Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 397 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
evaṃ śubhāśiṣaḥ prāpyā'larko brahmasvarūpatām |
svātmanyanubhavanprāha bhagavantaṃ guruṃ harim || 1 ||
[Analyze grammar]

bhagavan yoginaścaryāṃ śrotumicchāmi sarvathā |
brahmavartmanyanugacchan lakṣyate kairvilakṣaṇaiḥ || 2 ||
[Analyze grammar]

guruḥ prāha śṛṇu kṣmeśa lokacaryāvilakṣaṇāḥ |
caryāstasya bhavantyeva nirmaryādā nirāhatāḥ || 3 ||
[Analyze grammar]

mānāpamānau yāvetau prītyudvegakarau nṛṇām |
tāveva viparītārthau yoginastu viṣāmṛte || 4 ||
[Analyze grammar]

maunamālambate prāyo harernāma gṛṇan muhuḥ |
ātithyayajñayātrādau na gacchennirjanecchukaḥ || 5 ||
[Analyze grammar]

vyaste vidhūme aṃgāre sarvasmin bhuktavajjane |
aṭeta devayātrārthaṃ yadṛcchālābhatoṣavān || 6 ||
[Analyze grammar]

yadvā cājagarīṃ vṛttiṃ samāśritya hi vartate |
phalaṃ mūlaṃ dalaṃ kandaṃ kaṇā bhājā ca yallabhet || 7 ||
[Analyze grammar]

tatprayuñjyātsureṣvārpya satāṃ vartma na dūṣayan |
sārabhūtaṃ yathāpekṣaṃ gṛhṇīyānnādhikaṃ kvacit || 8 ||
[Analyze grammar]

vāgdaṇḍaḥ karmadaṇa़्ḍaśca manodaṇḍaśca te trayaḥ |
yasya vai niyatāḥ sa syāt tridaṇḍī yogirāṭ paraḥ || 9 ||
[Analyze grammar]

kṛṣṇamūrtau sadā yuñjan yogaṃ kṛṣṇeti saṃjapan |
vartate nityamagno'sau sthitiṃ śreṣṭhāṃ samudvahan || 10 ||
[Analyze grammar]

tārasvareṇa bhagavannāmaraṭanamācaret |
tatra yuktastu yogīśo bhagavallayamāpnuyāt || 11 ||
[Analyze grammar]

śaśāṃkaraśmisaṃyogāccandrakāntamaṇiḥ payaḥ |
samutsṛjati nā'yuktaḥ sopamā yoginaḥ smṛtā || 12 ||
[Analyze grammar]

sūryaraśmisaṃprayogātsūryakānto hutāśanam |
āviṣkaroti naikākī sopamā yoginaḥ smṛtā || 13 ||
[Analyze grammar]

pipīlikā''khunakulagṛhagodhākapiñjalāḥ |
vasanti svāmivadgehe dhvaste yānti tato'nyataḥ || 14 ||
[Analyze grammar]

duḥkha tu svāmino gehadhvaṃse teṣāṃ yathā na vai |
tathā tu yoginā bhāvyaṃ duḥkhānāvṛtakena vai || 15 ||
[Analyze grammar]

valmīkakīṭikā mukhāgreṇa cāpi tvaṇīyasā |
karoti valmīkacayaṃ tathā yogaṃ samarjayet || 16 ||
[Analyze grammar]

paśupakṣimanuṣyādyaiḥ patrapuṣpaphalādikam |
savṛkṣaṃ lupyate tadvallopyaṃ sarvaṃ tu yoginā || 17 ||
[Analyze grammar]

ruruśāvaviṣāṇāgraṃ vardhamānaṃ vilokya ca |
yogī yoge vardhate ca tadā siddhimavāpnuyāt || 18 ||
[Analyze grammar]

tadgṛhaṃ yatra vasati tadbhojyaṃ yena jīvati |
yena sampadyate cārthastatsukhaṃ mamatā'tra kā || 19 ||
[Analyze grammar]

bhojye miṣṭaṃ ca vā'miṣṭaṃ tīkṣṇaṃ kṣāraṃ ca vā kaṭu |
na yad vedayate yogī jñātvā'pi na bhaṇatyapi || 20 ||
[Analyze grammar]

sa vai jihvāṃ rasaṃ svādṃ jītavānasti sarvathā |
komalaṃ kaṭhinaṃ rūkṣaṃ mṛduḥ snigdhaṃ kharaṃ pṛthu || 21 ||
[Analyze grammar]

tīkṣṇaṃ prajvālakaṃ jñātvā cāpi duḥkhaṃ na yojane |
so'yaṃ tvacaṃ sukhaṃ sparśaṃ jītavānasti sarvathā || 22 ||
[Analyze grammar]

miṣṭaṃ bhadra svarayuktaṃ gītaṃ cāhlādakaṃ mṛdu |
narma hāsyapradaṃ roṣakaraṃ vā mānadaṃ tathā || 23 ||
[Analyze grammar]

jñātvā śabdaṃ na vai tatra sukhaṃ duḥkhaṃ hi manyate |
sa ca vācaṃ tadarthaṃ ca jītavānasti sarvathā || 24 ||
[Analyze grammar]

sundaraṃ sughaṭaṃ svarṇasamaṃ tejomayaṃ śubham |
dhavalaṃ karburaṃ cānyat cikkaṇaṃ tīkṣṇameva vā || 25 ||
[Analyze grammar]

rūpaṃ dṛṣṭvā sukhaṃ duḥkhaṃ yo na manyeta mānase |
jītavān sarvathā rūpaṃ netraṃ dṛśyaṃ sa yogirāṭ || 26 ||
[Analyze grammar]

sugandhaṃ samanuprāpya nāsā naiti vikāsatām |
durgandhaṃ samanuprāpya naspuṭaṃ na ca ruddhyate || 27 ||
[Analyze grammar]

sa yogī jītavān gandha nāsikāṃ ca svabhāvataḥ |
satyapi kharjane prāpte cāṃcalye vā tvaci kvacit || 28 ||
[Analyze grammar]

naiva spṛśati karṇaṃ ca karotyeva na tvagjayī |
padbhyāṃ yāti harerdhāma pradakṣiṇāṃ karoti ca || 29 ||
[Analyze grammar]

tīrthayātrāṃ sādhuyātrāṃ karoti caraṇojjayī |
devagurusatāṃ sevāṃ karābhyāṃ prasamācaret || 30 ||
[Analyze grammar]

vāṇyā saṃkīrtanaṃ kṛṣṇanārāyaṇasya cācaret |
nṛtyaṃ karoti devāgre kathāṃ karoti sādhuṣu || 31 ||
[Analyze grammar]

gītaṃ karoti bhakteṣu dhyānaṃ karoti mūrtiṣu |
cintanaṃ vandanaṃ stotraṃ karotyeva parātmani || 32 ||
[Analyze grammar]

namanaṃ hasanaṃ cāhvānakaṃ dikṣu karoti ca |
dṛṣṭvā kṛṣṇaṃ tatra tatra harṣe cāviṣkaroti ca || 33 ||
[Analyze grammar]

kvacid vā'dṛśyatāṃ yāti kvacid vṛkṣeṣu vartate |
kvacijjalapradeśe vā kvacidraṇe'pi vartate || 34 ||
[Analyze grammar]

kvacittu gahvare garte kaṇrakādau kvacitkvacit |
kheṭe nagare grāmādau vane'raṇye ca nirjane || 35 ||
[Analyze grammar]

manasā kalpite deśe bhūtale'bbhratale'pi vā |
vasatyeva yathāceṣṭaṃ yathāsaṃkalpameva ca || 36 ||
[Analyze grammar]

mukhe kvacicchilākhaṇḍaṃ dhṛtvā khādati ravādyavat |
kajjalaṃ kardamaṃ vāpi dhūlīṃ kṣipati gātrake || 37 ||
[Analyze grammar]

candanaṃ śītalaṃ matvā jihīrṣati muhurmuhuḥ |
agamyaṃ dūradeśasthaṃ vastu hastena dhāryate || 38 ||
[Analyze grammar]

anyadeśe jāyamānaṃ vṛttāntaṃ janasaṃsadi |
varṇayatyeva ca yathāyathaṃ kvacit satīśavat || 39 ||
[Analyze grammar]

kvacit svapiti mārgeṣu kvacijjaneṣu kūrdati |
paśuṣvapi vinā cintāṃ bhayaṃ nidrāti mattavat || 40 ||
[Analyze grammar]

dhūlīdhūsaritāṃgaśca modate manasā kvacit |
digambaraḥ kvacid yāti kvacitparṇāmbaro'pi vā || 41 ||
[Analyze grammar]

kvacid vṛkṣatvagambaraḥ kvacid bhasmāmbaro'pi vai |
kvacidvṛṣṭipradhārāsu kvacidātapavahniṣu || 42 ||
[Analyze grammar]

kvacicchaityādisalile kardame tiṣṭhati kvacit |
kvacinmalādiliptāṃgaḥ kvacitsvacchaśarīrakaḥ || 43 ||
[Analyze grammar]

kvacinmūtrādidurgandhaḥ ṣṭhīvanādiṣu nirghṛṇaḥ |
nāsikālālasaṃlagno dehakṣālanavarjitaḥ || 44 ||
[Analyze grammar]

ātmārāmo yathā brahmasvarūpo divyavigrahaḥ |
nirāvaraṇasañcāro naranārīvibhānakaḥ || 45 ||
[Analyze grammar]

paśupakṣitṛṇavallīkaṇṭakādiṣu nirbhayaḥ |
harerbhānena yukto'pi dehabhānādivarjitaḥ || 46 ||
[Analyze grammar]

avismartavyamevā'trā'tyaktavyaṃ cāpi yadbhavet |
na tyajati nāpi vismaratyavadhānavānapi || 47 ||
[Analyze grammar]

vartate bālavadvāpi vṛddhavacca kadācana |
kadāpi vartate kākabakamārjāraghūkavat || 48 ||
[Analyze grammar]

kvacit sa vartate premṇi mayūraśukahaṃsavat |
kvacinmādhukarīṃ vṛttiṃ kvacid vṛttiṃ tu vānarīm || 49 ||
[Analyze grammar]

kvacit saiṃhīṃ kvacid dīnāṃ kvacicchyenasamāṃ tathā |
kvacinmatsyasamāṃ vṛttiṃ samādāya hi vartate || 50 ||
[Analyze grammar]

śrīharau cittayuktatvaṃ cā'nyatra cittavarjitam |
ahnāṃ nirgamanaṃ tasya bhavati brahmayoginaḥ || 51 ||
[Analyze grammar]

kvacinmānasapūjāyāṃ hariṃ bhojayati dhruvaḥ |
jalaṃ datvā namaḥ kṛtvā visarjayati ceṣṭayā || 52 ||
[Analyze grammar]

kvacid dhūlyāṃ tu paryaṃkaṃ kṛtvā sthāpayati prabhum |
patraṃ puṣpaṃ dalaṃ parṇaṃ phalaṃ vā kaṃkaraṃ tṛṇam || 53 ||
[Analyze grammar]

tulasīṃ kamalaṃ datvā hariṃ raṃjayati kvacit |
evaṃ yogijanasyaiva ceṣṭā niyantraṇāṃ vinā || 54 ||
[Analyze grammar]

divyā divyasvarūpā ca divyagatipravartikā |
divyatattvamayī sarvā paraśreyaḥpradāyinī || 55 ||
[Analyze grammar]

bhavatyeva sadā'larka yogī jānāti yoginam |
sanakādyāḥ ṛṣabhādyāḥ śukādyāśca tathā'bhavan || 56 ||
[Analyze grammar]

siddhā nāthāstīrthakarā haṃsā aghoravartanāḥ |
sādhavo yoginaścānye jaḍāśca bhairavādayaḥ || 57 ||
[Analyze grammar]

śaṃkaro yoginīcakraṃ cā'vadhūtāstathā'pare |
satyaḥ sādhvyastathā dāsyo vaiṣṇavyaśca samādhigāḥ || 58 ||
[Analyze grammar]

prāpurvai brahmaparamaṃ lokavilakṣaṇakriyāḥ |
kimbahunā'tra vācā vai yogī yogena darpitaḥ || 59 ||
[Analyze grammar]

nānyat kiṃcidvijānāti brahmabhinnaṃ hṛdantare |
yasya sarvatra cā''tmā'sti yasmin sarvātmano gṛham || 60 ||
[Analyze grammar]

sūtre maṇirmaṇau sūtraṃ tathā yaḥ sthitimāptavān |
paripūrṇatamānandaṃ prāptavān tanmadānvitaḥ || 61 ||
[Analyze grammar]

tasya yoginaḥ sāmyaṃ ko vimarśayitumarhati |
ceṣṭayā vartate vyagro buddhyā viśārado yathā || 62 ||
[Analyze grammar]

vācā tu vartate sādhurvṛttyā śānto hi vartate |
hṛdā tu vartate tṛpto dehena vartate'bhayaḥ || 63 ||
[Analyze grammar]

guṇaistu vartate mūḍhaḥ snigdho mukhena vartate |
brahmaṇi vartate rāgī māyike vartate saruṭ || 64 ||
[Analyze grammar]

nirjane vartate lubdhaḥ saghṛṇo vartate jane |
daive paitrye hareryoge saśraddho vartate ca saḥ || 65 ||
[Analyze grammar]

dehakārye vicitto vai nijakārye tu cittavān |
pare niḥśreyasi sarvabalayuktaḥ pravartate || 66 ||
[Analyze grammar]

vyavahāre vicitto'yaṃ parameśe sacittakaḥ |
evaṃ lakṣaṇasampanno yogī varteta sarvadā || 67 ||
[Analyze grammar]

kvacid darśayati svasmiṃścamatkārān bahūn bahūn |
kvacid vanyavadevā'yaṃ pradarśayati mūrkhatām || 68 ||
[Analyze grammar]

evaṃvidhaṃ janaṃ jñātvā vicitraceṣṭikaṃ muhuḥ |
vijānīyānmahāyogeśvaraṃ brahmasvarūpiṇam || 69 ||
[Analyze grammar]

atha yogī svayaṃ cihnaṃ jñātvā tyajati vigraham |
śṛṇu vacmi tvariṣṭāni yenotkrāntau na saditi || 70 ||
[Analyze grammar]

devamārgaṃ dhruvaṃ śukraṃ somacchāyāmarundhatīm |
yo na paśyati netreṇa mṛtyustasya samāntare || 71 ||
[Analyze grammar]

sūryasya maṇḍalaṃ raśmihīnaṃ vahniṃ saraśmikam |
yastu paśyati netreṇa mṛtyustasya samāntare || 72 ||
[Analyze grammar]

vānte mūtrapurīṣe ca svarṇatulye prapaśyati |
svapne'pi yadi paśyati jīvet sa daśamāsikam || 73 ||
[Analyze grammar]

dṛṣṭvā pretapiśācādīn gandharvanagarāṇi ca |
vṛkṣān kanakaraṃgāṃśca navamāsān sa jīvati || 74 ||
[Analyze grammar]

pīnaḥ śuṣkaḥ śuṣkaḥ pīno hyakasmājjāyate muhuḥ |
śirovāyubhramo yasya tasyā''yuścāṣṭamāsikam || 75 ||
[Analyze grammar]

pādanyāse bhuvi pārṣṇeryadvā phaṇe prakhaṇḍitā |
rajaḥkardamadhūlyādau saptamāsān sa jīvati || 76 ||
[Analyze grammar]

gṛdhraḥ kapotaḥ kākolo vāyaso vāpi mūrdhani |
kravyādo vā khago nīlaḥ ṣaṇmāsāyuḥpradarśakaḥ || 77 ||
[Analyze grammar]

hanyate kākapaṃktyā ca pāṃśuvarṣeṇa svapnake |
svacchāyāmanyathā draṣṭā catuḥpañca sa jīvati || 78 ||
[Analyze grammar]

anabhre vidyuto draṣṭā dakṣiṇasyāṃ pravāsakṛt |
rātrāvindradhanurdraṣṭā dvātramāsikajīvanaḥ || 79 ||
[Analyze grammar]

ghṛte taile tathā''darśe toye vā nā''tmanastanum |
yaḥ paśyedaśiraskāṃ vā māsādūrdhvaṃ na jīvati || 80 ||
[Analyze grammar]

yasya bastasamo gandho gātre śavasamo'pi vā |
tasya vai jīvanaṃ cārdhamāsikaṃ bodhyameva hi || 81 ||
[Analyze grammar]

yasya tu snātamātrasya hṛdayaṃ karapādakau |
pibataśca gale śoṣo daśāhe sa tu jīvati || 82 ||
[Analyze grammar]

yasya vegena vāyośca daṇḍabhedaḥ prajāyate |
tasyā'ntakaḥ samāyāto muhūrte vai mariṣyati || 83 ||
[Analyze grammar]

ṛkṣavānarabastoṣṭragardabhajambukādibhiḥ |
dakṣiṇāṃ yo diśaṃ vāhe tiṣṭhan yāti mariṣyati || 84 ||
[Analyze grammar]

raktakṛṣṇāmbaradharā gāyantī hasatī ca yam |
dakṣiṇāśāṃ nayennārī svapne so'pi na jīvati || 85 ||
[Analyze grammar]

nagnaṃ kṣapaṇakaṃ yadvā rākṣasaṃ kālameva vā |
hasamānaṃ pravalgantaṃ dṛṣṭvā mṛtyuṃ vicārayet || 86 ||
[Analyze grammar]

ātmānaṃ sarvathā magnaṃ paṃke paśyenmariṣyati |
keśe vahniṃ bhujagaṃ ca bhasma śuṣkāṃ nadīṃ tathā || 87 ||
[Analyze grammar]

svapne dṛṣṭvā daśāhena mariṣyati na saṃśayaḥ |
karālaiḥ puruṣairāyudhādibhiścopalādibhiḥ || 88 ||
[Analyze grammar]

māritastāḍitaḥ so'pi mariṣyati na saṃśayaḥ |
dantajāḍyavato mṛtyurbhaviṣyati na saṃśayaḥ || 89 ||
[Analyze grammar]

sūryodaye śivā yasya krośantī yāti sammukham |
viparītaṃ parītaṃ vā sa sadyo mṛtyumṛcchati || 90 ||
[Analyze grammar]

bhuktamātrasya yasyaiva punaḥ saṃbādhate kṣudhā |
dīpagandhaṃ na yo vetti sa gatāyurna saṃśayaḥ || 91 ||
[Analyze grammar]

nātmapratikṛtiṃ tvanyacakṣuṣorvai prapaśyati |
rātrau śakrāyudhadraṣṭā divā grahavilokanaḥ || 92 ||
[Analyze grammar]

nāsikā vakritā yasya karṇau ca nimnakonnatau |
netraṃ vāmaṃ sravatyeva tasyāyurnāsti sarvathā || 93 ||
[Analyze grammar]

mukhaṃ raktaṃ bhavejjihvā śyāmā dantāśca kṛṣṇakāḥ |
nirghoṣā'śravaṇaṃ karṇe cakṣurjyotiḥkṣayaṃ tathā || 94 ||
[Analyze grammar]

garte gatasyopalābhirdvāraṃ yasya pidhīyate |
tasya mṛtyuḥ kṣaṇādūrdhvaṃ svapne'gniveśitasya ca || 95 ||
[Analyze grammar]

jalapraveśane bhūtaistāḍane mṛtyurāgataḥ |
svabhāvavaiparītyaṃ ca prakṛteśca viparyayaḥ || 96 ||
[Analyze grammar]

pūjyanindā'vamānādi mṛtyorākāriṇo matāḥ |
tasmād yogaṃ tadā yuñjyānmṛtyunāśāya taddine || 97 ||
[Analyze grammar]

yadvā brahmaṇi yuñjītātmānaṃ nānyatsmaretkhalu |
tena kṛṣṇena yukto'sau prayāti tatparaṃ padam || 98 ||
[Analyze grammar]

so'yamātyantiko mokṣo mṛtyurātyantiko hi saḥ |
yogābhyāsaphalaṃ taccā'kṣare pādārcanaṃ hareḥ || 99 ||
[Analyze grammar]

jananaṃ sārthakaṃ tasya maraṇaṃ sārthakaṃ tathā |
sārthakaṃ rājyakaraṇaṃ prāptiḥ kṛṣṇasya pādayoḥ || 100 ||
[Analyze grammar]

alarka itisaṃśrutvā nanāma gurupādayoḥ |
niśāmadhye muhūrte vai jñānayogau lalābha ca || 101 ||
[Analyze grammar]

pūjito vandito dattātreyaśca bhagavān muhuḥ |
uvāca bahusantuṣṭaḥ pulakāṃcitavigrahaḥ || 102 ||
[Analyze grammar]

diṣṭyā kāśīpaterbhūribalasainyena tarjitaḥ |
yannimittamihā''yātaḥ sa bhavatsaṃgado mama || 103 ||
[Analyze grammar]

dhanyo bhrātā subāhuśca yena jñāne suyojitaḥ |
diṣṭyā mātṛkṛtaṃ patra vācitaṃ ca mayā tathā || 104 ||
[Analyze grammar]

diṣṭyā tvatpādayugalaṃ sevitaṃ ca mayā tathā |
diṣṭyā tvaduktayaḥ sarvā mama cetasi susthirāḥ || 105 ||
[Analyze grammar]

diṣṭyā jñānaṃ mamotpannaṃ tava sādhoḥ samāgamāt |
diṣṭyā bhavatā karuṇā kṛtā bhagavatā mayi || 106 ||
[Analyze grammar]

so'haṃ tava prasādāgnirnirdagdhāhaṃmamādikaḥ |
brahmadhāma pragantuṃ vai yatiṣye rājyavartanāt || 107 ||
[Analyze grammar]

dattātreyastataḥ śiṣyaṃ prāha gaccha sukhī bhava |
nirmamo nirahaṃkārastathā cara vimuktaye || 108 ||
[Analyze grammar]

evamuktaḥ praṇamyainaṃ jagāma niśithe gṛham |
yatra kāśīpatiḥ rājā tathā subāhuragrajaḥ || 109 ||
[Analyze grammar]

tatra gatvā samuvāca bhujyatāṃ rājyamūrjitam |
yathā vā rocate tadvat subāhoḥ saṃprayaccha vā || 110 ||
[Analyze grammar]

kāśīrājastadā prāha kiṃ tyaktaṃ yuddhamantarā |
alarkaḥ prāha guruṇā granthayo nāśitā mama || 111 ||
[Analyze grammar]

dattātreyaprasādena bhedabhāvo nirākṛtaḥ |
mano brahmaṇi sandhāya tajjaye paramo jayaḥ || 112 ||
[Analyze grammar]

subāhuḥ prāha yasyārthaṃ tvāmahaṃ yoddhumāgataḥ |
tanmayā sakalaṃ prāptaṃ na me rājye prayojanam || 113 ||
[Analyze grammar]

kāśīrājastathā prāha jñānavairāgyayoḥ kṛte |
alarka tava mokṣārthaṃ mayā yuddhaṃ praghoṣitam || 114 ||
[Analyze grammar]

tatte jñānaṃ ca vairāgyaṃ samutpannaṃ vrajāmyaham |
upekṣyate sīdamānaḥ svajano bāndhavaḥ suhṛt || 115 ||
[Analyze grammar]

sa na proktaḥ svajanādirvācyaḥ sa tu janairbhavet |
phaladāyī satāṃ saṃgo mātrā te kathitaḥ khalu || 116 ||
[Analyze grammar]

tajanyabodhalābhena yatethāḥ śreyase nṛpa |
evamuktvotsavaṃ kṛtvā kāśīrājo yayau tataḥ || 117 ||
[Analyze grammar]

subāhurapi siddhārtho yayau svīyavanaṃ punaḥ |
alarkastu samuttīrṇo gāthāmetāmagāyata || 118 ||
[Analyze grammar]

aho kaṣṭaṃ mayā kīdṛg rājyaṃ garveṇa vartitam |
guroḥ kṛpayā vijñānaṃ yogānnāsti paraṃ sukham || 119 ||
[Analyze grammar]

ityuktvā ca nijaṃ putramabhiṣicya narādhipam |
vanaṃ jagāma santyaktasarvasaṃgaḥ pramuktaye || 120 ||
[Analyze grammar]

tataḥ kālena mahatā brahmanirvāṇamāptavān |
śravaṇātpaṭhanāccāsya brahmasāyujyamāpnuyāt || 121 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye'larkasya dattātreyopadeśe muktacaryā yogināṃ mṛtyucihnāni alarkasya vanavāsaḥ evamādinirūpaṇanāmā saptanavatyadhikatriśatatamo'dhyāyaḥ || 397 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 397

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: