Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 403 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrīryatrāṃśasvarūpeṇa sītāchāyāsvarūpiṇī |
vedavatī svayaṃ lakṣmīsvarūpā''virbabhūva yā || 1 ||
[Analyze grammar]

tatkṣetrasya sumāhātmyaṃ kena vaktuṃ hi śakyate |
veṃkaṭādrirbrahmadhāmasvarūpo'sti yadāśrayāt || 2 ||
[Analyze grammar]

yatra nārāyaṇaḥ kṛṣṇo rājate vai svayaṃprabhuḥ |
yatra varāhabhagavān sākṣād bhavati vai muhuḥ || 3 ||
[Analyze grammar]

yatra bhaktāśca jāyante vaiṣṇavā lokatārakāḥ |
yadbhūmeḥ kaṃkarakaṇo'pyasya lokasya tārakaḥ || 4 ||
[Analyze grammar]

yadbhūmisthalavāryādya mahāpātakanāśakam |
brahmadhāmapradaṃ sākṣāt kṛṣṇasvāmipradaṃ śubham || 5 ||
[Analyze grammar]

yatra pativratā nāryo vartante muktatāṃ gatāḥ |
vaiṣṇavyaśca mahāsādhvyaḥ svāmisevāparāyaṇāḥ || 6 ||
[Analyze grammar]

patyurbhaktāḥ kṛṣṇanārāyaṇapatnyo hi tā matāḥ |
rādhālakṣmīsamāḥ sarvāḥ pārvatīmāṇikīsamāḥ || 7 ||
[Analyze grammar]

prabhāramāsamā jayāvijayādisamā hi tāḥ |
yaiḥ pūjito ramādyābhiryutaḥ kṛṣṇanārāyaṇaḥ || 8 ||
[Analyze grammar]

taiḥ svargaṃ śāśvataṃ mokṣasthānamāvṛttivarjitam |
prāptameva na sandeho mamānugrahaṇāt priye || 9 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni brahmāṇḍāntargatāni ca |
veṃkaṭādrau vasantyeva tāni kṛṣṇapadāmbuje || 10 ||
[Analyze grammar]

tasya devasya sevārthaṃ munayaśceśvarāstathā |
devāśca ṛṣayaḥ siddhā yogino yatayastathā || 11 ||
[Analyze grammar]

sādhvyaśca sādhavo dhīrā vijñā deveśvarādayaḥ |
sakuṭumbā hi sevārthamāyānti prativāsaram || 12 ||
[Analyze grammar]

brahmaṇā kārtike veṃkaṭeśadhvajamahotsavaḥ |
kṛtastadā satyalokeśvarāścāyānti vatsare || 13 ||
[Analyze grammar]

svāmisarovare tasya dakṣiṇe vaikaṭeśvare |
tadā puṇyaṃ tīrthakṛtaścāsaṃkhyaṃ jāyate priye || 14 ||
[Analyze grammar]

daśavarṣaistu yatpuṇyaṃ kriyate tu kṛte yuge |
tretāyāmekavarṣeṇa tatpuṇyaṃ sādhyate janaiḥ || 15 ||
[Analyze grammar]

dvāpare pañcamāsena kalau tu dinamātrataḥ |
tatphalaṃ koṭiguṇakaṃ śrīnivāsasya darśane || 16 ||
[Analyze grammar]

nimiṣe nimiṣe lakṣmi jāyate nātra saṃśayaḥ |
rajaḥkaṇena ca muktirjāyate kṛṣṇasannidhau || 17 ||
[Analyze grammar]

śrīnivāsaṃ mahādevaṃ veṃkaṭeśaṃ narāyaṇam |
kīrtayanti hṛdā ye te mucyante bhavapaṃjarāt || 18 ||
[Analyze grammar]

kiṃ dānaiḥ kiṃ vratairanyatīrthaistapasā cā'dhvaraiḥ |
kiṃ kāśyā kiṃ ca gayayā prayāgenāpi kiṃ phalam || 19 ||
[Analyze grammar]

kiṃ śaṃbhunā viśvasṛjā kiṃ śakreṇā'marādibhiḥ |
yena nārāyaṇo veṃkaṭeśo dṛṣṭo'tibhaktitaḥ || 20 ||
[Analyze grammar]

veṃkaṭeśvaradevasya bhaktimaṣṭavidhāṃ caret |
tadbhaktajanasatkārapūjādiparitoṣaṇam || 21 ||
[Analyze grammar]

devapūjanasantoṣastadarthaṃ dehaceṣṭitam |
tanmāhātmyakathāśrutiścaritraśravaṇaṃ tathā || 22 ||
[Analyze grammar]

nṛtyapremāñcitabhāvo veṃkaṭadhyānamityapi |
veṃkaṭādrinivāsopajīvanaṃ ceti muktidāḥ || 23 ||
[Analyze grammar]

bhaktirevaṃvidhā bodhyā vedāntaśravaṇaṃ vinā |
veṃkaṭo veṃkaṭeśaśca nārāyaṇasvarūpiṇau || 24 ||
[Analyze grammar]

veṃkaṭaṃ prārthayetpuṇyanārāyaṇapadapradam |
tvāṃ bhavantamahaṃ padbhyāmākrameyaṃ nagottama || 25 ||
[Analyze grammar]

tvanmūrdhani kṛtāvāsaṃ śrīkṛṣṇaṃ darśayasva me |
svāmipuṣkariṇītīrthe snātvā'gre pāpanāśane || 26 ||
[Analyze grammar]

tīrthe tvācamanaṃ kṛtvā snāyāt pāpavināśane |
āsīcchūdrasamācāro brāhmaṇaḥ sumatiḥ purā || 27 ||
[Analyze grammar]

mālinyadoṣabhāvena gṛhīto brahmarakṣasā |
rudan bhraman skhalanmūḍhaḥ pralapanprahasannasau || 28 ||
[Analyze grammar]

śaśvaddhāheti ca vadan medhāṃ puṇyāṃ samatyajat |
tatpitā taṃ veṃkaṭādrau nītvā snānamakārayat || 29 ||
[Analyze grammar]

dinatrayaṃ jalapānaṃ tīrthe pāpavināśane |
tena tasya sutastatra vimukto brahmarakṣasā || 30 ||
[Analyze grammar]

bahukālaṃ sukhī bhūtvā dehānte muktimāptavān |
jalapānaprasaṃgena tīrthena brahmarākṣasaḥ || 31 ||
[Analyze grammar]

api muktiṃ yayau lakṣmi mama yogena tatsthale |
evaṃ cānyo'pi dāridryayukto bhadramatirdvijaḥ || 32 ||
[Analyze grammar]

śāstrajño dhārmikaścāsīt ṣaṭpatnīsevitaḥ khalu |
tatputravaṃśīyāścābhavan kṣudhayā'rditāḥ || 33 ||
[Analyze grammar]

tānpaśyan sa bhadramatirvilalāpā''kulendriyaḥ |
dhigjanma bhāgyarahitaṃ dhanakīrtivivarjitam || 34 ||
[Analyze grammar]

ātithyavarjitaṃ janma dhig jñānācāravarjitam |
yatnasaukhyayaśobandhukhyātyādirahitaṃ ca dhik || 35 ||
[Analyze grammar]

aiśvaryavarjitaṃ bahvapatyavajjanma dhik tathā |
aho guṇāḥ saumyatā ca vidvattā satkulādikam || 36 ||
[Analyze grammar]

dhanahīnasya sarvaitacchreṣṭhamapi na śobhate |
sutā dārāḥ putraputrā bāndhavā bhrātarastathā || 37 ||
[Analyze grammar]

śiṣyā bhṛtyā mātaraśca tyajanti dhanavarjitam |
cāṇḍālo vā yatirvāpi sadhanaḥ pūjyate bhuvi || 38 ||
[Analyze grammar]

kuṇapo gaṇyate riktaḥ saṃbhṛto gaṇyate dhanī |
aguṇo guṇavān mūrkho paṇḍitatvena gaṇyate || 39 ||
[Analyze grammar]

dharmaśūnyaḥ sadharmaśca gaṇyate dhanavān janaiḥ |
tasmād daridratā cāśā duḥkhā duḥkhatarā matāḥ || 40 ||
[Analyze grammar]

āśādāsāḥ sadā kliṣṭā dāsyāśaḥ sukhamedhate |
ākiṃcanyamahāgrāhagrasto mṛtyumukhāntikaḥ || 41 ||
[Analyze grammar]

aho duḥkhaṃ kathaṃ cedṃ tarttavyaṃ mādṛśena vai |
iti cintayatastasya bhāryā kañcanasaṃjñikā || 42 ||
[Analyze grammar]

pativratā mahābhāgyā sarvadā patidevatā |
sarvasādhuguṇairyuktā patiṃ taṃ pratyabhāṣata || 43 ||
[Analyze grammar]

bhagavan sarvadharmajña sarvārtha jñānaśevadhe |
mama kānta sadā pūjya śṛṇu vadāmi tatkuru || 44 ||
[Analyze grammar]

suvarṇamukharītīre pāvano veṃkaṭācalaḥ |
tatra ca paramaṃ tīrthaṃ nāmnā pāpavināśanam || 45 ||
[Analyze grammar]

snānamātreṇa pāpānāṃ dāhakaṃ dhanapuṇyadam |
sarvaduḥkhapraśamanaṃ sarvasampatpradāyakam || 46 ||
[Analyze grammar]

dharmaiśvaryapradaṃ caitannāradaścā'bravītpurā |
bhūmidānaṃ caret tatra sarvakāmaphalapradam || 47 ||
[Analyze grammar]

bhūmidānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati |
paraṃ nirvāṇamāpnoti bhūmido nātra saṃśayaḥ || 48 ||
[Analyze grammar]

svalpāmapi mahīṃ datvā śrīkṛṣṇāya dvijāya ca |
sādhave cāgnihotrārthaṃ brahmaloke mahīyate || 49 ||
[Analyze grammar]

bhūmidaḥ sarvadaḥ prokto mokṣaṇaṃ tena vai bhavet |
daśahastāṃ mahīṃ datvā sarvapāpaiḥ pramucyate || 50 ||
[Analyze grammar]

satpātre bhūpradātā vai sarvadānaphalaṃ labhet |
ikṣugodhūmakedārapūgakharjūraśobhitā || 91 ||
[Analyze grammar]

mahī pradīyate yena sa bhaved vaiṣṇavo'kṣare |
devārthaṃ bhūpradātā tu mukto bhavati śāśvataḥ || 52 ||
[Analyze grammar]

gaṃgātīre'śvamedhānāṃ phalabhāg droṇabhūpradaḥ |
aśvamedhasahasrāṇāṃ vājapeyaśatātmanām || 53 ||
[Analyze grammar]

gaṃgātīrakṛtānāṃ vai phalabhāg bhārabhūpradaḥ |
iti bhāryāvacaḥ śrutvā tadā bhadramatiryayau || 54 ||
[Analyze grammar]

suśālīnagarīṃ yatra sughoṣaṃ brāhmaṇottamam |
yayāce pṛthivīṃ pañcahastāṃ so'pi dadau mudā || 55 ||
[Analyze grammar]

uvācā'pi kṛtārtho'haṃ saphalaṃ mama janma ca |
matkulaṃ puṇyavajjātaṃ vipro'si yasya yācakaḥ || 56 ||
[Analyze grammar]

pṛthivī vaiṣṇavī puṇyā pṛthivī viṣṇupālitā |
dīyate śubhapātrāya prīyatāṃ me janārdanaḥ || 57 ||
[Analyze grammar]

so'pi bhakto harestāṃ ca gṛhītvā hi vasundharām |
tato yayau veṃkaṭādrau yatra svāmisarovaram || 58 ||
[Analyze grammar]

tatra snātvā tataḥ śvetavārāhaṃ vasudhādharam |
natvā yayau veṃkaṭeśaṃ śrīnivāsaṃ pareśvaram || 59 ||
[Analyze grammar]

tato yayau paraṃ tīrthaṃ pāpanāśananāmakam |
snātvā dadau śrotriyāya bhūdānaṃ vaiṣṇavāya saḥ || 60 ||
[Analyze grammar]

tatkālaṃ bhagavāṃstatra sākṣādāvirbabhūva ha |
bhadramatiḥstavaṃ cakre namo nārāyaṇāya te || 61 ||
[Analyze grammar]

kāraṇāya prapālāyā'ntakāya nāyakāya ca |
pāvakāya prasannāya smṛddhidāya ca te namaḥ || 62 ||
[Analyze grammar]

śrīśāya śrīkṛṣṇanārāyaṇāya bhūdharāya ca |
lakṣmīśāya prabheśāya māṇikīśāya te namaḥ || 63 ||
[Analyze grammar]

pārvatīśāya gopālabālakāya ca te namaḥ |
kaṃbharāṃkaprajātāya sarvajñāya ca te namaḥ || 64 ||
[Analyze grammar]

cakrapadmādicihnāya pumuttamāya te namaḥ |
kṣīrasāgaravāsāya śrīlakṣmīsevitāya ca || 65 ||
[Analyze grammar]

abhīṣṭasukhadātre te yajñavārāharūpiṇe |
namaste kamalākāntapadmākāntāya te namaḥ || 66 ||
[Analyze grammar]

padminīpataye bhaktadāridryanāśakāya te |
sādhurūpāya te kṛṣṇa bhūyo bhūyo namo namaḥ || 67 ||
[Analyze grammar]

iti śrutvā hariḥ prāha tuṣṭo'smi brāhmaṇottama |
sarvabhogasamāyukto dehānte muktimāpnuhi || 68 ||
[Analyze grammar]

evaṃ varaṃ pradāyaiva tatraivāntaradhīyata |
pāpanāśanatīrthe sa dvijaḥ snātvā gṛhaṃ yayau || 69 ||
[Analyze grammar]

śreṣṭhī svarṇadhanadhānyasmṛddhimānabhavat tataḥ |
pṛthvīdānapratāpena mahendra iva cāparaḥ || 70 ||
[Analyze grammar]

athā'paraṃ mahattīrthaṃ vartate mokṣadaṃ nṛṇām |
ākāśagaṃgāvikhyātaṃ tanmāhātmyaṃ vadāmi te || 71 ||
[Analyze grammar]

rāmānujo dvijaḥ kaścid viṣṇudhyānaparāyaṇaḥ |
tapastepe sa paṃcāgnimadhyastho'ṣṭākṣaraṃ japan || 72 ||
[Analyze grammar]

vṛṣṭau jale sthitaścāpi dvandvasparśavivarjitaḥ |
jīrṇaparṇāśano jalāhāro vāyvadanaściram || 73 ||
[Analyze grammar]

tasthau tapasi śraddhālustuṣṭo'sya bhaktavatsalaḥ |
prakṣyatāmagāttatra kṛṣṇanārāyaṇaḥ svayam || 74 ||
[Analyze grammar]

svarṇabhūṣāñcitadeho ramārādhādisevitaḥ |
viśvaksenasunandādyaiḥ sahitaḥ śrīrameśvaraḥ || 75 ||
[Analyze grammar]

nāradādiyutaścāpi pītāmbaradharaḥ prabhuḥ |
sanakādimahāyogisevitadvayapārśvakaḥ || 76 ||
[Analyze grammar]

veṃkaṭeśaṃ dayāluṃ taṃ tuṣṭāva tāpaso dvijaḥ |
namo rāmāya cakrādidhāriṇe mahate namaḥ || 77 ||
[Analyze grammar]

nityaśuddhasvarūpāya namo bhaktārtihāriṇe |
paravyūhavibhavāyā'rcādirūpāya te namaḥ || 78 ||
[Analyze grammar]

antaryāmisvarūpātmavyāpine te namo namaḥ |
śrīkṛṣṇāya mahābhūmne nārāyaṇāya te namaḥ || 79 ||
[Analyze grammar]

namo hiraṇyagarbhāya vairājāya ca vedhase |
sadāśivāya kāntāya viṣṇave brahmaṇe namaḥ || 80 ||
[Analyze grammar]

īśvareśāyeśvarāya puṣpavannetriṇe namaḥ |
nāmajātyādipārāya nāmajātyādirūpiṇe || 81 ||
[Analyze grammar]

kāṃbhareyāya kṛṣṇāya gopīmaṇḍalarāsine |
gopālajāya gosevāsnigdhāya te namo namaḥ || 82 ||
[Analyze grammar]

vedāntanyāyavedyāya bhāṣyāya bhāṣyakāriṇe |
āgamāntaḥsugataye lokarakṣāya te namaḥ || 83 ||
[Analyze grammar]

saurāṣṭrā''viḥsvarūpāya raivatācalavāsine |
aśvapaṭṭakṣitīśāya puṣkarāraṇyaśāline || 84 ||
[Analyze grammar]

kāśeśvarāya raṃgādipūjitāya ca te namaḥ |
iti stutvā śrīnivāsaṃ rāmānuja iyāya śam || 85 ||
[Analyze grammar]

veṃkaṭeśaḥ samāliṃgya rāmānujamuvāca ha |
stotreṇa tapasā tuṣṭo varaṃ vṛṇotu satvaram || 86 ||
[Analyze grammar]

rāmānujastadā prāha śrīnivāsa hare prabho |
tvaddarśanāt kṛtārtho'smi kiṃ me'dya darśanāt param || 87 ||
[Analyze grammar]

devāḥ pitaro munayo naiṣṭhikāḥ karmaṭhāśca yam |
yogino jñānakuśalāḥ na paśyanti vidanti na || 88 ||
[Analyze grammar]

vedmi paśyāmi taṃ cādya kimasmādadhikaṃ nu me |
etena tu kṛtārtho'smi muktibījena sarvathā || 89 ||
[Analyze grammar]

tvatpādapadmayugale niścalā bhaktirastu me |
ityāśrutya hariḥ prāha mayi bhaktirdṛḍhā'stu te || 90 ||
[Analyze grammar]

atra te tapasaḥ sthāne samāgatya tu ye janāḥ |
snāsyantyākāśagaṃgāyāṃ yāsyanti dhāma me param || 91 ||
[Analyze grammar]

tvaṃ ca prārabdhadehānte matsvarūpamavāpsyasi |
viyadgaṃgāsnātakāstu sarve bhāgavatottamāḥ || 92 ||
[Analyze grammar]

lakṣma bhāgavatānāṃ tvaṃ śṛṇu bhāgavatottama |
bhagavanmayacaryā ye karmaṇā manasā girā || 93 ||
[Analyze grammar]

sarvakāryāṇi kṛṣṇārthe kurvantaḥ kṛṣṇacintakāḥ |
jñānino niḥspṛhāḥ śāntāste vai bhāgavatottamāḥ || 94 ||
[Analyze grammar]

sarveṣu kṛṣṇadraṣṭāraḥ kṛṣṇasya satkathādarāḥ |
kṛṣṇapādāmbujabhaktā ye te bhāgavatottamāḥ || 95 ||
[Analyze grammar]

mātāpitroḥ kṛṣṇatanvoḥ śuśrūṣādiparāyaṇāḥ |
devārcanaprapūjādiparāmodabharāśca ye || 96 ||
[Analyze grammar]

sādhusevāparāścāpi sādhvīmānapradāśca ye |
pareśavṛttayo ye te mahābhāgavatottamāḥ || 97 ||
[Analyze grammar]

ātmavatsarvabhūtānāṃ dṛgvadbhāgavatottamāḥ |
śāstrajñā dharmadhartāraḥ satyavācaḥ saduttamāḥ || 98 ||
[Analyze grammar]

kṛṣṇakathāratāḥ kathāvaktari snehabhāvanāḥ |
tīrthapriyāḥ kāmadhenusevakā vai saduttamāḥ || 99 ||
[Analyze grammar]

anyodaye prasannāśca kṛṣṇanāmaparāyaṇāḥ |
kṛṣṇārthaṃ jalakhātāro ye te bhāgavatottamāḥ || 100 ||
[Analyze grammar]

devālayaprakartāro devagāyatrikājapāḥ |
bhaktiharṣā harau magnā ye te bhāgavatottamāḥ || 101 ||
[Analyze grammar]

tulasīpūjakā vṛndāṃ namanti tulasīkarāḥ |
tulasīmālikādhrāśca tulasīcandanāñcitāḥ || 102 ||
[Analyze grammar]

tulasīmṛttikādehāste vai bhāgavatottamāḥ |
vedādiṣu hareḥ kṛṣṇanārāyaṇasya darśakāḥ || 103 ||
[Analyze grammar]

ātithyādau kṛṣṇanārāyaṇasyaiva sucintakāḥ |
jñātatattveṣu vai brahmabodhakāḥ sādhuvṛttayaḥ || 104 ||
[Analyze grammar]

sarvaguṇādisadgrāhāste vai bhāgavatottamāḥ |
ekādaśyādivratinaḥ kṛṣṇārthakarmakāriṇaḥ || 105 ||
[Analyze grammar]

rādhāṃ lakṣmīṃ ramāṃ śrīṃ pārvatīṃ prabhāṃ ca māṇikīm |
mamāṃśāṃ yoṣitaṃ dṛṣṭvā namanti vaiṣṇavīṃ tu ye || 106 ||
[Analyze grammar]

matsvarūpāṃ mayā'dhiṣṭhitāṃ paśyanti hṛdā sadā |
bāle ca bālikāyāṃ ca te vai bhāgavatottamāḥ || 107 ||
[Analyze grammar]

tathā nṛṣu prapaśyanti yāḥ kṛṣṇaṃ māṃ narāyaṇam |
tā vai satyo mahābhāgavatyaḥ proktā mayā'nagha || 108 ||
[Analyze grammar]

narāḥ sarve kṛṣṇarūpā nāryo rādhāramātmikāḥ |
iti bhāgavatajñānā ye te bhāgavatottamāḥ || 109 ||
[Analyze grammar]

saṃkṣepāttu kathayāmi madarthaṃ sarvathā sthitāḥ |
narā nāryaḥ paśavo'pi sarve bhāgavatottamāḥ || 110 ||
[Analyze grammar]

rāmānuja tvamevāsi tathā bhāgavatottamaḥ |
prasanno'smi tvayi dhrauvyabhaktisthiteḥ sadā priya || 111 ||
[Analyze grammar]

tīrthamākāśagaṃgākhyaṃ tārakaṃ bhavapārakṛt |
snātṝṇāṃ mokṣadaṃ cāsti bhuktimuktiphalapradam || 112 ||
[Analyze grammar]

ityuktvā'ntardadhe kṛṣṇanārāyaṇaḥ prabhustadā |
paṭhanācchravaṇāccāsya bhaktimokṣaśca hastagaḥ || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye bhagavatpātivratyapālakānāṃ sumatibhadramatirāmānujānāṃ tīrthottame mokṣaṇamityādinirūpaṇanāmā |
tryadhikacatuḥśatatamo'dhyāyaḥ || 403 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 403

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: