Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 393 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha prātarnṛpaputraḥ ṛtadhvajaḥ sumaṃgalaiḥ |
vādyaiśca gītibhiścāpi pātālākhyānakaistathā || 1 ||
[Analyze grammar]

nāgakanyābhiratyarthaṃ miṣṭasvaraiḥ prabodhitaḥ |
snāpito'mbaritaḥ śṛṃgārito'rcito vibhūṣitaḥ || 2 ||
[Analyze grammar]

bhojitaḥ pāyitaścāpi susparśaiḥ raṃjito muhuḥ |
vijñāpitaśca bahudhā ratnādigrahaṇāya saḥ || 3 ||
[Analyze grammar]

rajataṃ vā suvarṇaṃ vā vastraṃ vāhanamāsanam |
yadvā'bhimatamatyarthaṃ grahaṇārthaṃ niveditaḥ || 4 ||
[Analyze grammar]

ṛtadhvajastadā prāhā'śvataraṃ nāgayoginam |
tava prasādād bhagavan ratnādyasti gṛhe mama || 5 ||
[Analyze grammar]

tāte varṣasahasrāṇi śāsatīmāṃ vasundharām |
na nyūnaṃ vidyate kiñcitsvargamanyad gṛhe'sti me || 6 ||
[Analyze grammar]

tatrāpi sāttvatānāṃ tu tṛṇavanmāyikaṃ khalu |
tatra lubdhā janā nūnaṃ dhātṛmāyāsuvaṃcitāḥ || 7 ||
[Analyze grammar]

tavā'nayā sumadhurayā vāṇyā satkṛtiśīlayā |
kṛtakṛtyo'smi bhāvena saphalaṃ jīvanaṃ tu me || 8 ||
[Analyze grammar]

pitrā vai jīvanaṃ sārthaṃ mātrā ca jīvanaṃ sukham |
ārogyeṇa ca rājyena vṛddhānāṃ sevayā tathā || 9 ||
[Analyze grammar]

tvādṛśānāṃ kṛpābhiśca jīvanaṃ sārthakaṃ mama |
aśvatarastadā prāha gārhasthyaṃ bhāryayā sukham || 10 ||
[Analyze grammar]

tat tavāsti na vā saumya vada kiṃ brahmavānasi |
iti pṛṣṭaḥ samuvāca bhāryā mama pativratā || 11 ||
[Analyze grammar]

sutā gandharvarājasya nāmnā khyātā madālasā |
kenāpi kṛtavaireṇa vipralabdhā'tyajat tanum || 12 ||
[Analyze grammar]

tata ārabhya loke me pratijñāṃ kṛtavānaham |
nānyā bhāryā bhavitrī me varjayitvā madālasām || 13 ||
[Analyze grammar]

ityārabhya sadā cāsmi brahmacaryavratānvitaḥ |
brahmacaryeṇa vai lokā vairājāḥ santi nirmitāḥ || 14 ||
[Analyze grammar]

muktiloko brahmacaryaparasyā'sti vinirmitaḥ |
mānuṣasya janerlābhaḥ saṃhitāyāṃ prapaṭhyate || 15 ||
[Analyze grammar]

sa lābho'sti madarthaṃ vā'pyekapatnīvratasya ca |
aśvatarastadā prāha śṛṇu rājakumāraka || 16 ||
[Analyze grammar]

bhāgyena vardhase nityaṃ caikapatnīvratena vai |
pātivratyena te patnī saubhāgyena pravardhate || 17 ||
[Analyze grammar]

yā sā madālasā rājñī śrutvā patyurvināśanam |
samādhinā layaṃ prāptā gatā svaryāmyakaṃ puram || 18 ||
[Analyze grammar]

patimanveṣituṃ naijaṃ dharmarājaśca tāṃ jagau |
patiste vartate sādhvi jīvito yamunātaṭe || 19 ||
[Analyze grammar]

yogāyā'śvatarastasya yatate tiṣṭha vai kṣaṇam |
ityuktā soṣitā tatra mayā taptvā harātkhalu || 20 ||
[Analyze grammar]

varadānaṃ paraṃ prāpya putrīrūpā tava priyā |
āsāditā divyarūpā jātamātrā sukāminī || 21 ||
[Analyze grammar]

tādṛśī tava yogyā ca pūrvaṃ yādṛśyabhūddhi sā |
tvadarthaṃ mānasī kanyā madgehe vartate satī || 22 ||
[Analyze grammar]

tubhyaṃ dānāya saumyā'tra mayā'sti niścitaṃ yataḥ |
tasmāt paśyeha vatsa tvaṃ satīṃ ced draṣṭumicchasi || 23 ||
[Analyze grammar]

anugrāhyo bhavān gehaṃ bālo'pyabhyāgato guruḥ |
ityuktvā tvānayāmāsa tasya putrīṃ madālasām || 24 ||
[Analyze grammar]

prāha seyaṃ na vā vatsa bhāryā te yā madālasā |
sa dṛṣṭvā tāṃ sammukhaṃ drāk hṛṣṭaromā babhūva ha || 25 ||
[Analyze grammar]

ruroda pūrvāṃ saṃsmṛtya premapūritamānasaḥ |
aśvatarastadā kāmaphalaṃ baddhvā kare'sya vai || 26 ||
[Analyze grammar]

agniṃ prajvālya vidhivat kanyāratnaṃ dadau punaḥ |
prāpya bhāryāṃ satīṃ so'pi yautakaṃ ca dhanaṃ bahu || 27 ||
[Analyze grammar]

nāgakanyāstathā'nyāśca dāsīrdāsāṃśca sevakān |
maṇīn hiraṇyabhūṣāṃśca madālasāṃ navīkṛtām || 28 ||
[Analyze grammar]

pratilabhya praṇamyātha nāgeśaṃ śvaśuraṃ muhuḥ |
śālakau dvau samāśliṣya śvaśrū natvā tathā'parān || 29 ||
[Analyze grammar]

nirgataḥ svāyayau naijaṃ puraṃ yānena vāyunā |
āgamya svapuraṃ pitrornatvā sarvamaśeṣataḥ || 30 ||
[Analyze grammar]

kathayāmāsa tanvaṃgī punaḥ prāptā yathā tathā |
nanāma sā ca caraṇau śvaśrūśvaśurayoḥ satī || 31 ||
[Analyze grammar]

anyāṃśca pūjayāmāsa yathānyāyaṃ yathāvayaḥ |
tato mahotsavo jātaḥ paurāṇāṃ sarvathā priyaḥ || 32 ||
[Analyze grammar]

ṛtadhvajaśca suciraṃ tayā reme sumadhyayā |
atha kālena mahatā śatrujinmaraṇaṃ gataḥ || 33 ||
[Analyze grammar]

ṛtadhvajo'bhavadrājā patnīvrataḥ sudhārmikaḥ |
madālasā'bhavad rājñī rājamātā pativratā || 34 ||
[Analyze grammar]

śatasāhasradāsīṣu satīṣvapi madālasā |
lakṣmīvat svapatiṃ nityaṃ siṣeve'ṅgakriyādiṣu || 35 ||
[Analyze grammar]

patiṃ matvā kṛṣṇanārāyaṇarūpaṃ hariṃ prabhum |
sampanmokṣakaraṃ nityasambaddhaṃ sevate sma sā || 36 ||
[Analyze grammar]

bhojayitvā sadā bhuṃkte vastu samarpya sevate |
yuṃkte sā ca svake kārye patiprāsādikaṃ sadā || 37 ||
[Analyze grammar]

prātardhyānaṃ hareḥ pūjāṃ dānaṃ cātmavimarśanam |
atitherbhojanaṃ datvā svātmārthaṃ yukta eva sā || 38 ||
[Analyze grammar]

brahmārpaṇaṃ brahmasevāṃ brahmadhyānaṃ tu sāttvatī |
mahābhāgavatī sādhvī niṣpādya vartate pare || 39 ||
[Analyze grammar]

divāniśaṃ harerlīlākīrtanaṃ sā karoti vai |
anyān śrāvayati hareścamatkārān muhurmuhuḥ || 40 ||
[Analyze grammar]

evaṃ vai vartamānāyāḥ saṃjajñe prathamaḥ sutaḥ |
tasya cakre pitā nāma vikrānta iti dhīmataḥ || 41 ||
[Analyze grammar]

tutuṣustena vai sarve jahāsa ca madālasā |
yasyā brahmasvarūpāyāṃ harṣaśokau samau yataḥ || 42 ||
[Analyze grammar]

putraṃ tu vikramaṃ sādhvī bālamuttānaśāyinam |
rudantamabhiśāntyarthamullāpanamiṣeṇa sā || 43 ||
[Analyze grammar]

smṛtvā hariṃ tathātmānaṃ nityaśuddhaṃ nirañjanam |
putraṃ muktaṃ dehadharmahīnaṃ prāha madālasā || 44 ||
[Analyze grammar]

śuddhaḥ svayaṃ brahmasurūpavānasi |
prakalpitaṃ nāma ca te'dya kṛtrimam |
apūrvadehādikamāptavānasi |
hyaśokano rodiṣi kasya śokavān || 45 ||
[Analyze grammar]

hānau sadā roditi dehadharmavān |
sā na tvayi brahmanirañjane'sti vai |
sadā'si pūrṇo nijatṛptisaṃbhṛtaḥ |
sadā prataptasya kathe nu rodanam || 46 ||
[Analyze grammar]

āgantukā ye tu guṇāḥ sukhādayo |
niyojayantyeva tadiṣṭavedane |
tataḥ pravṛttau ca phale śubhā'śubhe |
asāracakre hi muhuḥ kṣipanti te || 47 ||
[Analyze grammar]

śāntāśca ghorāśca tathā pramūḍhā |
dehā viśeṣāḥ parivarttayanti |
tadvegavegī guṇavegahīno |
mamatvabhāk tāpavibharjitaḥ syāt || 48 ||
[Analyze grammar]

nānena dehena tu kiṃcidasti |
prāptavyamarthaṃ na ca śāśvataṃ vā |
yenā'sti labhyaṃ sa tu nityapūrṇaḥ |
kathaṃ prapūrṇasya nu rodanaṃ te || 49 ||
[Analyze grammar]

labdhaṃ gataṃ sarvamanityametad |
dṛṣṭaṃ mayā janmani cātra tatra |
gatisvabhāvaṃ puru naśvaraṃ ca |
śokāspadaṃ tvaṃ nahi tādṛśo'si || 50 ||
[Analyze grammar]

āste jalaṃ jāyate vardhate ca |
santiṣṭhati kṣīyate nāśameti |
ete tu dharmā hi bhūteṣu santi |
na te kathaṃ kasya hānerhi śokaḥ || 51 ||
[Analyze grammar]

na te'sti vṛddhirna ca te'sti hāni |
stādṛksvabhāve'tra na kaṃcuke tvam |
śokaṃ vrajethāḥ kuru cātmavittiṃ |
naisargikānandamayīṃ praśastim || 52 ||
[Analyze grammar]

tāteti kiñcit tanayeti kañci |
dambeti kāṃcid dayiteti kāṃcit |
mameti kiṃcinna mameti kiṃcid |
bhūtātmakaṃ mā tvayi mānayethāḥ || 53 ||
[Analyze grammar]

bhogaḥ sadā miśrita eva vartate |
miṣṭastathā'miṣṭa iti pratītitaḥ |
vijñasya miṣṭe'pi na miṣṭatā'sti vai |
mūḍhasya duḥkhe'pi na duḥkhatā'sti ca || 54 ||
[Analyze grammar]

ahaṃmametyasti kṛtaṃ navaṃ navaṃ |
gataṃ gataṃ vakti na te'styahaṃmamaḥ |
vṛthā mataṃ duḥkhakaraṃ hi bālyataḥ |
śīrṇe vikāre'pi na tad viyāsyati || 55 ||
[Analyze grammar]

cakṣuśca karṇaśca sunāsikā ca |
mukhaṃ radāstvak śravaṇaṃ manaśca |
jihvā karau pat malamūtramārgau |
nābhiśca nāmāni na te hi santi || 56 ||
[Analyze grammar]

kṣetrāṇi yadvat khalu mṛttikāyāḥ |
sarāṃsi yadvat khalu sajalādyāḥ |
svargāṇi yadvat khalu tejaādyāḥ |
prāṇāśca vātā na hi te tvadīyāḥ || 57 ||
[Analyze grammar]

yathā'tra yāne bahumārgagāmini |
sacetanastvaṃ surathī pragacchasi |
tvadātmake divyacidambarā'nasi |
tathaiva yantā'sti tamacyutaṃ smara || 58 ||
[Analyze grammar]

idaṃ vapurgatvarameva te ca me |
pituśca tadvad gatameva tatpituḥ |
yathaivaṃ bhūtaṃ sadṛśaṃ tu bhāvina |
statolabhasvā'ṅga vapustu śāśvatam || 59 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇa rādhikāpate |
ramāpate mādhava pārvatīpate |
lakṣmīpate bhaktapate prabhāpate |
raṭāṃga yacchāśvatamāpyase tanum || 60 ||
[Analyze grammar]

na te'sti nidrā na ca te'sti tandrā |
na te'sti mātā na ca me'stiputraḥ |
na te'sti bālyaṃ na ca me'sti vṛddhiḥ |
kramā'kramau brahmaṇi te na me ca || 61 ||
[Analyze grammar]

ātmeti jānanparamātmasevako |
hṛdācitā vā manasā ca vijñayā |
ānandamagno'nubhave'parokṣake |
kārṣṇaṃ rasaṃ cūṣati tṛptimaśnute || 62 ||
[Analyze grammar]

pṛthvyāṃ yathā santi sudolanāṃghrayo |
doloparistaṃbhagatāḥ paṭāṃghrayaḥ |
paṭāntarāle caraṇau tava sthitau |
svadantare yaccaraṇau hi taṃ bhaja || 63 ||
[Analyze grammar]

amūrtake mūrta iva sthitaḥ prabhuḥ |
saṃrakṣako mokṣada īśvareśvaraḥ |
sa eva mātā ca pitā viśāladṛga |
vikrāntanāmā'pi sa eva taṃ bhaja || 64 ||
[Analyze grammar]

ātmā'si mukto'si sadīśvaro'si |
brahmā'si divyo'si sadāsukho'si |
naro'si nārāyaṇarakṣito'si |
nijasvarūpo'si bhajā'kṣareśam || 65 ||
[Analyze grammar]

vidvijñānamityuktaṃ krāntaṃkriyā matā tataḥ |
jñānakriyāyutaścātmā vikrāntaṃ tvaṃ nijaṃ vada || 66 ||
[Analyze grammar]

vipakṣī tasya vai pakṣau saṃkalpaḥ śaktirityamū |
saṃkalpaśaktipakṣābhyāṃ krāntastvaṃ svaṃ nijaṃ vada || 67 ||
[Analyze grammar]

viśca jñānendriyaṃ proktaṃ kraṃ ca karmendriyaṃ tathā |
tayorantargataścātmā vikrāntaṃ tvaṃ nijaṃ vada || 68 ||
[Analyze grammar]

ātmānaṃ tvaṃ vijānīhi dehagehavilakṣaṇam |
saccidānandameveśaṃ śokastvāṃ na spṛśet tataḥ || 69 ||
[Analyze grammar]

ityevaṃ prathamaṃ putraṃ bodhadānena sā satī |
muktaṃ kṛtavatī bālye yogirājaṃ kṛtārthakam || 70 ||
[Analyze grammar]

vardhamānaṃ sutaṃ nityaṃ navaṃ nūtnaṃ prabodhanam |
ātmajñānamayaṃ mātā dadātyullāpanādiṣu || 71 ||
[Analyze grammar]

nirahaṃkāratāṃ prāpto nirmamatvaṃ ca sarvathā |
ātmabalaṃ paraṃ lebhe jñānaṃ lebhe ca sanmayam || 72 ||
[Analyze grammar]

mātā sā jananī saiva yayā bālo'tibodhitaḥ |
muktimārgagataḥ syācca bandhādbhavācca mucyate || 73 ||
[Analyze grammar]

mātṛbhāṣāparibodhe tvātmabodhamavāptavān |
itthaṃ mātrā sa tanayo janmaprabhatibodhitaḥ || 74 ||
[Analyze grammar]

dehasaukhyātigo jāto virāgo viṣayā'hataḥ |
yauvane'pi na rāgātmā dveṣaścāsya na kutracit || 75 ||
[Analyze grammar]

strīpuṃbhāve kuṇape'trā'nitye duḥkhe vināśini |
bhogabuddhiranutpannā brāhmarūpeṇa vartinaḥ || 76 ||
[Analyze grammar]

rūpaṃ rasaṃ tathā gandhaṃ sparśaṃ ca śravaṇaṃ tathā |
anātmīyaṃ paraṃ matvā na babandhāpi tatra vai || 77 ||
[Analyze grammar]

kāye puṣṭe bale jāte balaṃ pāṣāṇavanmatam |
indriyāṇāṃ golakāni koṣṭhalānīva manyate || 78 ||
[Analyze grammar]

evaṃ rāgavihīnaḥ sa nirdvandvaḥ svasvarūpavān |
cakāra na matiṃ prājño gārhasthyaṃ prati nirmamaḥ || 79 ||
[Analyze grammar]

svaśarīre'nahaṃkāro rājye'haṃkāravarjitaḥ |
kṣetre hastini yāne ca vāhane rāṣṭrake tathā || 80 ||
[Analyze grammar]

snehabhāvavihīno'sau bandhanaṃ nā''ptavān kila |
dāseṣu bhṛtyavargeṣu dāsīṣu nagarīṣvapi || 81 ||
[Analyze grammar]

bhavaneṣu vastrabhūṣā'tibhogyavastukeṣvapi |
na vai cakre manaḥ kiñcinmuktavaryo yathā'bhavat || 82 ||
[Analyze grammar]

bhojane ramaṇe pāne khādye jaihvye'pi sarvathā |
rasāsvādavihīno'sau yatirāḍiva lakṣyate || 83 ||
[Analyze grammar]

ratnahārādibhūṣāsu gandhasugandhivastuṣu |
dravadravyeṣu tailādau kajjalādau virāgavān || 84 ||
[Analyze grammar]

pradarśaneṣu mallānāṃ krīḍāsu vārayoṣitām |
gītiṣu nartakīnāṃ ca nṛtyeṣu vimanā iva || 85 ||
[Analyze grammar]

rājñāṃ samāje cotsāhe prajotsaveṣu keliṣu |
araṇyādipravāse'pi mṛgayādau virāgavān || 86 ||
[Analyze grammar]

daṇḍadāneṣu hiṃsreṣu karmasu vyāhṛtau tathā |
vyavahāreṣu ca krūranirdayeṣu virāgavān || 87 ||
[Analyze grammar]

brahmacarye tathā śauce santoṣe tapasi dhruve |
svādhyāye devapūjāyāṃ sadā protsāhavānabhūt || 88 ||
[Analyze grammar]

satye sarvavidhe maune cā'steye mānase bahiḥ |
aparigrahaṇe cāpi dhairye kāmādivarjane || 89 ||
[Analyze grammar]

guroḥ prasevane pitroḥ sevane vṛddhamānane |
atithisvāgate bhaktadarśane mukta eva saḥ || 90 ||
[Analyze grammar]

śraddhāluḥ sarvadā cāste sarvathā cāstikaḥ kṛtiḥ |
vivekī ca vimokāḍhyo brahmābhyāsaparaḥ sadā || 91 ||
[Analyze grammar]

satāṃ sevāparaścāpi sadā harikriyāparaḥ |
kalyāṇakṛtprāṇināṃ ca harṣodvejanavarjitaḥ || 92 ||
[Analyze grammar]

evaṃ sanakatulyaḥ sa vyajāyata śiśutvataḥ |
dṛṣṭvā sutaṃ mahāmuktaṃ vaiṣṇavaṃ paramaṃ samam || 93 ||
[Analyze grammar]

mātā cātīva jahṛṣe pitā'pyānandavānabhūt |
prajā bhṛtyāstathā cānye menire devameva tam || 94 ||
[Analyze grammar]

aṇimā mahimā tvasya garimā laghimā tathā |
prāptiḥ kāmāvasānā ca vaśiteśitvarūpiṇī || 95 ||
[Analyze grammar]

śabdaūhaścādhyayanaṃ duḥkhanāśāstrayastathā |
suhṛtprāptirjñānadānaṃ tathā tārā sutārikā || 96 ||
[Analyze grammar]

sarvā āsan pādayośca siddhaḥ saḥ paramo hyabhūt |
apratihatakāmaḥ sa mukto babhau sujātavat || 97 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye pātāle kṛtadhvajasya madālasālagnitasya pitṛrājyaṃ pratyāgamanaṃ vikramākhyaputrajanma tasmai madālasākṛtavivekopadeśa ityādinirūpaṇanāmā trinavatyadhikatriśatatamo'dhyāyaḥ || 393 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 393

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: