Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 395 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyāṇa uvāca |
atha rājñā yojitā sā madālasā caturthakam |
putraṃ lakṣmi pravṛttestu mārge hyupādideśa yat || 1 ||
[Analyze grammar]

putra vardhasva madbharturmano nandaya karmabhiḥ |
devapitratithīn sarvān karmaṇā toṣamāvaha || 2 ||
[Analyze grammar]

brahmacaryaṃ vrataṃ putra gṛhāṇa sopanāyakam |
tato vidyāṃ rājayogyāṃ nītiṃ gṛhāṇa sadguroḥ || 3 ||
[Analyze grammar]

rājyaṃ pitṛpradattaṃ ca dharmārthaṃ vaha putraka |
prajā rakṣa kratūn śreṣṭhān kuru vahnau ghṛtādikam || 4 ||
[Analyze grammar]

juhudhi brāhmaṇasādhudīnebhyo dehi cārthitam |
kṣiteḥ saṃpālanāt saukhyaṃ dharmakāryaṃ bhaviṣyati || 5 ||
[Analyze grammar]

tena svargaṃ ca devatvaṃ sukhaṃ prāpsyasi śāśvatam |
parvasu tīrthake gatvā tarpayethāḥ dharāmarān || 6 ||
[Analyze grammar]

pūrayethāḥ mano'bhīṣṭaṃ bāndhavānāṃ samīhitam |
cintayethāḥ hṛdi sarvajīvānāṃ hitamuttamam || 7 ||
[Analyze grammar]

nivartayethāḥ satataṃ cākāryebhyaścāpi pāpataḥ |
yajñairdānaijapairhomairdevān dvijāṃśca prīṇaya || 8 ||
[Analyze grammar]

dharmārthakāmasaṃjñaiśca vijayethāḥ pumarthakaiḥ |
gurun saṃsevayethāśca nandayethāḥ suhṛjanān || 9 ||
[Analyze grammar]

sādhūn saṃrakṣayethāśca yajethāḥ suramānavān |
vrajethāstīrthayātrāyāṃ kārayethāḥ svamokṣaṇam || 10 ||
[Analyze grammar]

gṛhadharmān pālayethāstoṣayethāḥ suyoṣitaḥ |
putrānutpādayethāśca śrayethāḥ nyāsasādhutām || 11 ||
[Analyze grammar]

samarjayethāḥ muktiṃ ca tyajethāḥ pravṛttiṃ tathā |
vilīyethāḥ pare kṛṣṇanārāyaṇe'kṣarādhipe || 12 ||
[Analyze grammar]

iti putra tavārthe vai mayā mārgo nideśitaḥ |
tatra śreyaḥ śrayethāstvaṃ rāgatyāgobhayātmakam || 13 ||
[Analyze grammar]

evamullāpyamānaḥ so'larko mātrā punaḥ punaḥ |
vavṛdhe vayasā bālaḥ ṛtadhvajasutaḥ śubhaḥ || 14 ||
[Analyze grammar]

kṛtopanayanaḥ prāha mātaraṃ vada me sati |
mama yadatra kartavyamaihikā''muṣmikaṃ ca yat || 15 ||
[Analyze grammar]

madālasā punaḥ prāha jñānayogye vayasyatha |
vatsa rājye'bhiṣiktena kartavyaṃ lokarañjanam || 16 ||
[Analyze grammar]

vyasanāni na kāryāṇi rājyanāśyakarāṇi vai |
ātmā rakṣyo ripubhyaśca mantro rakṣyo viśeṣataḥ || 17 ||
[Analyze grammar]

amātyādīn vijānīyādāsanā''dānabhāṣaṇaiḥ |
cāraiḥ sarvatra saṃdṛṣṭiṃ kārayet satyavedibhiḥ || 18 ||
[Analyze grammar]

kutrāpi bhūbhṛtā viśvasanīyaṃ naiva sarvathā |
kāryasādhakatā rakṣyā viśvāsairapi karhicit || 19 ||
[Analyze grammar]

deśakālādivijñena rājñā bhāvya guṇādibhiḥ |
ātmā prākmantriṇaḥ paścād bhṛtyā jeyastataḥ param || 20 ||
[Analyze grammar]

kāmādayo vijetavyāḥ prathamaṃ sarvathā nṛpaiḥ |
kāmaḥ krodho mado lobho mānaścaite vināśakāḥ || 21 ||
[Analyze grammar]

kākavacceṣṭayā bhāvyaṃ kokilāvat svareṇa ca |
bhṛṃgavat sāragrahaṇe mṛgavadbhramaṇe sadā || 22 ||
[Analyze grammar]

vyālavad roṣakaraṇe mayūravat samādare |
haṃsavattu vivekena kukkuṭavaddhi jāgratau || 23 ||
[Analyze grammar]

lohavad dārḍhyabhāvena bhāvyaṃ rājñā hitārthinā |
kīṭavat kaṭhine śatrau praviśettu śanaiḥ śanaiḥ || 24 ||
[Analyze grammar]

sambhūya ca pipīlikāvadāharet paraṃ nṛpaḥ |
agnivisphuliṃgavad vai camatkāraṃ pradarśayet || 25 ||
[Analyze grammar]

candravat sūryavaccāpi nītyarthe niyamaṃ caret |
bandhakī tu yathā syādvai nirlepā paśupakṣiṣu || 26 ||
[Analyze grammar]

padma jale tu nirlepaṃ hyuparyupari tiṣṭhati |
śarabhaḥ siṃhavargaśca phalayukpuruṣārthakaḥ || 27 ||
[Analyze grammar]

śūlī vedhe na viphalā tathā prajñāṃ samarjayet |
dadhipātre prasphuṭite gopālikā na śocati || 28 ||
[Analyze grammar]

gurviṇīstanato dugdhaṃ sravate na kadācana |
evaṃ rājñā vartanīyaṃ kartavyaṃ rājyarakṣaṇam || 29 ||
[Analyze grammar]

indravattoyamādāya dātavyaṃ samayāgame |
sūryavattoyamādāya dātavyaṃ ṛtusaṃgame || 30 ||
[Analyze grammar]

yamavat suhṛdi śatrau daṇḍakārye samo bhavet |
candravat śāntamanasā bhāvyaṃ kvacinna sarvadā || 31 ||
[Analyze grammar]

vāyuvat sarvavarṇeṣu cārairgopyaṃ samāharet |
na lobhe kāmavarge vā kṛṣyate sa sukhī sadā || 32 ||
[Analyze grammar]

dharmaṃ pālayati svargyaṃ sādhvāśramāṃśca rakṣati |
tasya sukhaṃ pretya paratreha ca śāśvatam || 33 ||
[Analyze grammar]

prajāyāṃ dharmasarvasvasthāpanena nṛpasya tu |
bhāgaprāptirbhavatyeva tena svargaṃ punaḥ punaḥ || 34 ||
[Analyze grammar]

karmayajñān jñānayajñān bhaktiyajñān pravartayet |
kṛṣṇanārāyaṇaprītyā labheta śāśvataṃ padam || 35 ||
[Analyze grammar]

satyaṃ śaucamahiṃsā cā'nasūyā ca tathā kṣamā |
ānṛśaṃsyamakarmaṇyaṃ caite rakṣyā janairbhuvi || 36 ||
[Analyze grammar]

vatsa gārhasthyamādāya janaḥ puṣṇāti vai jagat |
tatpuṇyena ca lokān sa sañjayatyabhivāñcchitān || 37 ||
[Analyze grammar]

surā daityā dānavā vā mānuṣāḥ pitararṣayaḥ |
munayaḥ kīṭapataṃgā vayāṃsi paśavo drumāḥ || 38 ||
[Analyze grammar]

gṛhasthamupajīvanti tena tṛptiṃ prayānti ca |
mukhaṃ tvasya nirīkṣante hyapi no dāsyatīti vai || 39 ||
[Analyze grammar]

gārhasthyaṃ poṣakaṃ sarvādhāraṃ gauḥ sā trayīmayī |
yatra pratiṣṭhitaṃ viśvaṃ viśvahetuśca sā matā || 40 ||
[Analyze grammar]

iṣṭāpūrtādikāryāṇi gṛhasthenaiva sarvathā |
svāhākārasvadhākārau gṛhasthādhārakau matau || 41 ||
[Analyze grammar]

vaṣaṭkāro hantakāraścā'hokāro'pi tanmayaḥ |
gārhasthyocchedakartā yaḥ sa tu pāpakaro'sti vai || 42 ||
[Analyze grammar]

gārhasthyaṃ poṣayed vijñaḥ saḥ svargāyopakalpyate |
rājñā vā dhaninā vatsa devarṣipitṛmānavāḥ || 43 ||
[Analyze grammar]

bhūtāni cānudivasaṃ poṣyāṇi svatanuryathā |
pitṝṇāṃ tarpaṇaṃ śrāddhaṃ kāle kuryātsamāhitaḥ || 44 ||
[Analyze grammar]

sumanogandhapuṣpādyairdeśanabhyarcayet tathā |
dīnā'nāthadaridrebhyo dadyād bhojyādikaṃ gṛhī || 45 ||
[Analyze grammar]

śvabhyaśca śvapacebhyaśca vayobhyaścā'vaped bhuvi |
bubhukṣumāgataṃ śrāntaṃ yācamānamakiṃcanam || 46 ||
[Analyze grammar]

bhojyaṃ peyaṃ pradadyāccātithiṃ matvā hariṃ prabhum |
tasmiṃstṛpte nṛyajñotthādṛṇānmucyeta vai gṛhī || 47 ||
[Analyze grammar]

atithiryasya bhagnāśo gṛhasthasya nivartate |
datvā sa duṣkṛtaṃ tasmai puṇyamādāya gacchati || 48 ||
[Analyze grammar]

apyambuśākadānena satkriyādatithiṃ gṛhī |
bhikṣāṃ ca yācatāṃ dadyād yathāśaktiprabhikṣaṇam || 49 ||
[Analyze grammar]

āśritān bhojayitvaiva sadā bhuṃjyād gṛhādhipaḥ |
evamudvahataḥ putra gārhasthyaṃ copakārakam || 50 ||
[Analyze grammar]

devāḥ pitaro munayo dīnāścātithibhikṣukāḥ |
ṛṣayo bāndhavāḥ pakṣipaśavaḥ sūkṣmakīṭakāḥ || 51 ||
[Analyze grammar]

āśīrvādaparā nityāḥ sukhadāḥ saṃbhavanti vai |
paraloke'pi sukhadā avighnāśca bhavanti te || 52 ||
[Analyze grammar]

evaṃvidhāṃ śubhāṃ gāthāṃ svayamatriragāyata |
vaiśvadevaṃ hi nāmaitad datvā yuṃjyānna cānyathā || 53 ||
[Analyze grammar]

putrajanmani yatkāryaṃ vivāhādau ca yad yathā |
tathā satāṃ tu sevāyāṃ vyayaḥ kāryo harerdine || 54 ||
[Analyze grammar]

annaprakiraṇaṃ yattu manuṣyaiḥ kriyate bhuvi |
tena tṛptiṃ piśācādyāḥ paryuṣitena yāntyapi || 55 ||
[Analyze grammar]

yadambu snānavastrādvai bhūmau patati tena vai |
ye ke ca tarutāṃ prāptāsteṣāṃ tṛptiḥ prajāyate || 56 ||
[Analyze grammar]

ye tu dehāṃgalagnā vai patanti jalabindavaḥ |
bhūgataistaiśca devādau gatāstṛptiṃ prayānti vai || 57 ||
[Analyze grammar]

piṇḍānnakaṇikābhiśca tiryañco yānti toṣaṇam |
ye tu dagdhāstathā bālāḥ kriyāyogyā asaṃskṛtāḥ || 58 ||
[Analyze grammar]

vipannāste'nnavikirasammārjanajalāśinaḥ |
ācullukajalaṃ pītvā tṛptimāyānti te mṛtāḥ || 59 ||
[Analyze grammar]

tasmānmahotsave dadyāt śrāddhe dadyācca dānake |
dadyādeva gṛhasthastu kule kaścinna sīdati || 60 ||
[Analyze grammar]

sadācāro gṛhasthena pālanīyo yathāyatham |
na hyācāravihīnasya sukhamatra paratra ca || 61 ||
[Analyze grammar]

durācāro hi puruṣo nehā''yurvindati dhruvam |
sarvapāpaniṣedhārthaṃ dharmaḥ kāryo gṛhārthinā || 62 ||
[Analyze grammar]

brāhme muhūrte buddhyeta dharmārthau cāpi cintayet |
snātvā sandhyāṃ tathā dhyānaṃ prakurvīta surārcanam || 63 ||
[Analyze grammar]

asatpralāpamanṛtaṃ vākpāruṣyaṃ ca varjayet |
asadvādaṃ ca nāstikyaṃ naiva kuryātkadācana || 64 ||
[Analyze grammar]

vṛddhebhyo namanaṃ kuryāt pūjyapūjā samācaret |
gurūṇāmāsanaṃ dadyādabhyutthānādi cācaret || 65 ||
[Analyze grammar]

guruṃ ca pitarau śreṣṭhaṃ patiṃ samabhivādayet |
duṣkṛtaṃ na gurorbrūyāt kruddhaṃ tvenaṃ prasādayet || 66 ||
[Analyze grammar]

paranindāṃ na śṛṇuyānna ca kuryātkadācana |
panthā deyo brāhmaṇānāṃ rājño duḥkhāturasya ca || 67 ||
[Analyze grammar]

satāṃ viduṣāṃ gurviṇyā bhārārtasya yavīyasaḥ |
mūkāndhabadhirāṇāṃ ca mattasyonmattakasya ca || 68 ||
[Analyze grammar]

satyāśca vairiṇaścāpi bālasya patitasya ca |
narmā'bhighātamākrośaṃ paiśunyaṃ ca vivarjayeta || 69 ||
[Analyze grammar]

daṃbhā'bhimānaśāṭhyāni na kuryādvai kadācana |
paradārā na gantavyā dīrghāyuṣyaṃ samīcchatā || 70 ||
[Analyze grammar]

rajasvalā sadā varjyā sarvaiḥ rātricatuṣṭayam |
strījanmaparihārārthaṃ pañcamīmapi varjayet || 71 ||
[Analyze grammar]

tataḥ ṣaṣṭhyāṃ vrajed rātryāṃ putrecchuko hi sarvathā |
yugmāsu putrā jāyante kanyāstvekāsu rātriṣu || 72 ||
[Analyze grammar]

āṣoḍaśarātraṃ vai garbhādhānabalaṃ matam |
tata ūrdhvaṃ tu kamalaṃ pihitaṃ jāyate'phalam || 73 ||
[Analyze grammar]

kuryānmaitrī na cā'śīlairna cauryādidūṣitaiḥ |
na cā'tivyayaśīlaiśca na lubdhairnāpi vairibhiḥ || 74 ||
[Analyze grammar]

na tathā balibhirmaitrī na nyūnairnāpi ninditaiḥ |
na sarvaśaṃkibhiścāpi na vā daivaparaistathā || 75 ||
[Analyze grammar]

atha maitrīṃ prakurvīta sadācāraiśca sādhubhiḥ |
prājñairapiśunaiḥ śaktaiḥ karmodyogādiśālibhiḥ || 76 ||
[Analyze grammar]

patidevagurūn prati naiva pādau prasārayet |
tatra putra na vastavyaṃ yatra nāsti catuṣṭayam || 77 ||
[Analyze grammar]

ṛṇapradātā vaidyaśca śrotrīyaḥ sajalā nadi |
jitā'mitro nṛpo yatra dharmarakṣaṇakārakaḥ || 78 ||
[Analyze grammar]

paurāḥ susaṃyatā yatra yatra sasyavatī mahī |
yatrā'matsariṇo lokāstatra vāsaḥ sukhodayaḥ || 79 ||
[Analyze grammar]

tatra putra na vastavyaṃ yatraitat tritayaṃ sadā |
jigīṣuḥ pūrvavairaśca janā udyamavarjitāḥ || 80 ||
[Analyze grammar]

śaucādikaṃ śṛṇu putra yathā yasyāsti sammatam |
śakhā'śmasvarṇarūpyāṇāṃ rajjūnāmatha vāsasām || 81 ||
[Analyze grammar]

śākamūlaphalānāṃ ca tathā vidalacarmaṇām |
maṇivajrapravālānāṃ ratnamuktāphalasya ca || 82 ||
[Analyze grammar]

gātrāṇāṃ ca manuṣyāṇāmambunā śaucamiṣyate |
sasnehānāṃ tu bhāṇḍānāṃ śuddhiruṣṇena vāriṇā || 83 ||
[Analyze grammar]

śūrpadhānyā'jinānāṃ ca muśalolūkhalasya ca |
saṃhatānāṃ ca vastrāṇāṃ prokṣaṇāt sacayasya ca || 84 ||
[Analyze grammar]

valkalānāmaroṣāṇāmambunā śuddhiriṣyate |
tṛṇakāṣṭhauṣadhīnāṃ ca prokṣaṇācchuddhiriṣyate || 85 ||
[Analyze grammar]

ūrṇā keśādayaḥ śuddhā vāyunā kiraṇena vā |
śuci bhaikṣaṃ kāruhastaḥ paṇyaṃ yoṣinmukhaṃ tathā || 86 ||
[Analyze grammar]

yajñaśālā rasaśālāḥ stanandhayasutāḥ striyaḥ |
śucinyaśca tathā hyāpaḥ sravantyo'gandhabudbudāḥ || 87 ||
[Analyze grammar]

bhūmirviśuddhyati kālāt sekāllepātsumārjanāt |
ullekhanāttathā vṛṣṭermṛttikācchuddhiriṣyate || 88 ||
[Analyze grammar]

bhasmā'mbugharṣaṇairkāṃsyaśuddhiśca vahninā tathā |
mṛttoyaiścānyapātrāṇāṃ kṣāreṇa trapusīsayoḥ || 89 ||
[Analyze grammar]

rajo'gniraśvo gauśchāyā raśmayaḥ pavano mahī |
vipruṣo makṣikādyāśca duṣṭasaṃgādadoṣiṇaḥ || 90 ||
[Analyze grammar]

ajāśvau mukhato medhyau na gorvatsasya cānanam |
mātuḥ prasravaṇaṃ medhyaṃ śakuni phalapātane || 91 ||
[Analyze grammar]

āsanaṃ śayanaṃ yānaṃ nāvaḥ pathi tṛṇāni ca |
somasūryāṃśupavanaiḥ śuddhyanti nityameva hi || 92 ||
[Analyze grammar]

prabhūtopahatādannādagramudbhūpya saṃtyajet |
śeṣasya prokṣaṇaṃ kuryād vāyunā śuddhireva vā || 93 ||
[Analyze grammar]

śavaṃ spṛṣṭvā prakuryādvai snānaṃ śuddhistato matā |
malatyāge prakurvīta snānaṃ karādiśodhanam || 94 ||
[Analyze grammar]

apatyajanmani śaucaṃ māsamekaṃ hi pālayet |
mṛtaśaucaṃ dvādaśāhaṃ pālayennyūnavarṣavat || 95 ||
[Analyze grammar]

ityevaṃ tvamalarkātrācāraṃ pālaya sarvathā |
ātmaśuddhiḥ sadā rakṣyā māyābhramavināśanaiḥ || 96 ||
[Analyze grammar]

sa evamanuśiṣṭo 3 mātrā tvalarka ādarāt |
pitrādiṣṭaśca saṃcakre dharmadāraparigraham || 97 ||
[Analyze grammar]

rājyaṃ pitrā pradattaṃ ca gṛhāṇā'larka aihikam |
madālasā svatanayaṃ prāhedaṃ paścimaṃ vacaḥ || 98 ||
[Analyze grammar]

yadā duḥkhamasahyaṃ te priyabandhuviyogajam |
śatrubādhodbhavaṃ vāpi vittanāśādisaṃbhavam || 99 ||
[Analyze grammar]

tadā'smāt putra niṣkṛṣya maddattādaṃgulīyakāt |
vācyaṃ vai śāsanaṃ tvatra paṭṭe'sti likhitaṃ mayā || 100 ||
[Analyze grammar]

ityuktvā pradadau mātā sauvarṇaṃ sāṃ'gulīyakam |
āśiṣaścāpi yā yogyā dattā mātrā tataḥ param || 101 ||
[Analyze grammar]

pitrā dattā āśiṣaśca rājyaṃ cakre hyalarkakaḥ |
madālasāṛtadhvajau tapase kānanaṃ gatau || 102 ||
[Analyze grammar]

dhyātvā tau śrīkṛṣṇanārāyaṇaṃ tyaktvā tu bhautikam |
divyaṃ dehaṃ samāsādya yayaturbrahmadhāma vai || 103 ||
[Analyze grammar]

evaṃ madālasā lakṣmi vaiṣṇavī vai pativratā |
putrān muktān suniṣpādyā'kṣaradhāma gatā satī || 104 ||
[Analyze grammar]

etasya paṭhanādvāpi śravaṇānmuktirāpyate |
bandhanāni vinaśyeyuḥ sadā saukhyaṃ bhavet priye || 105 ||
[Analyze grammar]

alarko'pi yathānyāyaṃ bandhanaṃ na bhaved yathā |
tathā'karonnijaṃ rājyaṃ sarvāḥ pramuditāḥ prajāḥ || 106 ||
[Analyze grammar]

pālayāmāsa dharmātmā putravad dhārmikīḥ prajāḥ |
putrāṃścotpādayāmāsa tatheyāja mahāmakhaiḥ || 107 ||
[Analyze grammar]

ajāyanta sutāstvasya mahābalaparākramāḥ |
dharmātmāno mahātmāno vimārgaparipanthinaḥ || 108 ||
[Analyze grammar]

rājyaṃ kartuṃ samarthebhyo na sutebhyo dadau dhuram |
vairāgyaṃ nā'sya saṃjajñe bhuṃjato viṣayān bahūn || 109 ||
[Analyze grammar]

taṃ tathā bhogasaṃsaktaṃ bhrāntaṃ cā'pyajitendriyam |
bhrātaraṃ rāganāśāya hyupadeṣṭumanā vanī || 110 ||
[Analyze grammar]

subāhunāmako bhrātā'grajaḥ sanyāsavān yatiḥ |
āyayau tadgṛhaṃ śīghramupādideśa mokṣaṇam || 111 ||
[Analyze grammar]

ātmavidyāṃ bahuvidyāṃ bhrātrāpi kathitāṃ ca tām |
smāraṃ smāraṃ jagādā'smai bandhanāśārthameva saḥ || 112 ||
[Analyze grammar]

tathāpyalarko no mene rājyatyāgaṃ hitaṃkaram |
tadā bubodhayiṣustaṃ tyājayituṃ ca bandhanam || 113 ||
[Analyze grammar]

subāhustu ciraṃ dhyātvā śreyo'manyata saṅgaram |
tadvairisaṃśrayaṃ kṛtvā yuddhamutpādya colbaṇam || 114 ||
[Analyze grammar]

kārayāmi paraṃ śreyo bhrāturvairāgyamuttamam |
audāsīnyaṃ samutpādayitvā karomi mokṣaṇam || 115 ||
[Analyze grammar]

vicāryetthaṃ subāhuḥ saḥ kāśībhūpālamāgamat |
tena cakre balodyogamalarkaṃ prati pārthivaḥ || 116 ||
[Analyze grammar]

dūtaṃ ca preṣayāmāsa rājyaṃ bhrātre pradīyatām |
ityuktavantaṃ taṃ dūtaṃ pratyuvāca madānvitaḥ || 117 ||
[Analyze grammar]

māmevā'bhyetya hārdena yācatāṃ rājyamagrajaḥ |
nā'krāntyā saṃpradāsyāmi kāśīrājabhayena vai || 118 ||
[Analyze grammar]

tataḥ kāśīnṛpeṇāsya yuddhaṃ ghorataraṃ hyabhūt |
cintāṃ sa paramāṃ prāpya tat sasmārāṃgulīyakam || 119 ||
[Analyze grammar]

mātrā dattaṃ tatra patraṃ dadṛśe prasphuṭākṣaram |
saṃgaḥ sarvātmanā tyājyaḥ sa cet tyaktaṃ na śakyate || 120 ||
[Analyze grammar]

saḥ sadbhiḥ saha kartavyaḥ satāṃ saṃgo hi bheṣajam |
tṛṣṇā sarvātmanā heyā tyaktuṃ cecchakyate na sā || 121 ||
[Analyze grammar]

mumukṣayā parityājyā saiva tasyāstu bheṣajam |
vācayitvā mumukṣāṃ ca gṛhītvā'larkabhūpatiḥ || 122 ||
[Analyze grammar]

sādhusamparkamanvicchan rātrau mitaparigrahaḥ |
dattātreyaṃ mahābhāgaṃ yayau gurumasaṃginam || 123 ||
[Analyze grammar]

praṇipatyā'bhisaṃpūjya yathāsarvamabhāṣata |
kuru prasādaṃ duḥkhādivināśāyetyayācata || 124 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye'larka madālasā pravṛttidharmānupādideśa sā sapatikā divyagatimavāpa alarkasyā''tmajñānārthaṃ subāhoḥ prayāsa ityādinirūpaṇanāmā pañcanavatyadhikatriśatatamo'dhyāyaḥ || 395 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 395

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: