥ |
svayamācarate sā tu nārī koṭiṣu dṛśyate || 40 ||
[Analyze grammar]

sāgare tu yathā potaḥ kūpe droṇopaveśanam |
tathā yādṛg bhavetpātraṃ tathā dharmaḥ prakāśate || 41 ||
[Analyze grammar]

mūle siktaṃ jalaṃ vṛkṣe patraśākhāsu gacchati |
puṣpaṃ phalaṃ tathā bījaṃ krameṇaiva bhavantyapi || 42 ||
[Analyze grammar]

tathā patyuḥ kṛtā sevā putrapautrādivardhinī |
svargadā mokṣadā cāpi bhavatyeva na saṃśayaḥ || 43 ||
[Analyze grammar]

pānīyahāriṇī yadvad ghaṭe kūpe pade kare |
cittaṃ dadāti svasyāṃ ca tathā patyau harāvapi || 44 ||
[Analyze grammar]

bālā guḍaṃ prabhuktvā ca mātaraṃ yācate punaḥ |
satī patiṃ prabhuktvā ca śrīkṛṣṇaṃ yācate tathā || 45 ||
[Analyze grammar]

nīre nīraṃ yathā miśraṃ dugdhe dugdhaṃ ghṛte ghṛtam |
patyau kṛṣṇastathā miśraḥ satyā draṣṭavya eva saḥ || 46 ||
[Analyze grammar]

sūryaḥ sarvagato yadvat prabhayā kiraṇena ca |
vahniḥ sarvagato yadvat pākena jāṭhareṇa ca || 47 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ svāmī tathā patyātmako hariḥ |
sarva gatosti deveśi patibhaktiṃ tathā caret || 48 ||
[Analyze grammar]

grāvāṇo jalamadhyasthā lipyante na jalairmanāk |
pātivratyaparā nāryo lipyante nā'nyadehiṣu || 49 ||
[Analyze grammar]

somakāntirhi sukhadā patikāntastathā sukhaḥ |
phalaṃ pakvaṃ sadā miṣṭaṃ kṛṣṇastathā patiḥ striyāḥ || 50 ||
[Analyze grammar]

darduro vasati nīre ṣaṭpado hi vanāntare |
gandhaṃ vetti kumudvatyāḥ ṣaṭpado nahi darduraḥ || 51 ||
[Analyze grammar]

gaṃgātaṭe vasantyeke hyeke ca śatayojanam |
kaścid gaṃgāphalaṃ vetti tathā kṛṣṇapativratā || 52 ||
[Analyze grammar]

karpūrā'gurubhāraṃ ca hyuṣṭro vahati nityaśaḥ |
madhyagandhaṃ na jānāti nā''nandaṃ vetti tanmayam || 53 ||
[Analyze grammar]

tathā bhāravahā patnī pātivratyaṃ vinā kvacit |
patyuḥ kṛṣṇasya ca gandhaṃ hyānandaṃ vetti naiva ha || 54 ||
[Analyze grammar]

mṛgāḥ śālaṃ hi jighranti kastūrīgandhamicchavaḥ |
svanābhisthaṃ na jānanti pātivratyaṃ vinā striyaḥ || 55 ||
[Analyze grammar]

upadeśo hi mūrkhāṇāṃ viparītaguṇo bhavet |
bhāgyahīnastriyāstadvat patyādeśo viṣaṃ bhavet || 56 ||
[Analyze grammar]

ahipītaṃ payaḥ kṣveḍaṃ viṣayogena jāyate |
pātivratyavarjitāyāḥ patirviṣāyate tathā || 57 ||
[Analyze grammar]

pātivratyopadeśo'pi viṣāyate tatholbaṇaḥ |
cakṣurvinā yathā dīpaṃ yathā ca darpaṇaṃ ghaṭam || 58 ||
[Analyze grammar]

na paśyati tathā bhāvaṃ vinā kṛṣṇaṃ na paśyati |
pāvako dhūmatāmrābhaḥ ādarśaḥ śvāsasaṃhataḥ || 59 ||
[Analyze grammar]

tadvat premavihīnātmā nekṣate taṃ malairhataḥ |
yatholbenā''vṛto garbhastathā patyau hariḥ sthitaḥ || 60 ||
[Analyze grammar]

dugdhe sarpiḥ sthitaṃ yadvat tile tailaṃ sadā sthitam |
carācare sthitaḥ kṛṣṇaḥ patyau sthitaśca taṃ bhavet || 61 ||
[Analyze grammar]

ekasūtre maṇigaṇā dhāryante bahuvo yathā |
evaṃ narāstathā nāryaḥ saṃprotāḥ śrīnarāyaṇe || 62 ||
[Analyze grammar]

yathā kāṣṭhe sthito vahnistajjñātrā labhyate śramāt |
tathā patyau sthito viṣṇustajjñātryā labhyate'rcanāt || 63 ||
[Analyze grammar]

ādirmahān harirdīpastena dīpāḥ sṛjīśvarāḥ |
sūryādayastathā dīpā mūlaṃ dīpaṃ tamāśrayet || 64 ||
[Analyze grammar]

sarvardāpaḥ svāmidīpastatra kṛṣṇaṃ pradīpayet |
yathā sūryodaye jyotiḥ sarvatrā''viśate svataḥ || 65 ||
[Analyze grammar]

tathā kṛṣṇodaye patyau jyotiḥ svasyāḥ prakāśate |
pavanaḥ sarvadā gandhaṃ vahatyeva svabhāvataḥ || 66 ||
[Analyze grammar]

premagandhaṃ vahatyeva patikṛṣṇanarāyaṇaḥ |
śarkarāviṣamiśraṃ ca jalaṃ bhavati yādṛśam || 67 ||
[Analyze grammar]

bhāvanārasamiśraśca patirbhavati tādṛśaḥ |
urvī bījayutā nānāvṛkṣarūpā prajāyate || 68 ||
[Analyze grammar]

jalaṃ yathā ca bījena svarasāḍhyaṃ vidhīyate |
tathā bhāvarasopetaḥ patiḥ kṛṣṇaḥ prajāyate || 69 ||
[Analyze grammar]

evaṃ patyau tu yā lakṣmi śrīkṛṣṇaṃ māṃ prapaśyati |
tāmahaṃ lakṣmi kamalāṃ karomi nijabhāminīm || 70 ||
[Analyze grammar]

evaṃ māṃ vetti yā patyau sā bhaktā me pativratā |
eko'haṃ bahudhā cā'smi sarvāsāṃ patimūrtikaḥ || 71 ||
[Analyze grammar]

nāmarūpe mayā datte patirūpe sthitena vai |
bhānunā cedhate cakṣurna svargamātradarśanāt || 72 ||
[Analyze grammar]

tathā kṛṣṇena vijñānaṃ sadā snehaśca vardhate |
na ca kṛṣṇaṃ vinā sneho vardhate patinā priye || 73 ||
[Analyze grammar]

paramātmā tathā cā'haṃ pratidehaṃ striyāṃ nare |
ghaṭe ghaṭe'smi taṃ māṃ vai prapaśyet sā prativratā || 74 ||
[Analyze grammar]

yathā kāṣṭhādikaṃ sarvaṃ nārāyaṇena śaktimat |
tathā patyādikaṃ sarvaṃ mayā kṛṣṇena śaktimat || 75 ||
[Analyze grammar]

hemno rūpāṇi jāyante svarṇakārakṛteryathā |
patyuḥ rūpāṇi putrādyā jāyante kṛṣṇavāsataḥ || 76 ||
[Analyze grammar]

patyātmani yadā nā'haṃ tadā''nando viṣāyate |
meghaiḥ samāvṛtaṃ sūryaṃ mūḍhā manute niṣprabham || 77 ||
[Analyze grammar]

tathā bhāvaṃ vinā patnī patiṃ jānāti māṃ vinā |
sāttvikī mama saṃbhūtiryā sā nārī pativratā || 78 ||
[Analyze grammar]

sā māṃ patiṃ vijānāti patirūpaṃ haripriyā |
karmamūḍhā na jānāti kāmamātrā'valambanā || 79 ||
[Analyze grammar]

avidyayā tu yā mūḍhā kathaṃ māṃ kalpayed dhiyā |
karmajaḍā nāstivādā patiṃ paśyati svāmiva || 80 ||
[Analyze grammar]

patnyā bhāvyaṃ na vai hastidantavat kintu hastavat |
patinā vyomavannaiva bhāvyaṃ tu chatravat || 81 ||
[Analyze grammar]

dvābhyāṃ parasparaṃ bhāvyaṃ bhāvyaṃ jaladugdhādivat sadā |
tāpyamānayostāpena parasparasahāyakṛt || 82 ||
[Analyze grammar]

yadā sevāraso jñātastadā patyau hariḥ svayam |
prāpnotyasmin bhave lakṣmi sevayā sulabho hi saḥ || 83 ||
[Analyze grammar]

hṛdbhāvaiḥ prāpyate jñeyaṃ paraṃbrahma nijādiṣu |
sarveṣāmeva bhāvānāṃ bhāvaśuddhirviśiṣyate || 84 ||
[Analyze grammar]

spṛśyante bhaginīputrīmātṛbālānyayoṣitaḥ |
drāsīkāntāsevikādyā yathābhāvastathāphalam || 85 ||
[Analyze grammar]

spṛśyante bandhuputrā'rimitraputrasakhādayaḥ |
pativipraguruśreṣṭhā yathābhāvastathāphalam || 86 ||
[Analyze grammar]

kānto nārāyaṇamūrtiḥ kāntā ca pratimā ramā |
bhāvaśuddhyā tatra lakṣmīnārāyaṇo hyavāpyate || 87 ||
[Analyze grammar]

pāṣāṇapratimā yadvad bhāvaśuddhyā prapūjyate |
kāntamūrtau tathā kṛṣṇanārāyaṇaḥ prasevyate || 88 ||
[Analyze grammar]

āliṃgyate yathā kāntā yathā bhāvastathā phalam |
upānadyuktapādā hi vetti carmaṇvatīṃ mahīm || 89 ||
[Analyze grammar]

buddhiryathāvidhā yasyāstathā vyaktiḥ prabhāvyate |
prakṛtiṃ yānti vai buddhyā vikṛtiṃ yānti bhāvataḥ || 90 ||
[Analyze grammar]

dugdhena sikto nimbo vai kaṭubhāvaṃ na tu tyajet |
lavaṇena yadi siktastadā prāṇān parityajet || 91 ||
[Analyze grammar]

pākena tu phalaṃ tatra miṣṭabhāvaṃ yathā vrajet |
tathā māyāsvabhāvena patiḥ saṃsāramarpayet || 92 ||
[Analyze grammar]

vairāgyakṣārabhāvena saṃsāraṃ dūrayet sadā |
kṛṣṇatāpakṛtapākāt patiścāmṛtamarpayet || 93 ||
[Analyze grammar]

chitvā vai sahakāraṃ tu phale patraṃ kathaṃ labhet |
hitvā kṛṣṇaṃ svāmini sve satī phalaṃ kathaṃ labhet || 94 ||
[Analyze grammar]

arkabhūmikṛṣeḥ svarṇalāṅgalaṃ vai kathaṃ kriyāt |
chitvā karpūravaṃśādīn kodravān rakṣayet kutaḥ || 95 ||
[Analyze grammar]

kṛṣṇaṃ hitvā patiṃ tyaktvā mānuṣaṃ vyarthayet kutaḥ |
sthālyāṃ vaidūryamayyāṃ vai dahyate'jāgalaḥ kutaḥ || 96 ||
[Analyze grammar]

gṛhasthaṃ śevadhiṃ tyaktvā śuktisevāṃ kathaṃ caret |
patisthaṃ śrīhariṃ tyaktvā vṛthā'nyatra kathaṃ bhramet || 97 ||
[Analyze grammar]

gṛhe cintāmaṇiṃ tyaktvā kapardikāṃ kathaṃ śrayet |
patyau kṛṣṇasvarūpe vai bhāvyate kṣudratā kutaḥ || 98 ||
[Analyze grammar]

narasiṃhārcanaṃ tyaktvā śunaḥ sevāṃ kathaṃ caret |
tyaktvā kāntaṃ ramākāntaṃ hyantakānte kathaṃ ramet || 99 ||
[Analyze grammar]

svakare kaṃkaṇe prāye hyāpaṇe kiṃ prayojanam |
lakṣmīryasya gṛhe dāsī prabhutvaṃ kinnu varṇyate || 100 ||
[Analyze grammar]

sa śrīkṛṣṇaḥ svāmināthe sadā''ste'nyatra mā vrajet |
niḥśarīrasya kṛṣṇasya tatra dhyānaṃ kathaṃ caret || 101 ||
[Analyze grammar]

sākāraṃ kāntarūpaṃ taṃ dhyātvā paraṃ padaṃ vrajet |
iti patyau sadā kṛṣṇanārāyaṇaṃ satī smaret || 102 ||
[Analyze grammar]

kṛṣṇasmṛtipramodena romāñcitatanuryadā |
nayanānandasalilaṃ muktirdāsī bhavet tadā || 103 ||
[Analyze grammar]

vāṇyāḥ pāpaṃ kartanādvai mānasaṃ smaraṇāllayam |
karmaṇā'ghaṃ kṛṣṇapūjāsevanādyairvinaśyati || 104 ||
[Analyze grammar]

patidharmaṃ parityajya tapo ghoraṃ na vai caret |
patisevātmako dharmaḥ śreyān paravṛṣe bhayam || 105 ||
[Analyze grammar]

kṛṣṇakāntāśramaṃ tyaktvā yatyāśramaṃ kathaṃ caret |
patidravyeṇa saṃkrītvā kṛṣṇakāntaṃ pratoṣayet || 106 ||
[Analyze grammar]

śuklaṃ dravyaṃ bhāvarūpaṃ dadyād dāne dvije harau |
śraddhādravyaṃ snehapūrṇaṃ dadyātpatyau vivāhite || 107 ||
[Analyze grammar]

yaddānena mahatpuṇyaṃ yatsaṃkhyā na hi vidyate |
nānyadravyeṇa rantavyaṃ rantavyaṃ patiśārṅgiṇi || 108 ||
[Analyze grammar]

evamācāravatyā vai duḥkhaṃ naiva prajāyate |
yadi syānna ca tattāpaḥ kartavyaḥ prākkṛtaṃ hi tat || 109 ||
[Analyze grammar]

rajjubaddhā hi paśavaḥ karmabaddhāstathā prajāḥ |
patikṛṣṇaparā bhūtvā chindyāt tadbandhanaṃ mudā || 110 ||
[Analyze grammar]

śākhāmṛgo vane yāti satṛṣṇaśca drume drume |
śākhāmṛgī pure yāti satṛṣṇā ced gṛhe gṛhe || 111 ||
[Analyze grammar]

sā tṛṣṇā svapatiśrīmannārāyāge kṛtā yadi |
nityā'mṛtarasapānaṃ kṛtvā satī sukhaṃ labhet || 112 ||
[Analyze grammar]

krīḍārthaṃ kanduko yadvat tadvad deho'sti khelanam |
tena santoṣayet kṛṣṇaṃ patisvarūpiṇaṃ satī || 113 ||
[Analyze grammar]

pūrveṇa karmaṇā jīva nīyante bahuyoniṣu |
devāḥ karmavaśāḥ svarge baddhā ṛṣayaḥ satyake || 114 ||
[Analyze grammar]

śaṃbhudehasthitaścāpi sarpo viṣī hi karmaṇā |
sūryarathe'ruṇaḥ paṅguḥ karmayonirbalīyasī || 115 ||
[Analyze grammar]

karmādhīnaṃ jagatsarvaṃ viṣṇunā nirmitaṃ mayā |
mama nāmnā sevayā ca sarvaṃ karma vinaśyati || 116 ||
[Analyze grammar]

jalaṃ caikaṃ devadattaṃ kalaśasthaṃ tathā'param |
devā'rpitād bhavenmuktistathā mayyarpaṇāt priye || 117 ||
[Analyze grammar]

ahaṃ patnī patiścāyaṃ lakṣmīnārāyaṇāśritau |
iti matvā kriyāt sarvārpaṇaṃ śrīkeśavārpaṇam || 118 ||
[Analyze grammar]

ahaṃkāro harau kāryaḥ kartavyaṃ ca samarpaṇam |
pūrvakarma prabhoktavyaṃ kṛṣṇārpaṇaṃ na lipyate || 119 ||
[Analyze grammar]

praśaṃsanti grahān pretān piśācān mantramoṣadhim |
siddhiṃ parākramaṃ buddhimudyamaṃ sāhasaṃ balam || 120 ||
[Analyze grammar]

nītiṃ dhairyaṃ tathā rekhāṃ praśaṃsanti pare'pare |
patiṃ dharmaṃ hariṃ dharmaṃ praśaṃsati na mauḍhyataḥ || 121 ||
[Analyze grammar]

patnīvrataṃ vṛṣaṃ śīlaṃ bhaktiṃ śaṃsanti naiva ca |
nāśrayanti tathā mauḍhyād vañcitāste gṛhe śaṭhaiḥ || 122 ||
[Analyze grammar]

yadā kṛṣṇamayo jantuḥ pāpaṃ tadā na vidyate |
puṇyaṃ sukhaṃ bhaved yacca kṛṣṇe patyau samarpayet || 123 ||
[Analyze grammar]

samayogaṃ tadā dvandvaṃ tadā''nandapadaṃ labhet |
bāhye karoti karmāṇi manasā na spṛhā yadā || 124 ||
[Analyze grammar]

kṛṣṇārpaṇe spṛhā yadvā tyāgaḥ sa uttamaḥ priye |
krodhāt sarvaṃ tyajantyeke kecit kaṣṭāt tyajanti ca || 125 ||
[Analyze grammar]

alabdheśca tyajantyanye tyāgaḥ kṛṣṇe paro mataḥ |
karmaṇā cālitā nārī yadi kṛṣṇaparāyaṇā || 126 ||
[Analyze grammar]

patikarmaparā nityaṃ sā yāti sugatiṃ satī |
śucīnāṃ śrīmatāṃ gehe dhīmatāṃ yogināmapi || 127 ||
[Analyze grammar]

kṛṣṇasevāparā nārī jāyate kanyakā satī |
svalpenaiva patisevāphalena bhaktiyogataḥ || 128 ||
[Analyze grammar]

cidānandapadaṃ yāti mama bhaktyā prasādataḥ |
sarvasamarpaṇenaiva muktiṃ yāti na saṃśayaḥ || 129 ||
[Analyze grammar]

paṃkenaiva yathā paṃkaṃ rudhiraṃ rudhireṇa ca |
hiṃsātmakarmaṇā karma kathaṃ kṣālayituṃ kṣamam || 130 ||
[Analyze grammar]

patinā karmaṇā kṛṣṇaṃ vinā karmakṣayaṃ kutaḥ |
kṛṣṇayuktena patinā sarvakarmakṣayo bhavet || 131 ||
[Analyze grammar]

nityaṃ saukhyaṃ harau prāpyaṃ na svargādau na karmasu |
nityaṃ saukhyaṃ na teṣvasti vinā bhaktyā hareḥ kvacit || 132 ||
[Analyze grammar]

iti lakṣmi sadā kāryā nāryā patyau pativratā |
sukhadā mokṣadā cāpi sākṣyasmi tatra sarvathā || 133 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye patyātmakakṛṣṇe śaṃkaropadiṣṭadivyapātivratyanirūpaṇe caturdaśā'dhikacatuśśatatamo'dhyāyaḥ || 414 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 414

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: