Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 409 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi pātivratyaparāyaṇām |
kathāṃ tvāścaryaparamāṃ pūrvayugānusaṃbhavām || 1 ||
[Analyze grammar]

kanyā viśālarājasya vīrā dharmaparāyaṇā |
viśālena kṛte svayaṃvare rājanyaśobhite || re |
karandhamasya putro vai jigye'vīkṣit svayaṃvarām |
atharājanyavargaiḥ sa bahubhirekalo raṇe || 3 ||
[Analyze grammar]

parājitaḥ kumārī sā hutā rājakulaistadā |
śrutvā karandhamo yāyātsainyalakṣasamanvitaḥ || 4 ||
[Analyze grammar]

nṛpān hatvā sutaṃ snuṣāṃ nītvā gṛhaṃ yayau punaḥ |
avīkṣit pitaraṃ prāha kiṃ yaśo me'vaśiṣyate || 9 ||
[Analyze grammar]

nāhametāṃ gṛhīṣyāmi na cānyāṃ yoṣitaṃ pitaḥ |
parairyasyā nirīkṣantyāḥ saṃgrāmehaṃ parājitaḥ || 6 ||
[Analyze grammar]

paraiḥ parājito'haṃ yat kātareyaṃ yathā'balā |
kimatra mānuṣatvaṃ me pāratantrye sthitasya vai || 7 ||
[Analyze grammar]

nārīmiṣeṇa me yaśohānirjātā parairiha |
tasmānnārī na voḍhavyā pāratantryapradāyinī || 8 ||
[Analyze grammar]

ityuktavantaṃ kanyā sā'vīkṣitaṃ prāha sundarī |
bahupārśvasahāyaistu sarve yuddhyanti līlayā || 9 ||
[Analyze grammar]

ekena bahūnāṃ yuddhaṃ śauryavyañjakameva tat |
vikramaste mahān rājan bahubhiḥ saṃparīkṣitaḥ || 10 ||
[Analyze grammar]

ekena saha caikasya yuddhaṃ cet samajāyata |
ete yamamahīmānā vyajāyanteti dhāraye || 11 ||
[Analyze grammar]

ajeyo'yaṃ mahāvīro bahubhirmilitairjitaḥ |
atrārthastu sphuṭo bhāti yuddhe te'pyakhilā jitāḥ || 12 ||
[Analyze grammar]

śauryavikramasaṃyuktamimaṃ sarvamahīkṣitaḥ |
dharmayuddhamadharmeṇa jitavanto'tra kā trapā || 13 ||
[Analyze grammar]

tasmādayaṃ nirmito me nānyo me bhavitā patiḥ |
yadi rājanya cenmāṃ tve na gṛhṇāsi pativratām || 14 ||
[Analyze grammar]

kṛtvā tapaśceha divi tvāṃ sampatsye hi viddhi tat |
varaṃ vṛṇomyahaṃ nātha māṃ bhavānyadi necchati || 15 ||
[Analyze grammar]

tapaso'nyo na me bhartā janmanyasmin bhaviṣyati |
evamukte'pyavīkṣiti nirmanaske vyalokite || 16 ||
[Analyze grammar]

kanyā jagāma tapase vairāgyaṃ paramāsthitā |
nirāhārāstrimāsā vai gatāścāsyā tataḥ punaḥ || 17 ||
[Analyze grammar]

dehatyāgāya sannaddhā jñātvā devāstadantikam |
dūtaṃ saṃpreṣayāmāsurmātyājyo deha āha tām || 18 ||
[Analyze grammar]

tvaṃ bhaviṣyasi kalyāṇi jananī cakravartinaḥ |
putreṇā'rayo hantavyā mlecchā duṣṭāśca dasyavaḥ || 19 ||
[Analyze grammar]

pālanīyaṃ bhūtalaṃ ca dharme sthāpyāstataḥ prajāḥ |
yaṣṭavyaṃ vividhairyajñaiḥ ṣaṭsāhasraiśca saṃkhyayā || 20 ||
[Analyze grammar]

satyaṃ vinā patiṃ putraḥ kathaṃ me syāduvāca sā |
avīkṣitamṛte bhartā nānyo me cātra janmani || 21 ||
[Analyze grammar]

sa ca necchati māṃ vīro bodhito'pi virāgavān |
dūtaḥ prāha vane tiṣṭha dehaṃ poṣaya bhāmini || 22 ||
[Analyze grammar]

tapaḥprabhāvāt sarvaṃ te mano'bhīṣṭaṃ bhaviṣyati |
ityuktvā devadūtaḥ sa yayau dehaṃ pupoṣa sā || 23 ||
[Analyze grammar]

athā'vīkṣitprasūḥ prāha pitā te vṛddhatāṃ gataḥ |
ekastvaṃ tanayo'vīkṣit tyaktadāraparigrahaḥ || 24 ||
[Analyze grammar]

pitari svargate tyayyaputre ca pṛthivīmimām |
tavā'ripakṣaḥ putrātra vaṃśakṣaye prabhokṣyati || 25 ||
[Analyze grammar]

vaṃśakṣaye ca pitaraḥ śrāddhapiṇḍodakakṣayāḥ |
patiṣyanti niraye tat kuru pitrupakāritām || 26 ||
[Analyze grammar]

pautrasya darśaya sukhaṃ haṭhaṃ sarvaṃ parityaja |
naiṣṭhikatāṃ parityaja dāradharmaṃ samācara || 27 ||
[Analyze grammar]

kulanāśe samāpanne pāpāya brahmacāritā |
kuloddhārakaraṃ gṛhavrataṃ śreṣṭhaṃ vipadgṛhe || 28 ||
[Analyze grammar]

ityādimātṛvacanaṃ svīcakāra tathāstviti |
atha yāto vanaṃ tatra mṛgayāmacarad vane || 29 ||
[Analyze grammar]

śuśrāva sahasā śabdaṃ trāhi trāhīti yoṣitaḥ |
mā bhairmā bhairiti vadan rājaputraśca tāṃ yayau || 30 ||
[Analyze grammar]

sā covāca gṛhītā dānavena bhayavihvalā |
karandhamasutasyāhaṃ bhāryā sādhvī hyavīkṣitaḥ || 31 ||
[Analyze grammar]

hriyate rakṣasā paśya tāpasī vanavāsinī |
ityākarṇya tadā'vīkṣit śaravarṣairavākirat || 32 ||
[Analyze grammar]

daṇḍairvṛkṣaiśca pāṣāṇairbhallaiścānyāyudhaistadā |
yuddhaṃ tayorabhūdghoraṃ vīrā vīraṃ samāśritāḥ || 33 ||
[Analyze grammar]

tapobhāgaṃ dadātyasmai vijayārthaṃ jalena vai |
pātivratyaprabhāveṇa satyadārḍhyavṛṣeṇa ca || 34 ||
[Analyze grammar]

avīkṣito'vanaṃ sādhvī karoti samare tadā |
kumāro'pi balaṃ prāptaściccheda daityamastakam || 35 ||
[Analyze grammar]

sā tu hetikṣatadehaṃ siṣeve svāminaṃ satī |
vane prāha tapaḥ sarvaṃ tathā svapne'pi lokitam || 36 ||
[Analyze grammar]

parahyo'haṃ sunidrāyāṃ snātuṃ gaṃgāhradaṃ gatā |
vikṛṣṭā kenacit tatra jalāntarmagnatāṃ gatā || 37 ||
[Analyze grammar]

tato rasātalaṃ nītā tatra nāgāstadaṃganāḥ |
sahasraśastuṣṭuvurmāṃ yayācire surakṣaṇam || 38 ||
[Analyze grammar]

aparādhaṃ kariṣyanti sarpāstava sutasya vai |
kṣantavyaṃ tat nivāryaḥ saḥ prasādaṃ kriyatāmiti || 39 ||
[Analyze grammar]

tatheti ca mayā prokte pūjitā prāpitā vanam |
dṛṣṭo'tra rājaputro'vīvikṣit patiryo hi manmataḥ || 40 ||
[Analyze grammar]

tāvannidrā gatā dṛṣṭaṃ vanaṃ prātaḥ sumaṃgalam |
nīlakaṇṭhaḥ priyāyuktaḥ samāgatya madantike || 41 ||
[Analyze grammar]

prātarnṛtyaṃ cakārātra vāmāṃgaṃ me'sphurattadā |
vāmanitambaguhyādibhāgāścāpyasphuraṃstataḥ || 42 ||
[Analyze grammar]

śukaḥ śukīsametaścāmṛtapakvaphalaṃ tadā |
cañcvā gṛhītvā nyakṣipat madaṃke vyomato bruvan || 43 ||
[Analyze grammar]

gatahyaśca prage śvetahastī dṛṣṭo'tra kānane |
kareṇunā ca kalabhairyuktaḥ kamaladhṛk kare || 44 ||
[Analyze grammar]

mama pāṇiṃ gṛhāṇa tvaṃ tavāsmi nāparasya vai |
ityuktaḥ saḥ prāha bhadraṃ bhavatvevaṃ vidhikṛtam || 45 ||
[Analyze grammar]

tadā patiprāṇayā vai tayā saṃsmārito guruḥ |
tumburustatra cāyāto homaṃ cakre vidhānataḥ || 46 ||
[Analyze grammar]

tasyāḥ pāṇigrahaṃ cakre cāvīkṣit vanamadhyataḥ |
tadā tatra samāyātā devāḥ puṣpāṇi sasṛjuḥ || 47 ||
[Analyze grammar]

sasvanurdivyavādyāni nanṛtuścāpsarogaṇāḥ |
prajagurdevagandharvāḥ prasannā vanadevatāḥ || 48 ||
[Analyze grammar]

upajahrustayostatra munigandharvakinnarāḥ |
bhakṣyānulepanavastrasrakpānādikamuttamam || 49 ||
[Analyze grammar]

sa reme sahitastanvyā sā ca tena hyavīkṣitā |
yayau rājyagṛhe svasya pitrorabhavadutsavaḥ || 50 ||
[Analyze grammar]

dadau dānāni sarvāṇi pautrārthaṃ pitarau tadā |
atha vyomnā yayau bhāryāsahito meruparvatam || 51 ||
[Analyze grammar]

tayā ca ramatastasya bhāminyā saha śobhane |
gandharvaloke vīrasya putraṃ sā suṣuve satī || 52 ||
[Analyze grammar]

babhūva putre sañjāte gandharvāṇāṃ mahotsavaḥ |
jaguḥ kecittathaivānye mṛdaṃgapaṭahānakān || 53 ||
[Analyze grammar]

avādayanta vādyāṃśca veṇuvīṇāmayūrakān |
nanṛtuśca tadutsāhe bahavo'psarasā gaṇāḥ || 54 ||
[Analyze grammar]

puṣpavṛṣṭimuco meghā jagarjurmṛdunisvanāḥ |
dampatībhyāṃ smṛtastatrājagāma tumburuḥ svayam || 55 ||
[Analyze grammar]

atiprasanno manasā jātakarmākarottadā |
cakre svastyayanaṃ tasya bālasya stutipūrvakam || 56 ||
[Analyze grammar]

cakravartī mahāvīryo mahābāhurmahābalaḥ |
svastimān stāt aśeṣāyāḥ kṣiteḥ śāstā satīpatiḥ || 57 ||
[Analyze grammar]

ime śakrādayaḥ sarve lokapālāstatharṣayaḥ |
svasti kurvantu te vīra vīryaṃ cārivināśanam || 58 ||
[Analyze grammar]

maruttava śivāyā'stu vāti pūrvo na yo rajaḥ |
marut te vimalo'kṣīṇo'vaiṣamyāyā'stu dakṣiṇaḥ || 59 ||
[Analyze grammar]

paścimaste marud vīryamuttamaṃ te prayacchatu |
balaṃ yacchatu cotkṛṣṭaṃ marut te ca tathottaraḥ || 60 ||
[Analyze grammar]

iti svastyayane gururabravīt maruttaṃ hi tam |
marutto'yaṃ samabhavat khyātaḥ suto maharṣibhiḥ || 61 ||
[Analyze grammar]

maruttaṃ ca samādāya dampatī svagṛhaṃ gatau |
gandharvadevamunibhiḥ saha rājñaḥ samīpataḥ || 62 ||
[Analyze grammar]

bālaṃ nyasya pitustvaṃ ke natvā vṛttaṃ ca sarvathā |
nivedayāmāsatuśca rājāpi pautradarśanāt || 63 ||
[Analyze grammar]

sabhāgyo'smītyathā''tmānaṃ praśaśaṃsa punaḥ punaḥ |
rājñī cāpi putraputraṃ dṛṣṭvā mumoda harṣitā || 64 ||
[Analyze grammar]

tataḥ pure mahānāsīdānandaḥ pauraveśmasu |
rājāpi vasuratnāni go'laṃkārāndadau tadā || 65 ||
[Analyze grammar]

putraṃ rājye'bhiṣicyaiva sabhāryo vanamāviśat |
tatra varṣasahasraṃ sa tepe vai dāruṇaṃ tapaḥ || 66 ||
[Analyze grammar]

vihāya dehaṃ nṛpatiḥ śakrasyā''pa salokatām |
patnī varṣaśataṃ sthitvā tamevāpa patiṃ divi || 67 ||
[Analyze grammar]

athā'vīkṣit bahūn yajñān iyāja svāptadakṣiṇān |
tasyā'pratihataṃ cakramāsīd dvīpeṣu saptasu || 68 ||
[Analyze grammar]

putrastasya marutto'pi cakre yajñān śatāyutān |
sauvarṇau muñjavānnāma parvataścāhṛtastataḥ || 69 ||
[Analyze grammar]

suvarṇaṃ sarvathā dattaṃ tṛptyā tyaktaṃ ca bhūsuraiḥ |
prāsādādi samastaṃ ca sauvarṇaṃ tasya yatkratau || 70 ||
[Analyze grammar]

viprāṇāṃ pariveṣṭāro devā hyāsaṃśca tanmahe |
yajñabhūmau tadā hyāsan viśve devāḥ sabhāsadaḥ || 71 ||
[Analyze grammar]

sādhyā maruto vasavo rudrā ādityakāstathā |
nidhayaḥ ṛṣayaścāsya karmacārāstadā'bhavan || 72 ||
[Analyze grammar]

ṛtvik tasya tu saṃvarto babhūvāṃ'girasaḥ sutaḥ |
bhrātā vṛhaspatervipro devānāmagraṇīstadā || 73 ||
[Analyze grammar]

athaurvasya ṛṣerāśramottame nāgarāṭ tadā |
upadravaṃ cakārāsya nāśārthaṃ jagṛhe dhanuḥ || 74 ||
[Analyze grammar]

tathā kopānmahadastraṃ saṃvartakaṃ dadhāra ca |
marutto nāgarājānāṃ cakre tena ca mardanam || 75 ||
[Analyze grammar]

samāgacchatpunaḥ svasya rājyaṃ pṛthvyāṃ śaśāsa ca |
tasya mātā satī vīrā pitā'vīkṣit vanaṃ gatau || 76 ||
[Analyze grammar]

svargaṃ prāptau pātivratyapatnīvratasamuddhṛtau |
maruttabhāryā vidarbhatanayā ca prabhāvatī || 77 ||
[Analyze grammar]

suvīraputrī sauvīrī dvitīyā'bhūt subhāminī |
ketuvīryasutā keśī tṛtīyā'bhūt subhāminī || 78 ||
[Analyze grammar]

madrarājasutā cāsīt kekayī tu caturthikā |
sindhurājasutā bhāryāṃ saurandhrī pañcamī hyabhūt || 79 ||
[Analyze grammar]

cedirājasutā cābhūd bhāryā ṣaṣṭhī sulocanā |
tāsāṃ pativratānāṃ tu putrā aṣṭādaśā'bhavan || 80 ||
[Analyze grammar]

teṣāṃ pradhāno jyeṣṭhaśca nariṣyanto nṛpo'bhavat |
ete tu vaiṣṇavāḥ sarve rājñyaḥ satyo'bhavan śubhāḥ || 81 ||
[Analyze grammar]

mahābhāgavato vaṃśaḥ svasvadharmaparāyaṇaḥ |
abhajadbhagavantaṃ śrīkṛṣṇanārāyaṇaṃ harim || 82 ||
[Analyze grammar]

dhanadārā na vai bhuṃkte śrīkṛṣṇārpaṇamantarā |
sarvaṃ svātmārpaṇaṃ cakre śrīkṛṣṇe paramātmani || 83 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ devyaḥ patirūpamupasthitam |
matvā sevāṃ prakurvanti patnīrlakṣmīśca te tathā || 84 ||
[Analyze grammar]

evaṃ viṣṇusamāste vai hyāsan pṛthvyāṃ mahīkṣitaḥ |
patnyo lakṣmīsamāṃścāsan vaiṣṇavyo rājayoṣitaḥ || 85 ||
[Analyze grammar]

ekadā'bhūnmahāviṣṇoḥ pūjāyāṃ samaruttakaḥ |
rudrastatra samāyāto dhyānamagne tu rājani || 8 ||
[Analyze grammar]

satyevaṃ na ca saṃprāptaḥ rudraḥ satkāramityataḥ |
cukopā'syātivegena hantuṃ śūlaṃ vicikṣipe || 87 ||
[Analyze grammar]

hṛdaye lagnamevaitad rājño'sūn hṛd vidārya tat |
vijahāra tadā sādhvī vaidarbhī tu prabhāvatī || 88 ||
[Analyze grammar]

haste jalaṃ samagrāhyovāca yadyahamaṃjasā |
ājīvanaṃ patisevākartrī cāsmi pativratā || 89 ||
[Analyze grammar]

tena satyena rudro'yaṃ mṛtiṃ yātu punaḥ punaḥ |
yadi devāḥ pūjitāścātithayaścāpi satkṛtāḥ || 90 ||
[Analyze grammar]

prasāditaḥ patirnityaṃ śūlaṃ dūraṃ śanairbhavet |
yadi śvaśrūśvaśurayoḥ kṛtā sevā suśraddhayā || 91 ||
[Analyze grammar]

prasāditaṃ bhartṛkulaṃ patihṛtsandhitaṃ bhavet |
gṛhadharmaparā nityaṃ patidevā bhavāmi cet || 92 ||
[Analyze grammar]

patnīvrataḥ patirme cet sajīvo bhavatu priyaḥ |
sapatnyaḥ svasṛvannityaṃ mānitāstoṣitā yadi || 93 ||
[Analyze grammar]

mātṛvatpūjitāścāpi duhitṛvatsurakṣitāḥ |
tena puṇyena me pāpaṃ rudranāśānna vai bhavet || 94 ||
[Analyze grammar]

ityuktavatī ca yathā tathā sarvaṃ vyavartata |
hāhākāro mahānāsīd rudranāśo'tiduḥsahaḥ || 95 ||
[Analyze grammar]

maruttena tadā sādhvī cānunītā'ti bhāminī |
rudrasyojjīvanārthaṃ vai tadā śāntā'vadatpatim || 96 ||
[Analyze grammar]

samujjīvaya deveśaṃ nātha rudraṃ tu vaiṣṇavam |
avaiṣṇavāśca ye rudrāste tu kalpe prakalpake || 97 ||
[Analyze grammar]

brahmamālāsamutpannā nāśameṣyanti vai dhruvam |
iti śāpo mama rudre kalpādau tu punaḥ punaḥ || 18 ||
[Analyze grammar]

krūrarudrasamutsarge tān sprakṣyati muhurmuhuḥ |
vaiṣṇavastu mahārudraḥ sthāsyatyeva na saṃśayaḥ || 99 ||
[Analyze grammar]

jalamāmantrya bhasmaiva kurvārdraṃ tata eva saḥ |
marutteśvara īśo'sau samujjīvo bhaviṣyati || 100 ||
[Analyze grammar]

ityukto marutaḥ patnyā gṛhītvā jalameva ca |
yadyahaṃ tvājīvanaṃ vai patnīvrataparāyaṇaḥ || 101 ||
[Analyze grammar]

prajādharmo rājadharmā'cyuto'smi vaiṣṇavaḥ sadā |
bahucchidrakṛto'dharmo yadi spṛṣṭo na māṃ kvacit || 102 ||
[Analyze grammar]

tena puṇyena rudro'yaṃ vaiṣṇavo jīvatāt khalu |
yadi patnī satī bhāryā prabhāvatī yathā mama || 103 ||
[Analyze grammar]

tathā patnyo'parāścāpi pūrṇāḥ pativratāḥ khalu |
ahaṃ tāsāṃ samavartī pakṣapātaṃ na cācaram || 104 ||
[Analyze grammar]

tena puṇyena rudro'yaṃ satriśūlaḥ prajīvatu |
ityuktvā pradadau vāri bhasmani yāvadeva tu || 105 ||
[Analyze grammar]

tāvat saumyo mahārudraḥ sajīvo'bhavadagrataḥ |
vanditaḥ pūjitaḥ so'tha kṣamāpito muhurmuhuḥ || 106 ||
[Analyze grammar]

rudreṇāpi satī sādhvī prabhāvatī prasāditā |
rājā prasāditaścāpi rājñā'rcitaḥ suvanditaḥ || 107 ||
[Analyze grammar]

marutteśvararūpeṇa tasthau tadbhavane haraḥ |
divyarūpeṇa ca yayau kailāsaṃ śaṃkarastadā || 108 ||
[Analyze grammar]

māhātmyaṃ pātivratyasya viveda pārvatīṃ jagau |
iti te kathitaṃ lakṣmi mahāpuṇyapradaṃ vratam || 109 ||
[Analyze grammar]

śravaṇātpaṭhanāccāsya sarvayajñaphalaṃ bhavet |
kathāyāḥ smaraṇāccāpi bhuktimuktiphalaṃ bhavet || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye'vīkṣitnṛpapatnyā vīrāyā maruttasya ca patnyāḥ prabhāvatyāśca pātivratyacamatkāre rākṣasanāśo rudranāśasajīvanate cetyādinirūpaṇanāmā navā'dhikacatuśśatatamo'dhyāyaḥ || 409 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 409

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: