Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 404 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi dānapātraṃ sattīrthaṃ kathayāmi te |
nārāyaṇaḥ paraṃ tīrthaṃ deyamasmai tu śārṅgiṇe || 1 ||
[Analyze grammar]

sādhave dharmaśīlāya vidyājuṣe mahātmane |
tyāgine brahmavetre ca dattaṃ bhavati cākṣayam || 2 ||
[Analyze grammar]

sādhvyai bhogaprasaktāyai harikṛṣṇasya yoṣite |
nārāyaṇyai mahālakṣmyai dattaṃ bhavati śāśvatam || 3 ||
[Analyze grammar]

satkarmaniratāyai ca sevikāyai harestathā |
kṛṣṇanārāyaṇapatnyai satyai dattaṃ tu śāśvatam || 4 ||
[Analyze grammar]

anāthāyai ca bhaktāyai yoginyai dattamakṣayam |
bhaktāya brahmarūpāya brahmaṇe vedavedine || 5 ||
[Analyze grammar]

kṛṣṇanārāyaṇamūrtirūpāya deśikāya ca |
viprāya devaśiṣyāya tathā satkarmakāriṇe || 6 ||
[Analyze grammar]

anapekṣitaśāntāya dattaṃ bhavati cā'kṣayam |
gave bālāya kanyāyai pitṛbhyāṃ dattamakṣayam || 7 ||
[Analyze grammar]

patnyai svasre duhitre ca dauhitrāya sukarmiṃṇe |
svasṛputrāya śiṣyāya dattaṃ bhavati cākṣayam || 8 ||
[Analyze grammar]

gurave gurupatnyai ca guruputrāya vedine |
dharmapracārakartre ca datta bhavati cākṣayam || 9 ||
[Analyze grammar]

vyākhyātre jñānadātre ca śāstriṇe viduṣe tathā |
vidyādhikāriṇe vidyāpātre dattaṃ hi cākṣayam || 10 ||
[Analyze grammar]

vṛttiśūnyāya vai deyaṃ daridrāya kuṭumbine |
devasya pūjakāyā'pi paropakārakāriṇe || 11 ||
[Analyze grammar]

adhyāpakāya dātavyaṃ dātavyaṃ deśa hetave |
abhyudayārthamevāpi dātavyaṃ rakṣakāya ca || 12 ||
[Analyze grammar]

nārāyaṇasya sāmīpye dattaṃ bhavati cākṣayam |
vaiṣṇavāya pradātavyaṃ yena tuṣṭo bhavāmi vai || 13 ||
[Analyze grammar]

daṃbhācārāya caurāya vidviṣe nindakāya ca |
paradravyaparadārapare dattaṃ tu niṣphalam || 14 ||
[Analyze grammar]

kṛtaghnasya ca mūrkhasyā'sūyāviṣṭahṛdastathā |
hiṃsakasya vikrayiṇo dattaṃ bhavati niṣphalam || 15 ||
[Analyze grammar]

paropatāpakartuśca nāstikasya jaḍasya ca |
khalasya chaladharmasya maryādābhedakasya ca || 16 ||
[Analyze grammar]

pākhaṇḍinaḥ kitavasya śaṭhasyā'dharmavartinaḥ |
vivāḍhaśālinaścaṇḍarūpasyāpi tu niṣphalam || 17 ||
[Analyze grammar]

tīrthe cakrapuṣkariṇītīre deyaṃ viśeṣataḥ |
dāne puṇyatamaṃ tīrthaṃ cakratīrthamanuttamam || 18 ||
[Analyze grammar]

purā śrīvatsagotrīyaḥ padmanābho dvijarṣabhaḥ |
cakrapuṣkariṇītīre tapo'tapyata dāruṇam || 19 ||
[Analyze grammar]

varṣāṇi katicitso'yaṃ jīrṇaparṇāśano'bhavat |
kaṃcitkālaṃ jalāhāro vāyvāhāraḥ kiyatsamāḥ || 20 ||
[Analyze grammar]

evaṃ vai dvādaśe varṣe tuṣṭaḥ kṛṣṇanarāyaṇaḥ |
pratyakṣatāmagāttasya śrīrādhākamalāpatiḥ || 21 ||
[Analyze grammar]

dṛṣṭvā kṛṣṇaṃ śrīnivāsaṃ stotuṃ samupacakrame |
gopālakṛṣṇarūpāya kāṃbhareyāya viṣṇave || 22 ||
[Analyze grammar]

namaḥ śeṣādrivāsāya veṃkaṭeśāya te namaḥ |
nārāyaṇādrivāsāya śrīnivāsāya te namaḥ || 23 ||
[Analyze grammar]

bhaktipriyāya lakṣmīśapadminīśāya te namaḥ |
iti stuto ghanaśyāmaḥ śrīnivāsastutoṣa ha || 24 ||
[Analyze grammar]

padmanābhaṃ dvijaṃ cāha cakratīrthe'tra sarvadā |
ākalpaṃ pūjayaṃstvaṃ māṃ vasa bhaktottama priya || 25 ||
[Analyze grammar]

ityuktvā bhagavān kṛṣṇastatraivā'ntaradhīyata |
padmanābho'vasat tatra kadācittaṃ tu bhakṣitum || 26 ||
[Analyze grammar]

rākṣasaścāgatastatra jagrāha brāhmaṇaṃ tadā |
pracukrośa cakrapāṇe rakṣa rakṣeti vai muhuḥ || 27 ||
[Analyze grammar]

veṃkaṭeśa hare kṛṣṇa kṛṣṇanārāyaṇa prabho |
kāṃbhareya kṛpānātha rakṣa māṃ rakṣasā dhṛtam || 28 ||
[Analyze grammar]

iti stuvatastasyaiva rakṣārthaṃ cakradhārakaḥ |
svacakraṃ preṣayāmāsa cakrapuṣkariṇītaṭam || 29 ||
[Analyze grammar]

sudarśanaṃ mahājvālaṃ dṛṣṭvā rakṣaḥ pradudruve |
tasya śiraścakartedama viprastuṣṭāva cakrakam || 30 ||
[Analyze grammar]

viṣṇoścakra namaste'stu bhaktarakṣaṇadīkṣita |
kṛṣṇanārāyaṇahastapadmabhūṣaṇa te namaḥ || 31 ||
[Analyze grammar]

sarvadā'tra pratiṣṭha tvaṃ rakṣakaṃ bhava matkṛte |
nārāyaṇasvarūpāya mokṣadāya namo namaḥ || 32 ||
[Analyze grammar]

ityarthitaṃ padmanābhabhaktaṃ prāha sudarśanam |
cakratīrthaṃ mama nāmnā bodhyaṃ bhakta tvayā kṛtam || 33 ||
[Analyze grammar]

cakratīrthe satataṃ saṃvasāmi tava vāñcchayā |
itaḥ paraṃ janānāṃ na pīḍā syād rākṣasādijā || 34 ||
[Analyze grammar]

snātāro'tra dhūtapāpā yāsyanti śrīhareḥ padam |
ityuktvā tāṃ cakrapuṣkariṇīṃ prāviśadujjvalam || 35 ||
[Analyze grammar]

ityevaṃ muktidaṃ bhaktapātivratyaprabhāvataḥ |
tīrthaṃ cakrāśritaṃ jātaṃ lakṣmi pāpavināśanam || 36 ||
[Analyze grammar]

śṛṇu yathā'bhavat so'pi rākṣaso yo mṛto'dhunā |
purā śrīraṃgapuryāṃ vai vaśiṣṭhādyāstu vaiṣṇavāḥ || 37 ||
[Analyze grammar]

upāsāñcakrire śrīraṃganāthaṃ muktikāṃkṣayā |
kadācit tatra gandharvaḥ sundarākhyaḥ samāyayau || 38 ||
[Analyze grammar]

salile yuvatībhirvivastrābhiḥ snānamācarat |
krīḍāṃ cakāra vividhāṃ vaśiṣṭhastāvadeva hi || 39 ||
[Analyze grammar]

snātuṃ gato dadarśainaṃ nagnaṃ śaśāpa nistrapam |
māṃ dṛṣṭvāpi na vai vāso dhatse tasmāddhi sundara || 40 ||
[Analyze grammar]

yāhi rākṣasatāṃ sadyastato'sau rākṣaso'bhavat |
yuvatyaḥ śrīvaśiṣṭhaṃ sanatvā kṣamāṃ yayācire || 41 ||
[Analyze grammar]

dayāsindho vilokyā'smān kopaṃ mā kartumarhasi |
patireva hi nārīṇāṃ bhūṣaṇaṃ paramaṃ matam || 42 ||
[Analyze grammar]

patihīnā tu yā nārī śataputrāpi no śubhā |
vidhavetyamaṃgalā sā tato janma nirarthakam || 43 ||
[Analyze grammar]

eko'parādhaḥ kṣantavyaḥ prasīdā'smatpriye prabho |
evaṃ stuto vaśiṣṭhastāḥ prāha śāpo na me'phalaḥ || 44 ||
[Analyze grammar]

ṣoḍaśābdāvadhau rakṣaḥ paścād gandharvatāṃ vrajet |
cakratīrthe padmanābhaviprayoge vimokṣyati || 45 ||
[Analyze grammar]

sudarśanena cakreṇa muktirasya bhaviṣyati |
patirvastridivaṃ bhūyo ramayiṣyati sundaraḥ || 46 ||
[Analyze grammar]

ityuktvā sa vaśiṣṭho vai yayau śrīraṃgamandiram |
sundaro rākṣaso jāto mahādaṃṣṭro bhayānakaḥ || 47 ||
[Analyze grammar]

taṃ dṛṣṭvā bhayasaṃvignā jagmū rāmāstriviṣṭapam |
bhramato rakṣasaścādrau ṣoḍaśābdāni niryayuḥ || 48 ||
[Analyze grammar]

tato brāhmaṇayogena sudarśanena mocitaḥ |
sundaraḥ sundaro jāto vimānena divaṃ yayau || 49 ||
[Analyze grammar]

cakraṃ tatroṣitaṃ śaśvaccakratīrthamato'bhavat |
yacchrutvā pāpajālānāṃ nāśo bhavati vai dhruvam || 50 ||
[Analyze grammar]

jābālitīrthamāhātmyaṃ śṛṇu lakṣmi vadāmi te |
durācārābhidho vipraḥ kaverītīravāsakṛt || 51 ||
[Analyze grammar]

sadā'bhūta pāpisaṃsargī naṣṭabrāhmaṇyasatkriyaḥ |
grasto'bhavadbhīṣaṇena vetālena balīyasā || 52 ||
[Analyze grammar]

bahukālottaraṃ so'yaṃ bhraman veṃkaṭaparvatam |
nyamajjat tu jale tāvad vetālena vimocitaḥ || 53 ||
[Analyze grammar]

yatra jale'bhavanmuktastatra jābāliko muniḥ |
avasat tanmahattīrthaṃ jābālitīrthamucyate || 54 ||
[Analyze grammar]

vetālo'pyabhavat pūrvaṃ brāhmaṇo nāstiko mahān |
nindako devasādhūnāṃ tena vetālatāṃ gataḥ || 55 ||
[Analyze grammar]

so'pi tīrthaprabhāveṇa punarmānuṣyameṣyati |
iti te kathitaṃ lakṣmi jābālitīrthamuttamam || 56 ||
[Analyze grammar]

tumburutīrthamatrāpi kathayāmi śṛṇu priye |
pāpino manujāḥ sarve hyamāsu snānti vai muhuḥ || 57 ||
[Analyze grammar]

visṛjya pāpajālāni pūtā bhavanti te janāḥ |
asmākaṃ pāpajālāni kathaṃ naśyanti sarvataḥ || 58 ||
[Analyze grammar]

evamālocya tīrthāni gatāni veṃkaṭācalam |
tatra svāmipuṣkariṇījale sasnuśca tumburau || 59 ||
[Analyze grammar]

tīrthe sasnuruttarāphālgunyāṃ śukle tu parvaṇi |
teṣāṃ pāpāni naṣṭāni yayustāni yathālayam || 60 ||
[Analyze grammar]

mahāpāparataṃ krūraṃ dānahīnaṃ kulāntakam |
paśughnaṃ drohakartāraṃ piśunaṃ cānṛtaṃ janam || 61 ||
[Analyze grammar]

mitradruhaṃ kṛtaghnaṃ ca bhrūṇahaṃ paradāragam |
parārthasūcakaṃ svāmidrohaṃ devaparāṅmukham || 62 ||
[Analyze grammar]

śaṭhaṃ ca vañcakaṃ dharmavighnaṃ kulavibhedakam |
supallavaphalopetavṛkṣodyānavināśakam || 63 ||
[Analyze grammar]

agnidaṃ garadaṃ cāpi pāpaṃ viśvāsaghātakam |
gurudveṣakaraṃ duṣṭaṃ dampatyorvirasāvaham || 64 ||
[Analyze grammar]

etānsarvāṃśca vai lakṣmi tumburutīrthamuttamam |
punāti snānapānādyaiḥ svargaṃ mokṣaṃ dadāti ca || 65 ||
[Analyze grammar]

tumbururnāmagandharvo bhāryāmuvāca vai purā |
māghatraye mayā sākaṃ snānaṃ kuru malāpaham || 66 ||
[Analyze grammar]

māghamāsyudite sūrye gomayālepanaṃ kuru |
raṃgavallyādibhiḥ śubhrapadmadhātukasvastikaiḥ || 67 ||
[Analyze grammar]

kṛṣṇanārāyaṇapūjāsthalaṃ śuddhaṃ kuru priye |
dīpaṃ kuru ghṛtavarttiprakāśitaṃ sugandhakam || 68 ||
[Analyze grammar]

dehi pākaṃ śucirbhūtvā kṛṣṇanārāyaṇāya ca |
pradakṣiṇānamaskārairmayā saha prasevaya || 69 ||
[Analyze grammar]

devasevāṃ kuru nityaṃ kathāśravaṇamācara |
nityaṃ kṛṣṇaprasādānnajalaṃ gṛhāṇa vaiṣṇavi || 70 ||
[Analyze grammar]

kṛṣṇanārāyaṇa viṣṇo kāmbhareya janārdana |
gopālakṛṣṇagovinda ramārādhāpate prabho || 71 ||
[Analyze grammar]

śrīlakṣmīpārvatīnātha māṇikośa prabhāpate |
antaryāmin muktidātṛ ceti kīrtaya sarvadā || 72 ||
[Analyze grammar]

krodhamātsaryalobhādīṃstyaktvā vrata samācara |
tenaiva jāyate muktirviṣṇuloko hyavāpyate || 73 ||
[Analyze grammar]

iti bharturvacaḥ śrutvā krodhaṃ kṛtvā tu bhāminī |
pratyuvāca tadā kāntaṃ śītapīḍāmaye khalu || 74 ||
[Analyze grammar]

prāṇahāriṇi māghe vai kiṃ snānaṃ te'tisammatam |
na karomi pate snānaṃ mriye ced rakṣako'tra me || 75 ||
[Analyze grammar]

dharmastāvajjanaiḥ kāryo yāvacchakyo bhavenmṛduḥ |
duḥkhado nāśakṛddharmo na kāryo na karomi tam || 76 ||
[Analyze grammar]

na ca karmāṇi viṣṇvarthaṃ śakyāni ca prage mayā |
tumbururityuktavatīṃ śaśāpā'priyavādinīm || 77 ||
[Analyze grammar]

veṃkaṭādrau ghoṇatīrthe pippaladrumakoṭare |
tatrāmburahite mūḍhe maṇḍūkī bhava kevalā || 78 ||
[Analyze grammar]

śrutvā sā'prārthayat kāntaṃ viśāpamavadat patiḥ |
kadācinmunibhiḥ sārdhamagastyaste samīpataḥ || 79 ||
[Analyze grammar]

sthitvā ghoṇasya māhātmyaṃ kathayiṣyati vai tadā |
śrutvā tvaṃ dūrato maṇḍūkīdehādvai vimokṣyase || 80 ||
[Analyze grammar]

punarāgatya me sthānaṃ mayā sākaṃ ramiṣyasi |
ityuktvā virarāmā'tha dharmapatnī pativratā || 81 ||
[Analyze grammar]

bhartṛśāpānmahāghorāṃ maṇḍūkatanumāśritā |
bahuvarṣe gate kāle'gastyastatra samāyayau || 82 ||
[Analyze grammar]

svāmipuṣkariṇīṃ snātvā natvā varāhamīśvaram |
veṃkaṭeśaṃ śrīnivāsaṃ dṛṣṭvā pippalasannidhau || 83 ||
[Analyze grammar]

āgatya ghoṇatīrthasya māhātmyamavadajjanān |
maṇḍūkī sā tadā muktā pūrvarūpavatī babhau || 84 ||
[Analyze grammar]

uvāca māṃ dayayā rakṣa pativākyavirodhinīm |
patiśāpena maṇḍūkī jātā'haṃ mocitā tvayā || 85 ||
[Analyze grammar]

agastyastāṃ tadā prāha pātivratyavṛṣān śṛṇu |
tava bhartā sudharmajñastvāṃ śaśāpa ṛtaṃ hi tat || 86 ||
[Analyze grammar]

pativākyavirodhinyāṃ śāpo yukto hi sarvathā |
pativākyamanādṛtya yatheṣṭaṃ vartate tu yā || 87 ||
[Analyze grammar]

sā patnī narake kaṣṭe patatyākalpameva yat |
nāryā vākyaṃ svapatyurvai nollaṃghyaṃ hi kadācana || 88 ||
[Analyze grammar]

pātivratyena puṇyena patiśuśrūṣaṇena ca |
striyo viṣṇupadaṃ yānti na cānyairapi suvrataiḥ || 89 ||
[Analyze grammar]

patirmātā patirviṣṇuḥ patirbrahmā patiḥ śivaḥ |
patirguruḥ patistīrthaṃ patirmokṣaḥ paro mataḥ || 90 ||
[Analyze grammar]

pativākyamapākṛtya yā tu sukṛtakāriṇī |
na sā phalamavāpnoti naiva śuddhā bhavettathā || 91 ||
[Analyze grammar]

gurvājñāvartamānā'pi patyājñāṃ na karoti cet |
naiva pūtā navā puṇyā bhavata sā kadācana || 92 ||
[Analyze grammar]

patyājñayā vidadhyāt sā vrataṃ dharmādikaṃ tathā |
patibuddhyā prakuryācca hareḥ sevādikaṃ sadā || 93 ||
[Analyze grammar]

patipādābjatīrthena yā snātā sā haripriyā |
sā snātā sarvatīrtheṣu gaṃgādiṣu na saṃśayaḥ || 94 ||
[Analyze grammar]

tvayā bhuktaṃ phalaṃ duḥkhaṃ punarjātā'si pūrvavat |
gaccha tvaṃ tumburorvāsaṃ sukhinī bhava sarvathā || 95 ||
[Analyze grammar]

tumburutīrthamevaitat tena yātaṃ prasiddhatām |
atra snānti paurṇamāsyāṃ te yajñaphalabhāginaḥ || 96 ||
[Analyze grammar]

dine dine kapilāgosahasradānajaṃ phalam |
dine dine ratnakoṭisahasradānajaṃ phalam || 97 ||
[Analyze grammar]

dine hastisahasradānasyā'śvā'yutadānajam |
phalaṃ vai prāpyate subhru ghoṇatīrthā'vagāhanāt || 98 ||
[Analyze grammar]

kanyākoṭipradānasya phalaṃ ghoṇā'vagāhanāt |
kurukṣetre suvarṇānāṃ sahasrasya pradānajam || 99 ||
[Analyze grammar]

yatphalaṃ tadāvāpnoti tumburutīrthagāhanāt |
gurvarthe ca satāmarthe svāmyarthe yastyajettanum || 100 ||
[Analyze grammar]

pativratārthaṃ sādhvyarthaṃ haryarthaṃ yastyajet tanum |
tatphalaṃ samavāpnoti ghoṇatīrthā'vagāhanāt || 101 ||
[Analyze grammar]

āpannārtiharāṇāṃ ca tīrthasevāparātmanām |
satyavratānāṃ yatpuṇyaṃ ghoṇatīrthāddhi yadbhavet || 102 ||
[Analyze grammar]

gaṃgāyāṃ narmadāyāṃ ca sarayūcandrabhāgayoḥ |
svarṇavatyāṃ yamunāyāṃ yatphalaṃ tadbhavediha || 103 ||
[Analyze grammar]

iti śrutvā jalaṃ pītvā yayau sā tumburugṛham |
iti te kathitaṃ lakṣmi tumburutīrthamuttamam || 104 ||
[Analyze grammar]

yacchrutvā'pi jano yāyād vājapeyaphalaṃ mahat |
viṣṇulokaṃ paraṃ svargaṃ tathā vai śāśvataṃ padam || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye dānapātraṃ cakratīrthe jābālitīrthe ca pativratāmāhātmyaṃ tīrthabalaṃ cetyādinirūpaṇanāmā |
caturadhikacatuḥśatatamo'dhyāyaḥ || 404 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 404

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: