Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 401 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhagavan śrāvitaṃ mahyaṃ samākhyānaṃ sukhapradam |
vinā tvāṃ kaḥ samartho'sti bhaktecchāpūraṇāya vai || 1 ||
[Analyze grammar]

pūrvaṃ kena kṛtaṃ te'tra darśanaṃ bhaktibhāvinā |
kena vā dṛśyate kṛṣṇanārāyaṇo dayālayaḥ || 2 ||
[Analyze grammar]

vimānaṃ cāpi devārthaṃ kaḥ kariṣyati bhāvini |
tānme sarvāṃścamatkārān śrīśasya vaktumarhasi || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayāmi camatkārān purāgatān |
yacchrutvā ca bhaved bhaktirmayi raṃkasya cāpi vai || 4 ||
[Analyze grammar]

rājā dīnaḥ paśuḥ pakṣī naro nārī satī sutā |
yā me bhaktā mahābhāgavatīṃ tāṃ vidadhāmyaham || 5 ||
[Analyze grammar]

avaśyaṃ tu bhavitavyaṃ tena madīyakena vai |
matto yenecchanīyaṃ tu sukhaṃ śāśvatikaṃ priye || 6 ||
[Analyze grammar]

bhaviṣyantaṃ suvṛttāntaṃ pravadāmi nibodha me |
veṃkaṭādrau vasunāmā niṣādo bhaktimānmama || 7 ||
[Analyze grammar]

śyāmākakṣetrapālo'sau śyāmākajīvano'bhavat |
śyāmākataṇḍulān paktvā kṛtvā śarkarayā'nvitān || 8 ||
[Analyze grammar]

nivedya śrīnivāsāya śrībhūmisahitāya saḥ |
bhuṃkte bhāryāsahayutastataḥ kārye pravartate || 9 ||
[Analyze grammar]

evaṃ prasādabhakṣyeṇa pavitraḥ sarvadā śuciḥ |
vaiṣṇavaḥ paramo jāto bhāryā'pi vaiṣṇavī hyabhūt || 10 ||
[Analyze grammar]

nāmnā citravatī sādhvī pātivratyaparāyaṇā |
devaṃ yadvat patiṃ tadvat sevate tadvaśā sadā || 11 ||
[Analyze grammar]

snāti pūjāṃ prakaroti japaṃ karoti śārṅgiṇaḥ |
kṛṣṇaṃ dhyāyati smarati mūrtīḥ śṛṇoti satkathām || 12 ||
[Analyze grammar]

patiṃ devaṃ samaṃ kṛtvā mānayitvā samaṃ sadā |
ubhayoḥ kiṃkarībhūtvā dāsyaṃ karoti sarvathā || 13 ||
[Analyze grammar]

madhyāhne ca niśi sāyaṃ prātarbhojanamīśvare |
samarpitaṃ jalaṃ puṣpaṃ sarvaṃ gṛhṇāti sā satī || 14 ||
[Analyze grammar]

dhanyā niṣādajātīyā brāhmī divyā hi vartate |
viprāṇīva sudharmiṣṭhā kulatrayasya tāriṇī || 15 ||
[Analyze grammar]

prāpte kāle putravatī babhūva bhāminī tataḥ |
vīrarudraitināma cakāra tasya vai pitā || 16 ||
[Analyze grammar]

vasuḥ putreṇa sahito bhāryayā bhaktibhaktayā |
modate svasya bhojyādau santuṣṭo devasevayā || 17 ||
[Analyze grammar]

athaikadā svakaṃ putraṃ śyāmākaṃ pālayeti ca |
visṛjya kṣetrarakṣārthaṃ patnīyukto vanaṃ yayau || 18 ||
[Analyze grammar]

madhumārgaṇakāryau tāvubhau bhramata ecchikam |
madhyāhne prāptavantau tau madhu puṣkalameva yat || 19 ||
[Analyze grammar]

madhyāhne bālakaḥ pakvaśyāmākaphālikāḥ śubhāḥ |
gṛhītvā'gnau nidhāyaiva piṣṭvā vṛkṣatale mudā || 20 ||
[Analyze grammar]

parṇe nivedayāmāsa haraye bhojanaṃ jalam |
naivedyaṃ tatprasādaṃ ca bhojayitvā''sa śāntitaḥ || 21 ||
[Analyze grammar]

tāvat tatpitarau miṣṭaṃ madhvādāya samāgatau |
śyāmākān bhakṣitān dṛṣṭvā santarjya sutameva tam || 22 ||
[Analyze grammar]

vasurdaṇḍaṃ samudyamya hantuṃ taṃ hastamuddadhe |
vīrarudrasya hṛdye sthito vai bhagavān svayam || 23 ||
[Analyze grammar]

daṇḍaṃ jagrāha hastena cāvirbhūya vasoḥ puraḥ |
daṇḍo gṛhītaḥ keneti vasuḥ kṛṣṇaṃ dadarśa ha || 24 ||
[Analyze grammar]

śaṃkhacakragadāpāṇiṃ divyatejomayaṃ vibhum |
vasurdaṇḍaṃ parityajya praṇamyovāca taṃ harim || 25 ||
[Analyze grammar]

kimidaṃ bhagavan putrarakṣārthaṃ tvaṃ samāgataḥ |
anena nāśitāḥ paśya pakvaśyāmākaphālikāḥ || 26 ||
[Analyze grammar]

daṇḍapātraṃ bhavatyeva punaḥ kuryānna tattathā |
itiśrutvā hariḥ prāha putraste bhaktimān mayi || 27 ||
[Analyze grammar]

tvatto'pi me priyatamastasmād rakṣārthamāgataḥ |
śyāmākā bharjitāścūrṇīkṛtāḥ piṣṭāstataḥ param || 28 ||
[Analyze grammar]

naivedyaṃ me'rpayitvā sa bhuktavān bhaktarāṭ mama |
śyāmākānāṃ bījabhāvaṃ gatānāmātmanāṃ mayā || 29 ||
[Analyze grammar]

kṛtā muktistathā te'pi puṇyaṃ dattaṃ hi śāśvatam |
yadarpaṇaṃ kṛtaṃ mahyaṃ tvatkṛṣīyakaṇādikam || 30 ||
[Analyze grammar]

atra sarvatra tiṣṭhāmi mama bhaktasya sannidhau |
rakṣāṃ karomi bhaktasya jāgratau ca suṣuptike || 31 ||
[Analyze grammar]

divāniśaṃ bhaktarakṣākaro'smyeva vaso sadā |
svāmipuṣkariṇītīre ramye vasāmi sarvathā || 32 ||
[Analyze grammar]

ityuktvā bhagavān vasudattaṃ madhu sumiṣṭakam |
citravatyā'rpitaṃ bṛsyāsanaṃ phalajalādikam || 33 ||
[Analyze grammar]

gṛhītvā śrīnivāsaḥ śrīkṛṣṇanārāyaṇaḥ svayam |
prahasan vai tirobhūt te trayo vṛkṣatalaṃ śritāḥ || 34 ||
[Analyze grammar]

ityeva śrībhagavatā bhaktavaśyena padmaje |
sākṣāt svadarśanaṃ dattaṃ niṣādāya mahātmane || 35 ||
[Analyze grammar]

śṛṇu tvanyāṃ kathāṃ tatra yā jātā samaye tadā |
tāvat tatra samāyāto yātrikaḥ śūdravarṇakaḥ || 36 ||
[Analyze grammar]

mārgeṇa nirgato viṣṇubhaktaḥ pāṇḍyapradeśajaḥ |
dvādaśavarṣako bālaḥ papraccha vīrarudrakam || 37 ||
[Analyze grammar]

mārgo'yaṃ śrīnivāsasya tīrthaṃ gacchati kiṃ na vā |
mayā tīrthavidhānārthaṃ gantavyaṃ tatra vidyate || 38 ||
[Analyze grammar]

iti pṛṣṭvā śrīnivāsasthānasya vartmanā tu saḥ |
vīrapradarśitenā'sau gatavān bhāvasaṃbhṛtaḥ || 39 ||
[Analyze grammar]

nārāyaṇapurīṃ prāpya śrīvarāhaṃ praṇamya ca |
hṛdi smṛtvā śrīnivāsaṃ veṃkaṭādrinivāsinam || 40 ||
[Analyze grammar]

suvarṇamukharīṃ prāpya snātvā cottīrya tāṃ tataḥ |
kamale sarasi snātvā tattīrasthaṃ hariṃ balam || 41 ||
[Analyze grammar]

namaskṛtya vanaṃ prāpya śeṣādriṃ tu yayau hi saḥ |
jalanirjharaṇaṃ dṛṣṭvā kapilāpūjitaṃ śivam || 42 ||
[Analyze grammar]

pūjayitvā cakratīrthe snātvā śrīveṃkaṭācalam |
śanaiḥ śanairyayau bālaḥ samāruroha parvatam || 43 ||
[Analyze grammar]

svāmipuṣkariṇīṃ snātvā taṭe ciñcātaroradhaḥ |
vaikhānasena muninā gopīnāthena pūjitam || 44 ||
[Analyze grammar]

ākāśasthaṃ pītanīlākṛtiṃ śrībhūmisevitam |
śaṃkhacakragadākhaḍgapadmādihetiśobhitam || 45 ||
[Analyze grammar]

sagaruḍaṃ svapakṣābhyāṃ dhṛtavantaṃ vitānakam |
dadarśa bālaḥ saṃhṛṣṭo babhūvā'tha kṛtārthatām || 46 ||
[Analyze grammar]

mene tatreva vasituṃ janmasārthakyamityapi |
evaṃ datvā darśanaṃ śrīnivāso'dṛśyatāṃ gataḥ || 47 ||
[Analyze grammar]

divyavāṇyā vadan putra mandiraṃ racayātra me |
śrutvā bālo raṃgadāsastarormūle'vasat sudhīḥ || 48 ||
[Analyze grammar]

vaikhānasena naivedyaṃ bhikṣāṃ saṃgṛhya viṣṇave |
samarpyā'tti phalādyaṃ ca naivedye'pyārpayapyatha || 49 ||
[Analyze grammar]

nityaṃ vṛkṣān śanaiśchittvā ciñcābhūruhamantarā |
ramāyāścampakataruṃ vihāya pārśvagān sthalīm || 50 ||
[Analyze grammar]

nirvṛkṣāṃ pracakārā'sau raṃgadāso'tiśobhitām |
nirmūlāṃ saṃskṛtāṃ kṛtvā bahuvistāramaṇḍalam || 51 ||
[Analyze grammar]

śilābhittimayadurgarakṣitaṃ pracakāra saḥ |
tatrā'bhitaḥ samudyānaṃ puṣpaphaladrumāśritam || 52 ||
[Analyze grammar]

cakāra karṇikāmallikābjamandāramālatī |
kundacampakatulasīḥ kadalīnavaraṃgakāna || 53 ||
[Analyze grammar]

āmrapanasadrākṣādīn śrīphalādīnavardhayat |
khanitvā'tisalilaṃ ca kūpaṃ vṛkṣānatarpayat || 54 ||
[Analyze grammar]

ārāmapuṣpamālābhiḥ śrīnivāsamapūjayat |
evaṃ sevāṃ prakurvan sa tasthau tatraiva taṃ bhajan || 55 ||
[Analyze grammar]

ekadā tatra sarasi snātuṃ gandharva āyayau |
kanyābhiḥ sundarībhiḥ suyuvatībhiḥ samaṃ tadā || 56 ||
[Analyze grammar]

jalakrīḍāṃ karoti sma divi nyasya vimānakam |
paśyan śrīraṃgadāso'pi mumoha kanyakāsu saḥ || 57 ||
[Analyze grammar]

mugdhavad darśanaṃ tāsāṃ kṛtvā stabdho'bhavad yataḥ |
vyasmaranmālyamālādi granthituṃ jaḍavattadā || 58 ||
[Analyze grammar]

āmadhyāhnaṃ tathā tasthau mālāṃ puṣpāṇi nā'smarat |
gandharvo'pi khelayitvā kāntābhiḥ saha tadbahiḥ || 59 ||
[Analyze grammar]

vinirgatya vimānena yayau sa dhanadālayam |
raṃgadāso'pi saṃsnātvā svastho bhūtvā ca mālikāḥ || 60 ||
[Analyze grammar]

grathitvā''dāya puṣpāṇi śrīnivāsālayaṃ yayau |
tatratthapūjakenoktaṃ kimadya cirakāryasi || 61 ||
[Analyze grammar]

na vaddhā mālikā mitra pūjākālo'pi nirgataḥ |
evamukto'pi nā'vocadraṃgadāso hi lajjayā || 62 ||
[Analyze grammar]

tadā taṃ śrīnivāso vai svayaṃ provāca lajjitam |
raṃgadāsa hṛdye te smaryante tāstu kanyakāḥ || 63 ||
[Analyze grammar]

mama māyāvimohena mā lajjāṃ vaha bhaktarāṭ |
gandharvarājavad rājā bhavitā'si mahītale || 64 ||
[Analyze grammar]

bhuṃkṣva bhogān bahumatān divyāṃstṛptipradāṃstataḥ |
prākāraṃ ca vimānaṃ me mandiraṃ kārayiṣyasi || 65 ||
[Analyze grammar]

tato muktiṃ pradāsyāmi bhaktāya sevakāya te |
atraiva kuru sevāṃ tvamāśarīravimokṣaṇāt || 66 ||
[Analyze grammar]

ityuktvā śrīnivāsaśca viṣṇurjagrāha mālikām |
raṃgadāsaḥ pūjayitvā''rāmaṃ punaḥ samāyayau || 67 ||
[Analyze grammar]

sāgraṃ śatābdaṃ saṃjīvya sevitvā śrīnivāsakam |
śarīraṃ tadvihāyaiva jātaḥ somakule nṛpaḥ || 68 ||
[Analyze grammar]

jātismaro divyadṛṣṭistoṇḍamāniti nāmataḥ |
sauvīrākhyanṛpaputro nandinījananībhavaḥ || 69 ||
[Analyze grammar]

saḥ pañcavarṣakaścāsīd bhagavadbhaktisaṃbhṛtaḥ |
sarvabhaktipuṣṭidātṛsadguṇādisumaṇḍitaḥ || 70 ||
[Analyze grammar]

pāṃḍyasya tanayāṃ cārupadmākhyāṃ sumanoharām |
upayeme tathā'nyāśca kanyāḥ kāmasvarūpiṇīḥ || 71 ||
[Analyze grammar]

reme nārāyaṇapattanādhipastoṇḍamānnṛpaḥ |
athaikadā yayau śrīveṃkaṭādrau mṛgayāmanu || 72 ||
[Analyze grammar]

dadarśa gajayūtheśaṃ grahītuṃ tamanudrutaḥ |
suvarṇamukharīṃ tīrtvā śukaṃ natvā ca reṇukām || 73 ||
[Analyze grammar]

valmīkākāradevīṃ ca natvā sa paścimāṃ yayau |
kaṃcicchukaṃ pañcavarṇaṃ jighṛkṣustamanudrataḥ || 74 ||
[Analyze grammar]

śuko vadan śrīnivāsa iti drāk parvataṃ yayau |
rājā'pyanudravan kīraṃ vekaṭādriṃ samāruhat || 75 ||
[Analyze grammar]

agre gacchan haritaṃ sa śyāmākakṣetrameyīvān |
kṣetrapālastoṇḍamānaṃ jñātvā satkṛtimācarat || 76 ||
[Analyze grammar]

toṇḍamāno'pi papraccha kṣetrapaṃ kaḥ śuko'sti saḥ |
kṣetrapaḥ prāha rājendra śrīnivāsapriyaḥ sadā || 77 ||
[Analyze grammar]

pārśvavartī sadā tasya śrībhūmibhyāṃ vivardhitaḥ |
svāmipuṣkariṇītīre sadā''ste harisannidhau || 78 ||
[Analyze grammar]

divā vihṛtyā'drivane sāyaṃ gacchati mandiram |
grahītuṃ śakyate naiva kenāpi sa śuko nṛpa || 79 ||
[Analyze grammar]

ityuktvā bhūbhṛtā sākaṃ kṣetrapo mandiraṃ yayau |
snātvā svāmipuṣkariṇyāṃ bilvamūlasthitaṃ prabhum || 80 ||
[Analyze grammar]

suśṛṃgārisanmūrtiṃ śrībhūyuktaṃ dadarśa ha |
valmīkagūḍhapādābjamājānupuruṣottamam || 81 ||
[Analyze grammar]

kṣetrapo bhūpatiścobhau vavandatuḥ praṇematuḥ |
kṣetrapaḥ śyāmākapākaṃ nivedya haraye'rghakam || 82 ||
[Analyze grammar]

dadau rājñe ca śiṣṭārdhaṃ tataḥ kṣetraṃ punaryayau |
toṇḍamāno'pyekarātrimuṣitvā reṇukāvanam || 83 ||
[Analyze grammar]

caitraśuklanavamyāmānarca gatvā sa reṇukām |
haviṣyānnaṃ paramānnaṃ sopaskaraṃ dadau nṛpaḥ || 84 ||
[Analyze grammar]

devī tuṣṭā varaṃ rājñe dadau rājyamakaṇṭakam |
bhavitā tava nāmnā ca rājadhānī mamā'ntike || 85 ||
[Analyze grammar]

śrīnivāsaprasādasya pātraṃ ciraṃ bhaviṣyasi |
atha toṇḍī śukaṃ gatvā natvā tasya mukhāttathā || 86 ||
[Analyze grammar]

māhātmyaṃ padmasarasaḥ śrutavān pāpanāśakam |
purātra padmayā sākaṃ viṣṇuścakre tapaḥ param || 87 ||
[Analyze grammar]

devaiḥ stuto mahāviṣṇurnāma padmāsaro'karot |
itiśrutvā yayau toṇḍī rājadhānīṃ pituḥ purīm || 88 ||
[Analyze grammar]

pitrā'bhiṣikto rājye sve vasunā'tha vasustataḥ |
vārāhavalmīkayātrākaraṇārthaṃ yayau mudā || 89 ||
[Analyze grammar]

tatra vārāhabhagavān rātrau nirgatya tatsthalāt |
śyāmākānatti cā'dṛśyo divā viśati tatsthale || 90 ||
[Analyze grammar]

kṣetrapaḥ khanayāmāsa valmīkaṃ valmīkaṃ vīkṣya tattathā |
valmīkād vārāharūpo bhagavānutthito'bhavat || 91 ||
[Analyze grammar]

kṣetrapasannidhau prāha rājānaṃ mama mandiram |
kārayātra tava putradvārā'tra nivasāmyaham || 92 ||
[Analyze grammar]

valmīkaṃ kṛṣṇagokṣīraiḥ kṣālayitvā tadutthite |
śilātale tu vārāhaṃ cotkṛtya tatra mandire || 93 ||
[Analyze grammar]

pratiṣṭhāpya ca manmūrtiṃ prapūjaya sadā nṛpa |
ityuktvā śrīvarāhastu tiro'bhūt sa vasustataḥ || 94 ||
[Analyze grammar]

gatvā gṛhaṃ toṇḍamānābhidhaṃ prāha sutaṃ kuru |
mandiraṃ śrīvarāhasya mūrtiṃ sthāpaya tatra ca || 95 ||
[Analyze grammar]

toṇḍamāno'pi rātrau vai svapne sarvaṃ dadarśa tat |
prātarutthāya gā nītvā yayau valmīkasannidhau || 96 ||
[Analyze grammar]

kṣālayāmāsa dugdhaiśca śilāyāṃ ca varāhakam |
kārayitvā sthāpayitvā mandire taṃ paraṃ prabhum || 97 ||
[Analyze grammar]

pūjāṃ vai kārayāmāsa rājadhānīṃ cakāra saḥ |
svapne dṛṣṭaṃ bilaṃ tena valmīkasannidhau tu yat || 98 ||
[Analyze grammar]

bilamantaḥpure kutvā prākāraṃ samakārayat |
āśīrvaco'nusāreṇa nirmame tatra pattanam || 99 ||
[Analyze grammar]

ciñcāṃ ca campakaṃ cāyaṃ rarakṣa durgamadhyataḥ |
nityaṃ bilena cāgatya devaṃ natvā sa toṇḍamān || 100 ||
[Analyze grammar]

rājyaṃ cakāra dharmeṇa pṛthvīṃ jigāya tatsthitaḥ |
toṇḍamadvaṃśajo rājā nāmnā nārāyaṇaḥ śubhaḥ || 101 ||
[Analyze grammar]

vimānaṃ divyamevātra prākāre'kārayacchubham |
divyamadṛśyamevaitad bhaktamātrā'valokitam || 102 ||
[Analyze grammar]

abhajacchrīhariṃ tatra vārāhaṃ divyarūpiṇam |
gopālabālakaṃ kṛṣṇaṃ kāṃbhareyaṃ śriyaḥ patim || 103 ||
[Analyze grammar]

śrīraṃgaṃ śrīveṃkaṭeśaṃ cā'bhajannityameva saḥ |
ityuktaṃ te mahālakṣmi pūrvākhyānamanuttamam || 104 ||
[Analyze grammar]

śrīraṃgā'parajanmasthatoṇḍamatkāritaṃ mahat |
mandiraṃ yatra bhagavān vārāhaḥ śrīdharāyutaḥ || 105 ||
[Analyze grammar]

vartate darśanaṃ cāpi dadāti sāttvatāya saḥ |
athā'nyadapi sāmarthyaṃ śṛṇu te kathayāmi ca || 106 ||
[Analyze grammar]

dākṣiṇātyo dvijaḥ patnīsahitastīrthavāñcchayā |
samāyāto garbhavatīṃ patnīṃ gantuṃ tadā'kṣamām || 107 ||
[Analyze grammar]

vilokya vīraśarmā saḥ rājānaṃ samupāgamat |
akathayacca tatsarvaṃ tīrthe vighnatamaṃ yathā || 108 ||
[Analyze grammar]

śṛṇu rājan mama patnī gurviṇī bhajanonmukhī |
saṃsthāpyaināṃ gṛhe te ca tīrthaṃ nirvartayāmyaham || 109 ||
[Analyze grammar]

tāvattvaṃ rakṣaya svāmivratāṃ lakṣmyabhidhā priyām |
kāśīprabhṛtitīrthāni kṛtvā yāvannivartaye || 110 ||
[Analyze grammar]

ityuktvā tāṃ visṛjyaiva brāhmaṇo niryayau tataḥ |
rājñā'nnādi pradāpyaiva vāṭikāyāṃ nivāsitā || 111 ||
[Analyze grammar]

viprasyāgamapūrvaṃ sā mṛtā jvareṇa pīḍitā |
brāhmaṇo'pyakarot padbhyāṃ dīrghakālikayātrikām || 112 ||
[Analyze grammar]

navamāsā vyatītā vai yatra yatra gato yathā |
gaṃgāṃ kāśīṃ prayāgaṃ ca gayāṃ sāketapattanam || 113 ||
[Analyze grammar]

badarikāśramaṃ śālagrāmaṃ ca puṣkaraṃ tathā |
sarasvatīṃ kuśasthalīṃ raivataṃ somanāthakam || 114 ||
[Analyze grammar]

aśvapaṭṭasaraścāpi tapatīṃ narmadāṃ tathā |
kukumavāpikāṃ siṃhāraṇyaṃ gokarṇatīrthakam || 115 ||
[Analyze grammar]

gomatīṃ ceti tīrthāni kṛtvā tu caitrake hi saḥ |
māse śuklaikādaśyāṃ sa rājānaṃ prati cāyayau || 116 ||
[Analyze grammar]

brāhmaṇī kuśalā cāstītyuvāca nṛpatiṃ tadā |
rājā tatra yayau yatra rakṣitā brāhmaṇī mṛtā || 117 ||
[Analyze grammar]

dṛṣṭā rājñā mṛtā sā tu śīghraṃ bilena mandiram |
śrīveṃkaṭeśaṃ gatavān rājā prāha tadā harim || 118 ||
[Analyze grammar]

bhagavan brāhmaṇī vipranyāsarūpā mṛtāsti sā |
saṃśapsyati sa vipro māṃ kṛpāṃ kuru mamopari || 119 ||
[Analyze grammar]

śrīnivāsena saṃproktaṃ dattaṃ jalaṃ prasādajam |
dvādaśyāmasthisarasi snāpayaināṃ tataḥ khalu || 120 ||
[Analyze grammar]

prāptajīvā yathāpūrvā bhaviṣyati na saṃśayaḥ |
śavaṃ nītvā nṛpastatrā''yayau yatrā'sthipalvalam || 121 ||
[Analyze grammar]

jalenāplāvya kuṇapaṃ rājā sasmāra tāṃ satīm |
tāvat divyaśarīrā sā nṛparājñyaparā yathā || 122 ||
[Analyze grammar]

samutthitā sagarbhā sā prasannā tadavasthikā |
ānīya śīghraṃ viprāya dadau vismayamāpa saḥ || 123 ||
[Analyze grammar]

na garbho galitaḥ so'yaṃ pratāpo'sti hareḥ khalu |
tato'pare dine tasyāḥ prasūtiḥ samajāyata || 124 ||
[Analyze grammar]

putro devasamo jāto nītvā māsottaraṃ dvijaḥ |
rājñā pradattadānādi gṛhītvā svagṛha yayau || 125 ||
[Analyze grammar]

ityuktaste camatkāro bhagavadbhaktikāriṇaḥ |
atha kṛṣṇaḥ śrīnivāso rājānaṃ punarabravīt || 126 ||
[Analyze grammar]

naivedyānte pratyahaṃ me'rcanaṃ suvarṇapadmakaiḥ |
kuru rājan yadyadiṣṭaṃ sarvaṃ te vai bhaviṣyati || 127 ||
[Analyze grammar]

rājā toṇḍī cakāraivaṃ nityaṃ kamalapūjanam |
ekadā tulasīpuṣpaṃ tvapaśyatsa tu mṛnmayam || 128 ||
[Analyze grammar]

vismitaḥ śrīhariṃ rājā papraccha ko'nuyāti hi |
hariḥ prāha kulālo me bhakto'rcayati māṃ tathā || 129 ||
[Analyze grammar]

svagṛhe'rcayati kṣmeśa tadaṅgīkriyate mayā |
itiśrutvā yayau kurvatpuraṃ draṣṭuṃ kulālakam || 130 ||
[Analyze grammar]

bhīmākhyaṃ taṃ tathābhūtaṃ pūjayantaṃ vilokya ca |
rājā tu vismayaṃ prāpa kulālastu svabhāryayā || 131 ||
[Analyze grammar]

divyarūpo vimānena patnyā viṣṇupadaṃ yayau |
yadā pūjāprasiddhatvaṃ rājñastvadbhuvanāgamaḥ || 132 ||
[Analyze grammar]

tadā muktiriti pūrvaṃ śrīnivāsena bhāṣitam |
tattathaiva tu saṃjātaṃ varṇayituṃ na śakyate || 133 ||
[Analyze grammar]

śrīnivāsacamatkārān bhaktecchāpūrakān priye |
paṭhanācchravaṇād baddho mukto bhavati padmaje || 134 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye toṇḍamānanṛpakṛtaṃ śrīvārāhabhūmikāyāṃ saprākārapattanam mṛtāyā brāhmaṇyāḥ sajīvanatā bhīmakulālakṛtamṛttikāpuṣpasvīkārastato bhāryāyuktakulālasya mokṣaścetyādinirūpaṇanāmaikā'dhikacatuśśatatamo'dhyāyaḥ || 401 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 401

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: